ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [517]  78  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā   ānando  bhagavantaṃ  etadavoca  bhavo  bhavoti
bhante  vuccati  kittāvatā  nu kho bhante bhavo hotīti. Kāmadhātuvepakkañca
ānanda   kammaṃ   nābhavissa   api   nu  kho  kāmabhavo  paññāyethāti .
No  hetaṃ  bhante  .  iti  kho  ānanda  kammaṃ khettaṃ viññāṇaṃ bījaṃ taṇhā
sineho     avijjānīvaraṇānaṃ     sattānaṃ    taṇhāsaññojanānaṃ    hīnāya
dhātuyā    cetanā    patiṭṭhitā    patthanā   patiṭṭhitā   evaṃ   āyatiṃ
punabbhavābhinibbatti     hoti     rūpadhātuvepakkañca     ānanda     kammaṃ
nābhavissa  api  nu  kho  rūpabhavo  paññāyethāti  .  no  hetaṃ  bhante.
Iti    kho   ānanda   kammaṃ   khettaṃ   viññāṇaṃ   bījaṃ  taṇhā  sineho
avijjānīvaraṇānaṃ    sattānaṃ    taṇhāsaññojanānaṃ    majjhimāya    dhātuyā
cetanā   patiṭṭhitā   patthanā  patiṭṭhitā  evaṃ  āyatiṃ  punabbhavābhinibbatti
hoti   arūpadhātuvepakkañca   ānanda   kammaṃ   nābhavissa   api   nu  kho
arūpabhavo   paññāyethāti   .  no  hetaṃ  bhante  .  iti  kho  ānanda
Kammaṃ    khettaṃ    viññāṇaṃ    bījaṃ   taṇhā   sineho   avijjānīvaraṇānaṃ
sattānaṃ    taṇhāsaññojanānaṃ    paṇītāya   dhātuyā   cetanā   patiṭṭhitā
patthanā   patiṭṭhitā   evaṃ   āyatiṃpunabbhavābhinibbatti   hoti   evaṃ  kho
ānanda bhavo hotīti.



             The Pali Tipitaka in Roman Character Volume 20 page 288-289. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6077              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6077              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=517&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=517              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5294              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5294              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]