ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [510]   71   Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde   .  athakho  visākhā  migāramātā  tadahuposathe  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   ekamantaṃ   nisinnaṃ   kho  visākhaṃ  migāramātaraṃ  bhagavā  etadavoca
handa  kuto  nu  tvaṃ  visākhe  āgacchasi  divā  divassāti  .  uposathāhaṃ
bhante ajja upavasāmīti.
     {510.1}   Tayome   1-   visākhe   uposathā   katame   tayo
gopālakūposatho    nigaṇṭhūposatho    ariyūposatho   .   kathañca   visākhe
gopālakūposatho   hoti   seyyathāpi   visākhe  gopālako  sāyaṇhasamaye
sāmikānaṃ   gāvo   niyyādetvā   iti  paṭisañcikkhati  ajja  kho  gāvo
amusmiñca   amusmiñca   padese   cariṃsu   amusmiñca   amusmiñca   padese
pāniyāni   piviṃsu   2-   svedāni  gāvo  amusmiñca  amusmiñca  padese
carissanti    amusmiñca    amusmiñca    padese    pāniyāni   pivissantīti
@Footnote: 1 Po. Ma. Yu. tayo kho me .  2 Yu. apaṃsu.

--------------------------------------------------------------------------------------------- page264.

Evameva kho visākhe idhekacco uposathiko iti paṭisañcikkhati ahaṃ khvajja idañcidañca khādanīyaṃ khādiṃ idañcidañca bhojanīyaṃ bhuñjiṃ svedānāhaṃ idañcidañca khādanīyaṃ khādissāmi idañcidañca bhojanīyaṃ bhuñjissāmīti so tena lobhena 1- abhijjhāsahagatena cetasā divasaṃ atināmeti evaṃ kho visākhe gopālakūposatho hoti evaṃ upavuttho kho visākhe gopālakūposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. {510.2} Kathañca visākhe nigaṇṭhūposatho hoti atthi visākhe nigaṇṭhā nāma samaṇajātikā te sāvakaṃ evaṃ samādapenti ehi tvaṃ ambho purisa ye puratthimāya disāya pāṇā paraṃyojanasataṃ tesu daṇḍaṃ nikkhipāhi ye pacchimāya disāya pāṇā paraṃyojanasataṃ tesu daṇḍaṃ nikkhipāhi ye uttarāya disāya pāṇā paraṃyojanasataṃ tesu daṇḍaṃ nikkhipāhi ye dakkhiṇāya disāya pāṇā paraṃyojanasataṃ tesu daṇḍaṃ nikkhipāhīti iti ekaccānaṃ pāṇānaṃ anuddayāya anukampāya samādapenti ekaccānaṃ pāṇānaṃ nānuddayāya nānukampāya samādapenti te tadahuposathe sāvakaṃ evaṃ samādapenti ehi tvaṃ ambho purisa sabbacelāni nikkhipitvā evaṃ vadehi nāhaṃ kvacini 2- kassaci kiñcanaṃ 3- tasmiṃ na ca mama kvacini kismiñci 4- kiñcanatthīti 5- jānanti kho panassa mātāpitaro ayaṃ amhākaṃ puttoti sopi jānāti ime mayhaṃ mātāpitaroti jānāti kho panassa @Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. kvacani. Yu. kuvaci . 3 Ma. kiñcanatasmiṃ. @4 Ma. kvacani katthaci kiñcanatatthīti . 5 Yu. mama kvaci kassaci kiñcanaṃ natthīti.

--------------------------------------------------------------------------------------------- page265.

Puttadāro ayaṃ mayhaṃ bhattāti sopi jānāti ayaṃ mayhaṃ puttadāroti jānanti kho panassa dāsakammakaraporisā ayaṃ amhākaṃ ayyoti sopi jānāti ime mayhaṃ dāsakammakaraporisāti iti yasmiṃ samaye sacce 1- samādapetabbā musāvāde tasmiṃ samaye samādapeti 2- idamassa musāvādasmiṃ vadāmi so tassā rattiyā accayena te bhoge adinnaṃyeva paribhuñjati idamassa adinnādānasmiṃ vadāmi evaṃ kho visākhe nigaṇṭhūposatho hoti evaṃ upavuttho kho visākhe nigaṇṭhūposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. {510.3} Kathañca visākhe ariyūposatho hoti upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako tathāgataṃ anussarati itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti tassa tathāgataṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti seyyathāpi visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti kakkañca paṭicca mattikañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evaṃ kho visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti evameva @Footnote: 1 Yu. sabbe . 2 Ma. Yu. samādapenti.

--------------------------------------------------------------------------------------------- page266.

Kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti {510.4} kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako tathāgataṃ anussarati itipi so bhagavā .pe. buddho bhagavāti tassa tathāgataṃ anussarato cittaṃ pasīdati pāmujjaṃ 1- uppajjati ye cittassa upakkilesā te pahīyanti ayaṃ vuccati visākhe ariyasāvako brahmūposathaṃ upavasati brahmunā saddhiṃ saṃvasati brahmañcassa ārabbha cittaṃ pasīdati pāmujjaṃ uppajjati 1- ye cittassa upakkilesā te pahīyanti evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. {510.5} Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako dhammaṃ anussarati svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 2- paccattaṃ veditabbo viññūhīti tassa dhammaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti seyyathāpi visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti sottiñca paṭicca cuṇṇañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evaṃ kho visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti evameva kho visākhe upakkiliṭṭhassa @Footnote: 1 Po. Ma. pāmojjaṃ. ito paraṃ īdisameva . 2 Ma. opaneyyiko.

--------------------------------------------------------------------------------------------- page267.

Cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako dhammaṃ anussarati svākkhāto bhagavatā dhammo .pe. veditabbo viññūhīti tassa dhammaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti ayaṃ vuccati visākhe ariyasāvako dhammūposathaṃ upavasati dhammena saddhiṃ saṃvasati dhammañcassa ārabbha cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. {510.6} Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako saṅghaṃ anussarati supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti tassa saṅghaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti seyyathāpi visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti ūsañca 1- paṭicca khārañca paṭicca @Footnote: 1 Po. osañca. Ma. usamañca.

--------------------------------------------------------------------------------------------- page268.

Gomayañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evaṃ kho visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako saṅghaṃ anussarati supaṭipanno bhagavato sāvakasaṅgho ... anuttaraṃ puññakkhettaṃ lokassāti tassa saṅghaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti ayaṃ vuccati visākhe ariyasāvako saṅghūposathaṃ upavasati saṅghena saddhiṃ saṃvasati saṅghañcassa ārabbha cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. {510.7} Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmatthāni samādhisaṃvattanikāni tassa sīlaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti seyyathāpi visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti telañca

--------------------------------------------------------------------------------------------- page269.

Paṭicca chārikañca paṭicca vālaṇḍukañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evaṃ kho visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni ... samādhisaṃvattanikāni tassa sīlaṃ anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti ayaṃ vuccati visākhe ariyasāvako sīlūposathaṃ upavasati sīlena saddhiṃ saṃvasati sīlañcassa ārabbha cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. {510.8} Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako devatā anussarati santi devā cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmānaratino santi devā paranimmitavasavattino santi devā brahmakāyikā santi devā taduttari 1- yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpā saddhā saṃvijjati yathārūpena sīlena samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpaṃ @Footnote: 1 Ma. tatuttari. Yu. tatuttariṃ.

--------------------------------------------------------------------------------------------- page270.

Sīlaṃ saṃvijjati yathārūpena sutena samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpaṃ sutaṃ saṃvijjati yathārūpena cāgena samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpo cāgo saṃvijjati yathārūpāya paññāya samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpā paññā saṃvijjatīti tassa attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti seyyathāpi visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti ukkañca paṭicca loṇañca paṭicca geruñca paṭicca nāḷisaṇḍāsañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evaṃ kho visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti {510.9} evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti idha visākhe ariyasāvako devatā anussarati santi devā cātummahārājikā santi devā tāvatiṃsā .pe. Santi devā brahmakāyikā santi devā taduttari yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi tathārūpā saddhā saṃvijjati yathārūpena sīlena ... Sutena ... cāgena ... paññāya samannāgatā tā devatā ito

--------------------------------------------------------------------------------------------- page271.

Cutā tatthūpapannā mayhaṃpi tathārūpā paññā saṃvijjatīti tassa attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti ayaṃ vuccati visākhe ariyasāvako devatūposathaṃ upavasati devatāhi saddhiṃ saṃvasati devatā cassa ārabbha cittaṃ pasīdati pāmujjaṃ uppajjati ye cittassa upakkilesā te pahīyanti evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. {510.10} Sa kho so visākhe ariyasāvako iti paṭisañcikkhati yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.11} Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.12} Yājīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī 1- viratā methunā gāmadhammā @Footnote: 1 Yu. anācārī.

--------------------------------------------------------------------------------------------- page272.

Ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.13} Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṃvādakā lokassa ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.14} Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.15} Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.16} Yāvajīvaṃ arahanto naccagītavāditavisūkadassanā mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanā mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati. {510.17} Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā

--------------------------------------------------------------------------------------------- page273.

Nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti. {510.18} Evaṃ kho visākhe ariyūposatho hoti evaṃ upavuttho kho visākhe ariyūposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro seyyathāpi visākhe yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ 1- issariyādhipaccaṃ 2- rajjaṃ kāreyya seyyathīdaṃ aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṃsānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ aṭṭhaṅgasamannāgatassa uposathassa etaṃ 3- kalaṃ nāgghati soḷasiṃ taṃ kissa hetu kapaṇaṃ visākhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya yāni visākhe mānusakāni paññāsa vassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni pañca vassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ @Footnote: 1 Yu. pahūtamahāsattaratanānaṃ . 2 Yu. issarādhipaccaṃ . 3 Yu. ekaṃ kalaṃ.

--------------------------------------------------------------------------------------------- page274.

Devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {510.19} Yaṃ visākhe mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {510.20} Yāni visākhe mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya . yāni visākhe mānusakāni cattāri vassasatāni tusitānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ

--------------------------------------------------------------------------------------------- page275.

Kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {510.21} Yāni visākhe mānusakāni aṭṭha vassasatāni nimmānaratīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {510.22} Yāni visākhe mānusakāni soḷasa vassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.

--------------------------------------------------------------------------------------------- page276.

Pāṇaṃ na haññe 1- na cādinnamādiye musā na bhāse na ca majjapo siyā abrahmacārā 2- virameyya methunā rattiṃ na bhuñjeyya vikālabhojanaṃ mālaṃ na dhāre 3- na ca gandhamācare mañce chamāyaṃva sayetha santhate etañhi aṭṭhaṅgikamāhuposathaṃ buddhena dukkhantagunā pakāsitaṃ. Cando ca sūro 4- ca ubho sudassanā obhāsayantā 5- anuyanti yāvatā tamonudā te pana antalikkhagā nabhe pabhāsanti disāvirocanā etamhi yaṃ vijjati antare dhanaṃ muttā 6- maṇi veḷuriyañca bhaddakaṃ siṅgisuvaṇṇaṃ athavāpi kāñcanaṃ 7- yaṃ jātarūpaṃ haṭakanti vuccati aṭṭhaṅgupetassa uposathassa kallampi te nānubhavanti soḷasiṃ candappabhā tāragaṇā ca sabbe tasmā hi nārī ca naro ca sīlavā @Footnote: 1 Po. hane. Yu. hāne. 2 Po. Ma. Yu. abrahmacariyā. 3 Yu. dhāraye. @4 Po. Ma. Yu. suriyo. 5 Po. Ma. Yu. obhāsayaṃ anupariyante. 6 Yu. muttaṃ maṇiṃ ... @7 Po. Ma. Yu. kañcanaṃ.

--------------------------------------------------------------------------------------------- page277.

Aṭṭhaṅgupetaṃ upavassuposathaṃ puññāni katvāna sukhudrayāni aninditā saggamupenti ṭhānanti. Mahāvaggo dutiyo. Tassuddānaṃ titthabhayañca venāgo sarabho kesaputtiyo sāḷho cāpi kathāvatthu titthiyā mūluposathoti. ---------


             The Pali Tipitaka in Roman Character Volume 20 page 263-277. https://84000.org/tipitaka/read/roman_read.php?B=20&A=5538&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=5538&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=510&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=510              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4998              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4998              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]