ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [510]   71   Ekam  samayam  bhagava  savatthiyam  viharati  pubbarame
migaramatupasade   .  athakho  visakha  migaramata  tadahuposathe  yena
bhagava   tenupasankami   upasankamitva   bhagavantam   abhivadetva  ekamantam
nisidi   ekamantam   nisinnam   kho  visakham  migaramataram  bhagava  etadavoca
handa  kuto  nu  tvam  visakhe  agacchasi  diva  divassati  .  uposathaham
bhante ajja upavasamiti.
     {510.1}   Tayome   1-   visakhe   uposatha   katame   tayo
gopalakuposatho    niganthuposatho    ariyuposatho   .   kathanca   visakhe
gopalakuposatho   hoti   seyyathapi   visakhe  gopalako  sayanhasamaye
samikanam   gavo   niyyadetva   iti  patisancikkhati  ajja  kho  gavo
amusminca   amusminca   padese   carimsu   amusminca   amusminca   padese
paniyani   pivimsu   2-   svedani  gavo  amusminca  amusminca  padese
carissanti    amusminca    amusminca    padese    paniyani   pivissantiti
@Footnote: 1 Po. Ma. Yu. tayo kho me .  2 Yu. apamsu.
Evameva   kho   visakhe  idhekacco  uposathiko  iti  patisancikkhati  aham
khvajja    idancidanca    khadaniyam    khadim   idancidanca   bhojaniyam   bhunjim
svedanaham    idancidanca   khadaniyam   khadissami   idancidanca   bhojaniyam
bhunjissamiti   so   tena  lobhena  1-  abhijjhasahagatena  cetasa  divasam
atinameti   evam  kho  visakhe  gopalakuposatho  hoti  evam  upavuttho
kho   visakhe   gopalakuposatho   na   mahapphalo   hoti  na  mahanisamso
na mahajutiko na mahavippharo.
     {510.2}   Kathanca   visakhe  niganthuposatho  hoti  atthi  visakhe
nigantha   nama  samanajatika  te  savakam  evam  samadapenti  ehi  tvam
ambho   purisa  ye  puratthimaya  disaya  pana  paramyojanasatam  tesu  dandam
nikkhipahi   ye   pacchimaya   disaya   pana   paramyojanasatam  tesu  dandam
nikkhipahi   ye   uttaraya   disaya   pana   paramyojanasatam  tesu  dandam
nikkhipahi   ye   dakkhinaya   disaya   pana   paramyojanasatam  tesu  dandam
nikkhipahiti    iti    ekaccanam    pananam    anuddayaya    anukampaya
samadapenti     ekaccanam     pananam     nanuddayaya    nanukampaya
samadapenti     te     tadahuposathe    savakam    evam    samadapenti
ehi   tvam   ambho  purisa  sabbacelani  nikkhipitva  evam  vadehi  naham
kvacini  2-  kassaci  kincanam  3-  tasmim  na  ca  mama  kvacini  kisminci 4-
kincanatthiti   5-   jananti   kho   panassa   matapitaro   ayam  amhakam
puttoti  sopi  janati  ime  mayham  matapitaroti  janati  kho  panassa
@Footnote: 1 Po. Ma. ayam patho natthi. 2 Ma. kvacani. Yu. kuvaci .  3 Ma. kincanatasmim.
@4 Ma. kvacani katthaci kincanatatthiti .  5 Yu. mama kvaci kassaci kincanam natthiti.
Puttadaro   ayam  mayham  bhattati  sopi  janati  ayam  mayham  puttadaroti
jananti     kho     panassa     dasakammakaraporisa     ayam    amhakam
ayyoti    sopi    janati   ime   mayham   dasakammakaraporisati   iti
yasmim samaye sacce 1- samadapetabba musavade tasmim samaye samadapeti 2-
idamassa   musavadasmim   vadami   so   tassa   rattiya  accayena  te
bhoge   adinnamyeva   paribhunjati   idamassa   adinnadanasmim  vadami  evam
kho   visakhe   niganthuposatho   hoti   evam   upavuttho   kho  visakhe
niganthuposatho   na   mahapphalo   hoti  na  mahanisamso  na  mahajutiko  na
mahavippharo.
     {510.3}   Kathanca   visakhe   ariyuposatho   hoti  upakkilitthassa
visakhe   cittassa   upakkamena   pariyodapana   hoti   kathanca   visakhe
upakkilitthassa   cittassa   upakkamena   pariyodapana   hoti  idha  visakhe
ariyasavako  tathagatam  anussarati  itipi  so  bhagava  araham  sammasambuddho
vijjacaranasampanno     sugato    lokavidu    anuttaro    purisadammasarathi
sattha   devamanussanam   buddho   bhagavati   tassa   tathagatam   anussarato
cittam   pasidati   pamujjam   uppajjati   ye   cittassa   upakkilesa  te
pahiyanti    seyyathapi    visakhe    upakkilitthassa   sisassa   upakkamena
pariyodapana     hoti     kathanca    visakhe    upakkilitthassa    sisassa
upakkamena   pariyodapana   hoti   kakkanca   paticca   mattikanca   paticca
udakanca  paticca  purisassa  ca  tajjam  vayamam  paticca  evam  kho  visakhe
upakkilitthassa    sisassa    upakkamena    pariyodapana   hoti   evameva
@Footnote: 1 Yu. sabbe .  2 Ma. Yu. samadapenti.
Kho visakhe upakkilitthassa cittassa upakkamena pariyodapana hoti
     {510.4}   kathanca   visakhe   upakkilitthassa  cittassa  upakkamena
pariyodapana   hoti  idha  visakhe  ariyasavako  tathagatam  anussarati  itipi
so   bhagava   .pe.  buddho  bhagavati  tassa  tathagatam  anussarato  cittam
pasidati   pamujjam   1-   uppajjati   ye   cittassa   upakkilesa   te
pahiyanti   ayam   vuccati   visakhe   ariyasavako   brahmuposatham   upavasati
brahmuna    saddhim    samvasati    brahmancassa    arabbha   cittam   pasidati
pamujjam   uppajjati  1-  ye  cittassa  upakkilesa  te  pahiyanti  evam
kho visakhe upakkilitthassa cittassa upakkamena pariyodapana hoti.
     {510.5}  Upakkilitthassa  visakhe  cittassa  upakkamena pariyodapana
hoti   kathanca   visakhe  upakkilitthassa  cittassa  upakkamena  pariyodapana
hoti  idha  visakhe  ariyasavako dhammam anussarati svakkhato bhagavata dhammo
sanditthiko   akaliko  ehipassiko  opanayiko  2-  paccattam  veditabbo
vinnuhiti     tassa    dhammam    anussarato    cittam    pasidati    pamujjam
uppajjati    ye    cittassa   upakkilesa   te   pahiyanti   seyyathapi
visakhe   upakkilitthassa   kayassa  upakkamena  pariyodapana  hoti  kathanca
visakhe    upakkilitthassa    kayassa    upakkamena   pariyodapana   hoti
sottinca   paticca   cunnanca   paticca   udakanca   paticca   purisassa   ca
tajjam   vayamam   paticca   evam   kho   visakhe  upakkilitthassa  kayassa
upakkamena   pariyodapana   hoti   evameva  kho  visakhe  upakkilitthassa
@Footnote: 1 Po. Ma. pamojjam. ito param idisameva  .  2 Ma. opaneyyiko.
Cittassa   upakkamena   pariyodapana  hoti  kathanca  visakhe  upakkilitthassa
cittassa   upakkamena   pariyodapana   hoti   idha   visakhe  ariyasavako
dhammam  anussarati  svakkhato  bhagavata  dhammo  .pe.  veditabbo vinnuhiti
tassa    dhammam   anussarato   cittam   pasidati   pamujjam   uppajjati   ye
cittassa   upakkilesa   te  pahiyanti  ayam  vuccati  visakhe  ariyasavako
dhammuposatham    upavasati   dhammena   saddhim   samvasati   dhammancassa   arabbha
cittam   pasidati   pamujjam   uppajjati   ye   cittassa   upakkilesa  te
pahiyanti    evam   kho   visakhe   upakkilitthassa   cittassa   upakkamena
pariyodapana hoti.
     {510.6}  Upakkilitthassa  visakhe  cittassa  upakkamena pariyodapana
hoti   kathanca   visakhe  upakkilitthassa  cittassa  upakkamena  pariyodapana
hoti   idha   visakhe  ariyasavako  sangham  anussarati  supatipanno  bhagavato
savakasangho     ujupatipanno    bhagavato    savakasangho    nayapatipanno
bhagavato    savakasangho   samicipatipanno   bhagavato   savakasangho   yadidam
cattari   purisayugani   attha   purisapuggala   esa  bhagavato  savakasangho
ahuneyyo     pahuneyyo    dakkhineyyo    anjalikaraniyo    anuttaram
punnakkhettam    lokassati    tassa   sangham   anussarato   cittam   pasidati
pamujjam    uppajjati    ye    cittassa    upakkilesa   te   pahiyanti
seyyathapi      visakhe      upakkilitthassa     vatthassa     upakkamena
pariyodapana     hoti    kathanca    visakhe    upakkilitthassa    vatthassa
upakkamena   pariyodapana   hoti   usanca   1-  paticca  kharanca  paticca
@Footnote: 1 Po. osanca. Ma. usamanca.
Gomayanca    paticca   udakanca   paticca   purisassa   ca   tajjam   vayamam
paticca    evam    kho   visakhe   upakkilitthassa   vatthassa   upakkamena
pariyodapana   hoti   evameva   kho   visakhe   upakkilitthassa  cittassa
upakkamena    pariyodapana    hoti    kathanca    visakhe   upakkilitthassa
cittassa   upakkamena   pariyodapana   hoti   idha   visakhe  ariyasavako
sangham   anussarati   supatipanno   bhagavato   savakasangho   ...   anuttaram
punnakkhettam    lokassati    tassa   sangham   anussarato   cittam   pasidati
pamujjam  uppajjati  ye  cittassa  upakkilesa  te  pahiyanti  ayam  vuccati
visakhe   ariyasavako   sanghuposatham   upavasati   sanghena   saddhim   samvasati
sanghancassa    arabbha    cittam    pasidati    pamujjam    uppajjati   ye
cittassa   upakkilesa   te  pahiyanti  evam  kho  visakhe  upakkilitthassa
cittassa upakkamena pariyodapana hoti.
     {510.7}  Upakkilitthassa  visakhe  cittassa  upakkamena pariyodapana
hoti   kathanca   visakhe  upakkilitthassa  cittassa  upakkamena  pariyodapana
hoti   idha   visakhe  ariyasavako  attano  silani  anussarati  akhandani
acchiddani     asabalani     akammasani    bhujissani    vinnuppasatthani
aparamatthani    samadhisamvattanikani    tassa    silam    anussarato   cittam
pasidati   pamujjam   uppajjati   ye   cittassa  upakkilesa  te  pahiyanti
seyyathapi     visakhe     upakkilitthassa     adasassa     upakkamena
pariyodapana       hoti       kathanca      visakhe      upakkilitthassa
adasassa       upakkamena      pariyodapana      hoti      telanca
Paticca   charikanca   paticca   valandukanca   paticca   purisassa   ca  tajjam
vayamam    paticca    evam   kho   visakhe   upakkilitthassa   adasassa
upakkamena   pariyodapana   hoti   evameva  kho  visakhe  upakkilitthassa
cittassa   upakkamena   pariyodapana  hoti  kathanca  visakhe  upakkilitthassa
cittassa   upakkamena   pariyodapana   hoti   idha   visakhe  ariyasavako
attano  silani  anussarati  akhandani  acchiddani  ...  samadhisamvattanikani
tassa    silam    anussarato   cittam   pasidati   pamujjam   uppajjati   ye
cittassa   upakkilesa   te  pahiyanti  ayam  vuccati  visakhe  ariyasavako
siluposatham   upavasati   silena   saddhim   samvasati   silancassa  arabbha  cittam
pasidati   pamujjam   uppajjati   ye   cittassa  upakkilesa  te  pahiyanti
evam   kho   visakhe   upakkilitthassa   cittassa  upakkamena  pariyodapana
hoti.
     {510.8}     Upakkilitthassa    visakhe    cittassa    upakkamena
pariyodapana     hoti    kathanca    visakhe    upakkilitthassa    cittassa
upakkamena   pariyodapana   hoti   idha   visakhe   ariyasavako  devata
anussarati   santi   deva   catummaharajika   santi   deva  tavatimsa
santi   deva  yama  santi  deva  tusita  santi  deva  nimmanaratino
santi   deva   paranimmitavasavattino   santi   deva  brahmakayika  santi
deva  taduttari  1-  yatharupaya  saddhaya  samannagata  ta devata ito
cuta  tatthupapanna  mayhampi  tatharupa  saddha  samvijjati  yatharupena  silena
samannagata   ta   devata   ito  cuta  tatthupapanna  mayhampi  tatharupam
@Footnote: 1 Ma. tatuttari. Yu. tatuttarim.
Silam   samvijjati   yatharupena   sutena   samannagata   ta  devata  ito
cuta   tatthupapanna   mayhampi  tatharupam  sutam  samvijjati  yatharupena  cagena
samannagata   ta   devata  ito  cuta  tatthupapanna  mayhampi  tatharupo
cago    samvijjati   yatharupaya   pannaya   samannagata   ta   devata
ito    cuta    tatthupapanna    mayhampi   tatharupa   panna   samvijjatiti
tassa   attano  ca  tasanca  devatanam  saddhanca  silanca  sutanca  caganca
pannanca    anussarato    cittam    pasidati    pamujjam    uppajjati   ye
cittassa   upakkilesa   te  pahiyanti  seyyathapi  visakhe  upakkilitthassa
jatarupassa     upakkamena    pariyodapana    hoti    kathanca    visakhe
upakkilitthassa      jatarupassa     upakkamena     pariyodapana     hoti
ukkanca   paticca   lonanca   paticca   gerunca   paticca   nalisandasanca
paticca  purisassa  ca  tajjam  vayamam  paticca evam kho visakhe upakkilitthassa
jatarupassa upakkamena pariyodapana hoti
     {510.9}  evameva  kho  visakhe upakkilitthassa cittassa upakkamena
pariyodapana   hoti   kathanca  visakhe  upakkilitthassa  cittassa  upakkamena
pariyodapana  hoti  idha  visakhe ariyasavako devata anussarati santi deva
catummaharajika  santi  deva  tavatimsa .pe. Santi deva brahmakayika
santi  deva  taduttari  yatharupaya  saddhaya  samannagata ta devata ito
cuta  tatthupapanna  mayhampi  tatharupa saddha samvijjati yatharupena silena ...
Sutena   ...  cagena  ...  pannaya  samannagata  ta  devata  ito
Cuta    tatthupapanna    mayhampi    tatharupa   panna   samvijjatiti   tassa
attano   ca   tasanca   devatanam   saddhanca   silanca   sutanca  caganca
pannanca    anussarato    cittam    pasidati    pamujjam    uppajjati   ye
cittassa   upakkilesa   te  pahiyanti  ayam  vuccati  visakhe  ariyasavako
devatuposatham   upavasati   devatahi  saddhim  samvasati  devata  cassa  arabbha
cittam   pasidati   pamujjam   uppajjati   ye   cittassa   upakkilesa  te
pahiyanti    evam   kho   visakhe   upakkilitthassa   cittassa   upakkamena
pariyodapana hoti.
     {510.10}  Sa  kho  so  visakhe  ariyasavako  iti  patisancikkhati
yavajivam    arahanto    panatipatam   pahaya   panatipata   pativirata
nihitadanda    nihitasattha    lajji    dayapanna    sabbapanabhutahitanukampi
viharanti    ahampajja    imanca    rattim    imanca   divasam   panatipatam
pahaya      panatipata      pativirato     nihitadando     nihitasattho
lajji     dayapanno     sabbapanabhutahitanukampi     viharami     iminapi
angena arahatam anukaromi uposatho ca me upavuttho bhavissati.
     {510.11}  Yavajivam  arahanto  adinnadanam  pahaya  adinnadana
pativirata  dinnadayi  dinnapatikankhi  athenena  sucibhutena  attana viharanti
ahampajja  imanca  rattim  imanca  divasam  adinnadanam  pahaya  adinnadana
pativirato  dinnadayi  dinnapatikankhi  athenena  sucibhutena  attana viharami
iminapi angena arahatam anukaromi uposatho ca me upavuttho bhavissati.
     {510.12}     Yajivam     arahanto     abrahmacariyam     pahaya
brahmacari     aracari     1-     virata    methuna    gamadhamma
@Footnote: 1 Yu. anacari.
Ahampajja   imanca   rattim  imanca  divasam  abrahmacariyam  pahaya  brahmacari
aracari  virato  methuna  gamadhamma  iminapi  angena arahatam anukaromi
uposatho ca me upavuttho bhavissati.
     {510.13}  Yavajivam  arahanto musavadam pahaya musavada pativirata
saccavadi   saccasandha  theta  paccayika  avisamvadaka  lokassa  ahampajja
imanca   rattim   imanca   divasam   musavadam  pahaya  musavada  pativirato
saccavadi   saccasandho   theto  paccayiko  avisamvadako  lokassa  iminapi
angena arahatam anukaromi uposatho ca me upavuttho bhavissati.
     {510.14}   Yavajivam  arahanto  suramerayamajjapamadatthanam  pahaya
suramerayamajjapamadatthana   pativirata   ahampajja   imanca  rattim  imanca
divasam    suramerayamajjapamadatthanam    pahaya   suramerayamajjapamadatthana
pativirato  iminapi  angena  arahatam  anukaromi  uposatho  ca me upavuttho
bhavissati.
     {510.15}   Yavajivam   arahanto  ekabhattika  rattuparata  virata
vikalabhojana   ahampajja   imanca   rattim   imanca   divasam   ekabhattiko
rattuparato   virato   vikalabhojana   iminapi  angena  arahatam  anukaromi
uposatho ca me upavuttho bhavissati.
     {510.16}     Yavajivam     arahanto    naccagitavaditavisukadassana
malagandhavilepanadharanamandanavibhusanatthana pativirata
ahampajja    imanca    rattim    imanca   divasam   naccagitavaditavisukadassana
malagandhavilepanadharanamandanavibhusanatthana        pativirato       iminapi
angena arahatam anukaromi uposatho ca me upavuttho bhavissati.
     {510.17}      Yavajivam      arahanto      uccasayanamahasayanam
pahaya uccasayanamahasayana pativirata
Nicaseyyam    kappenti   mancake   va   tinasantharake   va   ahampajja
imanca     rattim     imanca     divasam     uccasayanamahasayanam    pahaya
uccasayanamahasayana     pativirato     nicaseyyam     kappemi    mancake
va    tinasantharake    va    iminapi    angena   arahatam   anukaromi
uposatho ca me upavuttho bhavissatiti.
     {510.18}  Evam  kho  visakhe  ariyuposatho  hoti evam upavuttho
kho   visakhe   ariyuposatho   mahapphalo   hoti   mahanisamso  mahajutiko
mahavippharo     kivamahapphalo    hoti    kivamahanisamso    kivamahajutiko
kivamahavippharo  seyyathapi  visakhe  yo  imesam  solasannam mahajanapadanam
pahutasattaratananam  1-  issariyadhipaccam  2- rajjam kareyya seyyathidam anganam
magadhanam  kasinam  kosalanam  vajjinam  mallanam  cetinam vamsanam kurunam pancalanam
macchanam    surasenanam    assakanam    avantinam   gandharanam   kambojanam
atthangasamannagatassa  uposathassa  etam  3-  kalam  nagghati  solasim tam kissa
hetu   kapanam   visakhe   manusakam   rajjam   dibbam   sukham  upanidhaya  yani
visakhe   manusakani   pannasa   vassani   catummaharajikanam   devanam
eso   eko   rattindivo   taya   rattiya  timsarattiyo  maso  tena
masena   dvadasamasiyo   samvaccharo   tena   samvaccharena  dibbani  panca
vassasatani   catummaharajikanam  devanam  ayuppamanam  thanam  kho  panetam
visakhe  vijjati  yam  idhekacco  itthi  va  puriso  va atthangasamannagatam
uposatham   upavasitva   kayassa   bheda   parammarana  catummaharajikanam
@Footnote: 1 Yu. pahutamahasattaratananam .  2 Yu. issaradhipaccam .  3 Yu. ekam kalam.
Devanam   sahabyatam   upapajjeyya   idam   kho   panetam  visakhe  sandhaya
bhasitam kapanam manusakam rajjam dibbam sukham upanidhaya.
     {510.19}   Yam   visakhe  manusakam  vassasatam  tavatimsanam  devanam
eso  eko  rattindivo  taya  rattiya  timsarattiyo maso tena masena
dvadasamasiyo    samvaccharo    tena    samvaccharena    dibbam   vassasahassam
tavatimsanam   devanam   ayuppamanam   thanam  kho  panetam  visakhe  vijjati
yam   idhekacco   itthi   va   puriso   va  atthangasamannagatam  uposatham
upavasitva    kayassa    bheda    parammarana    tavatimsanam    devanam
sahabyatam   upapajjeyya   idam   kho   panetam   visakhe   sandhaya  bhasitam
kapanam manusakam rajjam dibbam sukham upanidhaya.
     {510.20}    Yani    visakhe   manusakani   dve   vassasatani
yamanam   devanam  eso  eko  rattindivo  taya  rattiya  timsarattiyo
maso   tena   masena   dvadasamasiyo   samvaccharo   tena  samvaccharena
dibbani    dve    vassasahassani    yamanam    devanam    ayuppamanam
thanam  kho  panetam  visakhe  vijjati  yam  idhekacco  itthi  va puriso va
atthangasamannagatam   uposatham   upavasitva   kayassa   bheda   parammarana
yamanam   devanam   sahabyatam   upapajjeyya   idam   kho  panetam  visakhe
sandhaya   bhasitam   kapanam  manusakam  rajjam  dibbam  sukham  upanidhaya  .  yani
visakhe   manusakani   cattari   vassasatani   tusitanam   devanam  eso
eko   rattindivo   taya   rattiya  timsarattiyo  maso  tena  masena
dvadasamasiyo    samvaccharo    tena    samvaccharena    dibbani   cattari
vassasahassani       tusitanam      devanam      ayuppamanam      thanam
Kho   panetam   visakhe   vijjati  yam  idhekacco  itthi  va  puriso  va
atthangasamannagatam   uposatham   upavasitva   kayassa   bheda   parammarana
tusitanam   devanam   sahabyatam   upapajjeyya   idam   kho  panetam  visakhe
sandhaya bhasitam kapanam manusakam rajjam dibbam sukham upanidhaya.
     {510.21}    Yani    visakhe   manusakani   attha   vassasatani
nimmanaratinam    devanam   eso   eko   rattindivo   taya   rattiya
timsarattiyo   maso   tena   masena   dvadasamasiyo   samvaccharo  tena
samvaccharena    dibbani    attha    vassasahassani   nimmanaratinam   devanam
ayuppamanam   thanam   kho  panetam  visakhe  vijjati  yam  idhekacco  itthi
va   puriso   va   atthangasamannagatam   uposatham   upavasitva   kayassa
bheda    parammarana    nimmanaratinam    devanam   sahabyatam   upapajjeyya
idam   kho  panetam  visakhe  sandhaya  bhasitam  kapanam  manusakam  rajjam  dibbam
sukham upanidhaya.
     {510.22}    Yani   visakhe   manusakani   solasa   vassasatani
paranimmitavasavattinam   devanam   eso   eko  rattindivo  taya  rattiya
timsarattiyo   maso   tena   masena   dvadasamasiyo   samvaccharo  tena
samvaccharena     dibbani     solasa    vassasahassani    paranimmitavasavattinam
devanam    ayuppamanam    thanam    kho    panetam    visakhe    vijjati
yam   idhekacco   itthi   va   puriso   va  atthangasamannagatam  uposatham
upavasitva   kayassa   bheda   parammarana   paranimmitavasavattinam   devanam
sahabyatam   upapajjeyya   idam   kho   panetam   visakhe   sandhaya  bhasitam
kapanam manusakam rajjam dibbam sukham upanidhayati.
                Panam na hanne  1- na cadinnamadiye
                musa na bhase na ca majjapo siya
                abrahmacara 2- virameyya methuna
                rattim na bhunjeyya vikalabhojanam
                malam na dhare 3- na ca gandhamacare
                mance chamayamva sayetha santhate
                etanhi atthangikamahuposatham
                buddhena dukkhantaguna pakasitam.
                Cando ca suro 4- ca ubho sudassana
                obhasayanta 5- anuyanti yavata
                tamonuda te pana antalikkhaga
                nabhe pabhasanti disavirocana
                etamhi yam vijjati antare dhanam
                mutta 6- mani veluriyanca bhaddakam
                singisuvannam athavapi kancanam 7-
                yam jatarupam hatakanti vuccati
                atthangupetassa uposathassa
                kallampi te nanubhavanti solasim
                candappabha taragana ca sabbe
                tasma hi nari ca naro ca silava
@Footnote: 1 Po. hane. Yu. hane. 2 Po. Ma. Yu. abrahmacariya. 3 Yu. dharaye.
@4 Po. Ma. Yu. suriyo. 5 Po. Ma. Yu. obhasayam anupariyante. 6 Yu. muttam manim ...
@7 Po. Ma. Yu. kancanam.
                Atthangupetam upavassuposatham
                punnani katvana sukhudrayani
                anindita saggamupenti thananti.
                     Mahavaggo dutiyo.
                        Tassuddanam
         titthabhayanca venago       sarabho kesaputtiyo
         salho capi kathavatthu     titthiya muluposathoti.
                       ---------



             The Pali Tipitaka in Roman Character Volume 20 page 263-277. https://84000.org/tipitaka/read/roman_read.php?B=20&A=5538&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=5538&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=510&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=510              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4998              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4998              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]