ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [507]   68   Tīṇīmāni  bhikkhave  kathāvatthūni  katamāni  tīṇi  atītaṃ
vā  bhikkhave  addhānaṃ  ārabbha  kathaṃ  katheyya  evaṃ ahosi atītamaddhānanti
anāgataṃ   vā   bhikkhave  addhānaṃ  ārabbha  kathaṃ  katheyya  evaṃ  bhavissati
anāgatamaddhānanti    etarahi    vā    bhikkhave    paccuppannaṃ   addhānaṃ
ārabbha kathaṃ katheyya evaṃ hoti etarahi paccuppannanti 2-.
     {507.1}  Kathāsampayogena  bhikkhave  puggalo  veditabbo  yadi vā
kaccho  yadi  vā  akacchoti  sacāyaṃ  bhikkhave  puggalo pañhaṃ puṭṭho samāno
ekaṃsabyākaraṇīyaṃ    pañhaṃ   na   ekaṃsena   byākaroti   vibhajjabyākaraṇīyaṃ
pañhaṃ     na     vibhajjabyākaroti     paṭipucchābyākaraṇīyaṃ    pañhaṃ    na
paṭipucchābyākaroti   ṭhapanīyaṃ   pañhaṃ   na  ṭhapeti  evaṃ  santāyaṃ  bhikkhave
puggalo   akaccho   hoti  sace  panāyaṃ  bhikkhave  puggalo  pañhaṃ  puṭṭho
samāno   ekaṃsabyākaraṇīyaṃ   pañhaṃ  ekaṃsena  byākaroti  vibhajjabyākaraṇīyaṃ
pañhaṃ   vibhajjabyākaroti   paṭipucchābyākaraṇīyaṃ   pañhaṃ   paṭipucchābyākaroti
@Footnote: 1 Ma. itisaddo natthi .  2 Ma. paccuppannamaddhānanti.
Ṭhapanīyaṃ pañhaṃ ṭhapeti evaṃ santāyaṃ bhikkhave puggalo kaccho hoti.
     {507.2}   Kathāsampayogena   bhikkhave   puggalo  veditabbo  yadi
vā  kaccho  yadi  vā  akacchoti  sacāyaṃ  bhikkhave  puggalo  pañhaṃ  puṭṭho
samāno  ṭhānaṭṭhāne  na  saṇṭhāti  parikappe  na  saṇṭhāti  aññavāde 1-
na    saṇṭhāti    paṭipadāya    na   saṇṭhāti   evaṃ   santāyaṃ   bhikkhave
puggalo   akaccho   hoti  sace  panāyaṃ  bhikkhave  puggalo  pañhaṃ  puṭṭho
samāno   ṭhānaṭṭhāne   saṇṭhāti   parikappe   saṇṭhāti   aññavāde  2-
saṇṭhāti    paṭipadāya    saṇṭhāti    evaṃ   santāyaṃ   bhikkhave   puggalo
kaccho hoti.
     {507.3}   Kathāsampayogena   bhikkhave   puggalo  veditabbo  yadi
vā   kaccho   yadi   vā   akacchoti   sacāyaṃ   bhikkhave  puggalo  pañhaṃ
puṭṭho    samāno   aññenāññaṃ   paṭicarati   bahiddhā   kathaṃ   apanāmeti
kopañca   dosañca   appaccayañca   pātukaroti   evaṃ   santāyaṃ  bhikkhave
puggalo   akaccho   hoti  sace  panāyaṃ  bhikkhave  puggalo  pañhaṃ  puṭṭho
samāno   nāññenāññaṃ   paṭicarati   na   bahiddhā   kathaṃ   apanāmeti  na
kopañca   dosañca   appaccayañca   pātukaroti   evaṃ   santāyaṃ  bhikkhave
puggalo kaccho hoti.
     {507.4}    Kathāsampayogena    bhikkhave    puggalo   veditabbo
yadi   vā   kaccho  yadi  vā  akacchoti  sacāyaṃ  bhikkhave  puggalo  pañhaṃ
puṭṭho    samāno    abhiharati   abhimaddati   anupajagghati   khalitaṃ   gaṇhāti
evaṃ    santāyaṃ   bhikkhave   puggalo   akaccho   hoti   sace   panāyaṃ
bhikkhave   puggalo   pañhaṃ   puṭṭho   samāno  na  abhiharati  na  abhimaddati
@Footnote: 1-2 Ma. aññātavāde.
Na    anupajagghati    na    khalitaṃ    gaṇhāti   evaṃ   santāyaṃ   bhikkhave
puggalo kaccho hoti.
     {507.5}    Kathāsampayogena    bhikkhave    puggalo   veditabbo
yadi   vā   saupaniso   yadi   vā   anupanisoti   anohitasoto  bhikkhave
anupaniso   hoti   ohitasoto  saupaniso  hoti  so  saupaniso  samāno
abhijānāti   ekaṃ   dhammaṃ   parijānāti  ekaṃ  dhammaṃ  pajahati  ekaṃ  dhammaṃ
sacchikaroti   ekaṃ   dhammaṃ   so   abhijānanto  ekaṃ  dhammaṃ  parijānanto
ekaṃ   dhammaṃ   pajahanto  ekaṃ  dhammaṃ  sacchikaronto  ekaṃ  dhammaṃ  sammā
vimuttiṃ  phusati  .  etadatthā  bhikkhave  kathā etadatthā mantanā etadatthā
upanisā etadatthaṃ sotāvadhānaṃ yadidaṃ anupādā cittassa vimokkhoti.
         Ye viruddhā sallapanti          viniviṭṭhā samussitā
         anariyaguṇamāsajja               aññoññavivaresino 1-
         dubbhāsitaṃ vikkhalitaṃ             sampamohaṃ parājayaṃ
         aññamaññābhinandanti 2-  tadariyo kathanācare.
         Sace cassa kathākāmo           kālamaññāya paṇḍito
         dhammaṭṭhapaṭisaṃyuttā             yā ariyacaritā kathā
         taṃ kathaṃ kathaye dhīro                 aviruddho  anussito
         anuttiṇṇena 3- manasā      apaḷāso asāhaso
         anusuyyamāno 4- so          sammadaññāya bhāsati
         subhāsitaṃ anumodeyya           dubbhaṭṭhe nāpasādaye 5-
         upārambhaṃ na sikkheyya          khalitañca na gāhaye
@Footnote: 1 Ma. aññamaññaṃ vivaresino .  2 Po. Ma. aññoññassābhinandanti.
@3 Ma. anunnatena Yu. anupādinnena .  4 Po. Ma. anusūyāyamāno. 5 Yu. nāvasādaye.
         Nābhihare nābhimadde           na vācaṃ payutaṃ bhaṇe.
         Aññānatthaṃ pasādatthaṃ       sataṃ ve hoti mantanā
         evaṃ kho ariyā mantenti       esā ariyānamantanā
         etadaññāya medhāvī            na samusseyya mantayeti.



             The Pali Tipitaka in Roman Character Volume 20 page 253-256. https://84000.org/tipitaka/read/roman_read.php?B=20&A=5315              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=5315              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=507&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=507              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4736              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4736              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]