ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [506]  Ekaṃ  samayaṃ  āyasmā nandako sāvatthiyaṃ viharati pubbārāme
migāramātupāsāde   .   athakho  sāḷho  ca  migāranattā  rohano  1-
@Footnote: 1 Ma. sāno.

--------------------------------------------------------------------------------------------- page249.

Ca pekhuṇiyanattā 1- yenāyasmā nandako tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnaṃ kho sāḷhaṃ migāranattāraṃ āyasmā nandako etadavoca etha tumhe sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe sāḷhā attanāva jāneyyātha ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe sāḷhā pajaheyyātha taṃ kiṃ maññatha sāḷhā atthi lobhoti. Evaṃ bhante. {506.1} Abhijjhāti kho ahaṃ sāḷhā etamatthaṃ vadāmi luddho kho ayaṃ sāḷhā abhijjhālu pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante. Taṃ kiṃ maññatha sāḷhā atthi dosoti . evaṃ bhante . Byāpādoti kho ahaṃ sāḷhā etamatthaṃ vadāmi duṭṭho kho ayaṃ sāḷhā byāpannacitto pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante . taṃ kiṃ maññatha sāḷhā atthi mohoti . evaṃ bhante . Avijjāti kho ahaṃ sāḷhā etamatthaṃ vadāmi mūḷho kho ayaṃ @Footnote: 1 Ma. sekhuṇiyanattā.

--------------------------------------------------------------------------------------------- page250.

Sāḷhā avijjāgato pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante . taṃ kiṃ maññatha sāḷhā ime dhammā kusalā vā akusalā vāti. Akusalā bhante. Sāvajjā vā anavajjā vāti . sāvajjā bhante . viññugarahitā vā viññuppasatthā vāti . viññugarahitā bhante . samattā samādinnā ahitāya dukkhāya saṃvattanti no vā kathaṃ vā ettha hotīti . samattā bhante samādinnā ahitāya dukkhāya saṃvattanti 1- evaṃ no ettha hotīti. {506.2} Iti kho sāḷhā yantaṃ avocumha etha tumhe sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu 2- mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe sāḷhā attanāva jāneyyātha ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe sāḷhā pajaheyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {506.3} Etha 3- tumhe sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe sāḷhā attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā ime @Footnote: 1 Ma. Yu. saṃvattantīti . 2 Yu. vitakkahetu . 3 Yu. evaṃ.

--------------------------------------------------------------------------------------------- page251.

Dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe sāḷhā upasampajja vihareyyātha taṃ kiṃ maññatha sāḷhā atthi alobhoti. Evaṃ bhante. {506.4} Anabhijjhāti kho ahaṃ sāḷhā etamatthaṃ vadāmi aluddho kho ayaṃ sāḷhā anabhijjhālu neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti . evaṃ bhante . taṃ kiṃ maññatha sāḷhā atthi adosoti . evaṃ bhante . abyāpādoti kho ahaṃ sāḷhā etamatthaṃ vadāmi aduṭṭho kho ayaṃ sāḷhā abyāpannacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti. Evaṃ bhante . taṃ kiṃ maññatha sāḷhā atthi amohoti. Evaṃ bhante. Vijjāti kho ahaṃ sāḷhā etamatthaṃ vadāmi amūḷho kho ayaṃ sāḷhā vijjāgato neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti . evaṃ bhante . taṃ kiṃ maññatha sāḷhā ime dhammā kusalā vā akusalā vāti . kusalā bhante . Sāvajjā vā anavajjā vāti . anavajjā bhante . viññugarahitā vā viññuppasatthā vāti . viññuppasatthā bhante . samattā samādinnā hitāya sukhāya saṃvattanti no vā kathaṃ vā ettha hotīti . samattā bhante

--------------------------------------------------------------------------------------------- page252.

Samādinnā hitāya sukhāya saṃvattanti 1- evaṃ no ettha hotīti. {506.5} Iti kho sāḷhā yantaṃ avocumha etha tumhe sāḷhā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe sāḷhā attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā [2]- hitāya sukhāya saṃvattantīti atha tumhe sāḷhā upasampajja vihareyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {506.6} Sa kho so sāḷhā ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ ... Karuṇāsahagatena cetasā .pe. muditāsahagatena cetasā .pe. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so evaṃ pajānāti atthi idaṃ atthi hīnaṃ atthi paṇītaṃ atthi imassa saññāgatassa uttariṃ 3- nissaraṇanti tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati @Footnote: 1 Po. Ma. saṃvattantīti . 2 Ma. ḍīgharattaṃ . 3 Po. Ma. uttari.

--------------------------------------------------------------------------------------------- page253.

Avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti so evaṃ pajānāti ahu pubbe lobho tadahu akusalaṃ so etarahi natthi iccetaṃ kusalaṃ ahu pubbe doso ... Ahu pubbe moho tadahu akusalaṃ so etarahi natthi iccetaṃ kusalanti iti 1- so diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti.


             The Pali Tipitaka in Roman Character Volume 20 page 248-253. https://84000.org/tipitaka/read/roman_read.php?B=20&A=5219&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=5219&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=506&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=506              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4712              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4712              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]