ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [504]  65  Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Tena  kho  pana  samayena  sarabho  nāma  paribbājako  acirapakkanto  hoti
imasmā  dhammavinayā  so  rājagahe  parisati  evaṃ  vācaṃ  bhāsati aññāto
mayā   samaṇānaṃ  sakyaputtiyānaṃ  2-  dhammo  aññāya  ca  panāhaṃ  samaṇānaṃ
sakyaputtiyānaṃ   dhammaṃ   evāhaṃ   tasmā   dhammavinayā   apakkantoti  .
Athakho   sambahulā   bhikkhū   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya
@Footnote: 1 Ma. kho .  2 Po. Ma. sakyaputtikānaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page238.

Rājagahaṃ piṇḍāya pavisiṃsu . assosuṃ kho te bhikkhū sarabhassa paribbājakassa rājagahe parisati evaṃ vācaṃ bhāsamānassa aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkantoti . athakho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ sarabho nāma bhante paribbājako acirapakkanto imasmā dhammavinayā so rājagahe parisati evaṃ vācaṃ bhāsati aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkantoti sādhu bhante bhagavā yena sappiniyā 1- tīraṃ paribbājakārāmo yena sarabho paribbājako tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena. {504.1} Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena sappiniyā 2- tīraṃ paribbājakārāmo yena sarabho paribbājako tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā sarabhaṃ paribbājakaṃ etadavoca saccaṃ kira tvaṃ sarabha evaṃ vadesi aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo aññāya ca panāhaṃ samaṇānaṃ sakyaputtiyānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkantoti. Evaṃ vutte sarabho paribbājako tuṇhī ahosi . dutiyampi kho bhagavā @Footnote: 1-2 Ma. Yu. sappinikā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page239.

Sarabhaṃ paribbājakaṃ etadavoca vadehi sarabha kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ dhammo sace te aparipūraṃ bhavissati ahaṃ paripūressāmi sace pana te paripūraṃ bhavissati ahaṃ anumodissāmīti . Dutiyampi kho sarabho paribbājako tuṇhī ahosi . tatiyampi kho bhagavā sarabhaṃ paribbājakaṃ etadavoca mayā 1- kho sarabha paññāyati samaṇānaṃ sakyaputtiyānaṃ dhammo vadehi sarabha kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ dhammo sace te aparipūraṃ bhavissati ahaṃ paripūressāmi sace pana te paripūraṃ bhavissati ahaṃ anumodissāmīti . Tatiyampi kho sarabho paribbājako tuṇhī ahosi. Athakho te paribbājakā 2- sarabhaṃ paribbājakaṃ etadavocuṃ yadeva kho tvaṃ āvuso sarabha samaṇaṃ gotamaṃ yāceyyāsi tadeva te samaṇo gotamo pavāreti vadehi āvuso sarabha kinti te aññāto samaṇānaṃ sakyaputtiyānaṃ dhammo sace te aparipūraṃ bhavissati samaṇo gotamo paripūressati sace pana te paripūraṃ bhavissati samaṇo gotamo anumodissatīti. {504.2} Evaṃ vutte sarabho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi . athakho bhagavā sarabhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā te paribbājake etadavoca yo kho maṃ paribbājakā 3- evaṃ vadeyya sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhāti tamahaṃ @Footnote: 1 Ma. yo kho . 2 Yu. paribbājakā rājagahakā . 3 Po. Yu. paribbājako. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page240.

Tattha sādhukaṃ samanuyuñjeyyaṃ samanuggāheyyaṃ samanubhāseyyaṃ so vata mayā sādhukaṃ samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya aññena vā aññaṃ paṭicarissati bahiddhā kathaṃ apanāmessati kopañca dosañca appaccayañca pātukarissati tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdissati seyyathāpi sarabho paribbājako yo kho maṃ paribbājakā evaṃ vadeyya khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanuggāheyyaṃ samanubhāseyyaṃ so vata mayā sādhukaṃ samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya aññena vā aññaṃ paṭicarissati bahiddhā kathaṃ apanāmessati kopañca dosañca appaccayañca pātukarissati tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdissati seyyathāpi sarabho paribbājako {504.3} yo kho maṃ paribbājakā evaṃ vadeyya yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammādukkhakkhayāyāti tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanuggāheyyaṃ samanubhāseyyaṃ so vata mayā sādhukaṃ samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya aññena vā aññaṃ paṭicarissati bahiddhā

--------------------------------------------------------------------------------------------- page241.

Kathaṃ apanāmessati kopañca dosañca appaccayañca pātukarissati tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdissati seyyathāpi sarabho paribbājakoti. {504.4} Athakho bhagavā sappiniyā tīre paribbājakārāme tikkhattuṃ sīhanādaṃ naditvā vehāsaṃ pakkāmi . athakho te paribbājakā acirapakkantassa bhagavato sarabhaṃ paribbājakaṃ samantato vācāya sannitodakena sañjambhariṃ akaṃsu seyyathāpi āvuso sarabha brahāraññe jarasigālo sīhanādaṃ nadissāmīti segālakaṃyeva 1- nadati bheraṇḍakaṃyeva nadati evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena sīhanādaṃ nadissāmīti segālakaṃyeva 2- nadasi bheraṇḍakaṃyeva nadasi seyyathāpi āvuso sarabha ambakamaddarī 3- pussakaravitaṃ 4- ravissāmīti ambakamaddarīravitaṃyeva 5- ravati evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena pussakaravitaṃ ravissāmīti ambakamaddarīravitaṃyeva ravasi seyyathāpi āvuso sarabha usabho suññāya gosālāya gambhīraṃ naditabbaṃ maññati evameva kho tvaṃ āvuso sarabha aññatreva samaṇena gotamena gambhīraṃ naditabbaṃ maññasīti . athakho te paribbājakā sarabhaṃ paribbājakaṃ samantato vācāya sannitodakena sañjambhariṃ akaṃsūti.


             The Pali Tipitaka in Roman Character Volume 20 page 237-241. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4972&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4972&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=504&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=109              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=504              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4447              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4447              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]