ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [503]  64  Ekaṃ  samayaṃ  bhagavā  kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena   saddhiṃ   yena   venāgapuraṃ  nāma  kosalānaṃ  brāhmaṇagāmo
tadavasari   .   assosuṃ   kho   venāgapurikā   brāhmaṇagahapatikā  samaṇo
@Footnote: 1 Ma. Yu. bhayānīti .  2 Po. Ma. ca.

--------------------------------------------------------------------------------------------- page232.

Khalu bho gotamo sakyaputto sakyakulā pabbajito venāgapuraṃ anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā 1- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {503.1} Athakho venāgapurikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu ekamantaṃ nisinno kho venāgapuriko vacchagotto brāhmaṇo bhagavantaṃ etadavoca acchariyaṃ bho gotama abbhutaṃ bho gotama yāvañcidaṃ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto seyyathāpi bho gotama sāradaṃ badarapaṇḍuṃ parisuddhaṃ hoti pariyodātaṃ evameva bhoto gotamassa vippasannāni indriyāni @Footnote: 1 Po. Ma. bhagavāti.

--------------------------------------------------------------------------------------------- page233.

Parisuddho chavivaṇṇo pariyodāto seyyathāpi bho gotama tālapakkaṃ sampati bandhanā pamuttaṃ parisuddhaṃ hoti pariyodātaṃ evameva bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto seyyathāpi bho gotama nekkhaṃ jambonadaṃ dakkhakammāraputtasuparikammakataṃ kusalasampahaṭṭhaṃ 1- paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca evameva bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto yāni nūna 2- tāni bho gotama uccāsayanamahāsayanāni seyyathīdaṃ āsandi pallaṅko goṇako cittikā 3- paṭikā paṭalikā tūlikā vikatikā uddhalomī ekantalomī kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇi kādasimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ evarūpānaṃ nūna bhavaṃ gotamo uccāsayanamahāsayanānaṃ nikāmalābhī akicchalābhī akasiralābhīti. {503.2} Yāni kho pana tāni brāhmaṇa uccāsayanamahāsayanāni seyyathīdaṃ āsandi ... ubhatolohitakupadhānaṃ dullabhāni tāni pabbajitānaṃ laddhāni ca 4- na kappanti tīṇi kho imāni brāhmaṇa uccāsayanamahāsayanāni yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī katamāni tīṇi dibbaṃ uccāsayanamahāsayanaṃ brahmaṃ uccāsayanamahāsayanaṃ ariyaṃ uccāsayanamahāsayanaṃ imāni kho brāhmaṇa tīṇi uccāsayanamahāsayanāni yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhīti. @Footnote: 1 Ma. ukkāmukhe sukusalasampahaṭṭhaṃ . 2 Ma. ayaṃ pāṭho natthi. 3 Po. Yu. @cittakā. Ma. cittako. 4 Po. Ma. ca pana.

--------------------------------------------------------------------------------------------- page234.

{503.3} Katamaṃ pana taṃ bho gotama dibbaṃ uccāsayanamahāsayanaṃ yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhīti . Idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaṃyeva 1- pacārayāmi 2- so yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā {503.4} so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi so ce ahaṃ brāhmaṇa evambhūto caṅkamāmi dibbo me eso tasmiṃ samaye caṅkamo hoti so ce ahaṃ brāhmaṇa evambhūto tiṭṭhāmi dibbaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti so ce ahaṃ brāhmaṇa evambhūto nisīdāmi dibbaṃ me etaṃ tasmiṃ @Footnote: 1 Ma. vanantayeva pavisāmi. ito paraṃ īdisameva. 2 Po. patārayāmi. ito paraṃ @ īdisameva.

--------------------------------------------------------------------------------------------- page235.

Samaye āsanaṃ hoti so ce ahaṃ brāhmaṇa evambhūto seyyaṃ kappemi dibbaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti idaṃ kho taṃ 1- brāhmaṇa dibbaṃ uccāsayanamahāsayanaṃ yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhīti. {503.5} Acchariyaṃ bho gotama abbhutaṃ bho gotama ko cañño evarūpassa dibbassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena katamaṃ pana taṃ bho gotama brahmaṃ uccāsayanamahāsayanaṃ yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhīti. {503.6} Idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaṃyeva pacārayāmi so yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharāmi karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page236.

Sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharāmi so ce ahaṃ brāhmaṇa evambhūto caṅkamāmi brahmā me eso tasmiṃ samaye caṅkamo hoti so ce ahaṃ brāhmaṇa evambhūto tiṭṭhāmi ... Nisīdāmi ... seyyaṃ kappemi brahmaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti idaṃ kho taṃ brāhmaṇa brahmaṃ uccāsayanamahāsayanaṃ yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhīti. {503.7} Acchariyaṃ bho gotama abbhutaṃ bho gotama ko cañño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena katamaṃ pana taṃ bho gotama ariyaṃ uccāsayanamahāsayanaṃ yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhīti . idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaṃyeva pacārayāmi so yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so evaṃ pajānāmi rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo moho me pahīno ucchinnamūlo tālāvatthukato

--------------------------------------------------------------------------------------------- page237.

Anabhāvaṅgato āyatiṃ anuppādadhammo so ce ahaṃ brāhmaṇa evambhūto caṅkamāmi ariyo me eso tasmiṃ samaye caṅkamo hoti so ce ahaṃ brāhmaṇa evambhūto tiṭṭhāmi ... nisīdāmi ... Seyyaṃ kappemi ariyaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti idaṃ kho taṃ brāhmaṇa ariyaṃ uccāsayanamahāsayanaṃ yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhīti. {503.8} Acchariyaṃ bho gotama abbhutaṃ bho gotama ko cañño evarūpassa ariyassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ [1]- bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gateti.


             The Pali Tipitaka in Roman Character Volume 20 page 231-237. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4842&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4842&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=503&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=108              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=503              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4248              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4248              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]