ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [502]    63    Tīṇīmāni   bhikkhave   amātāputtikāni   bhayānīti
assutavā   puthujjano   bhāsati  katamāni  tīṇi  hoti  so  bhikkhave  samayo
yaṃ    mahāaggiḍāho    vuṭṭhāti   mahāaggiḍāhe   kho   pana   bhikkhave
vuṭṭhite    tena    gāmāpi    ḍayhanti    nigamāpi   ḍayhanti   nagarāpi
ḍayhanti    gāmesupi   ḍayhamānesu   nigamesupi   ḍayhamānesu   nagaresupi
ḍayhamānesu   tattha   mātāpi   puttaṃ   na   paṭilabhati   puttopi   mātaraṃ

--------------------------------------------------------------------------------------------- page229.

Na paṭilabhati idaṃ bhikkhave paṭhamaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. {502.1} Puna ca paraṃ bhikkhave hoti so samayo yaṃ mahāmegho vuṭṭhāti mahāmeghe kho pana bhikkhave vuṭṭhite mahāudakavāhako sañjāyati mahāudakavāhake [1]- sañjāte tena gāmāpi vuyhanti nigamāpi vuyhanti nagarāpi vuyhanti gāmesupi vuyhamānesu nigamesupi vuyhamānesu nagaresupi vuyhamānesu tattha mātāpi puttaṃ na paṭilabhati puttopi mātaraṃ na paṭilabhati idaṃ bhikkhave dutiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. {502.2} Puna ca paraṃ bhikkhave hoti so samayo yaṃ bhayaṃ hoti aṭavīsaṅkopo cakkasamārūḷhā jānapadā pariyāyanti bhaye kho pana bhikkhave sati aṭavīsaṅkope cakkasamārūḷhesu jānapadesu pariyāyantesu tattha mātāpi puttaṃ na paṭilabhati puttopi mātaraṃ na paṭilabhati idaṃ bhikkhave tatiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati . imāni kho bhikkhave tīṇi amātāputtikāni bhayānīti assutavā puthujjano bhāsati. {502.3} Tāni kho panimāni bhikkhave tīṇi samātāputtikāniyeva bhayāni amātāputtikāni 2- bhayānīti assutavā puthujjano bhāsati katamāni tīṇi hoti so bhikkhave samayo yaṃ mahāaggiḍāho vuṭṭhāti mahāaggiḍāhe kho pana bhikkhave vuṭṭhite tena gāmāpi ḍayhanti nigamāpi ḍayhanti nagarāpi ḍayhanti gāmesupi ḍayhamānesu nigamesupi ḍayhamānesu nagaresupi ḍayhamānesu hoti so samayo yaṃ kadāci karahaci mātāpi @Footnote: 1 Ma. kho pana bhikkhave sañjāyante . 2 Po. Yu. amātāputtikāniyeva.

--------------------------------------------------------------------------------------------- page230.

Puttaṃ paṭilabhati puttopi mātaraṃ paṭilabhati idaṃ bhikkhave paṭhamaṃ samātāputtikaññeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. {502.4} Puna ca paraṃ bhikkhave hoti so samayo yaṃ mahāmegho vuṭṭhāti mahāmeghe kho pana bhikkhave vuṭṭhite mahāudakavāhako sañjāyati mahāudakavāhake sañjāte tena gāmāpi vuyhanti nigamāpi vuyhanti nagarāpi vuyhanti gāmesupi vuyhamānesu nigamesupi vuyhamānesu nagaresupi vuyhamānesu hoti so samayo yaṃ kadāci karahaci mātāpi puttaṃ paṭilabhati puttopi mātaraṃ paṭilabhati idaṃ bhikkhave dutiyaṃ samātāputtikaññeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. {502.5} Puna ca paraṃ bhikkhave hoti so samayo yaṃ bhayaṃ hoti aṭavīsaṅkopo cakkasamārūḷhā jānapadā pariyāyanti bhaye kho pana bhikkhave sati aṭavīsaṅkope cakkasamārūḷhesu jānapadesu pariyāyantesu hoti so samayo yaṃ kadāci karahaci mātāpi puttaṃ paṭilabhati puttopi mātaraṃ paṭilabhati idaṃ bhikkhave tatiyaṃ samātāputtikaññeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati . imāni kho bhikkhave tīṇi samātāputtikāniyeva bhayāni amātāputtikāni bhayānīti assutavā puthujjano bhāsati. {502.6} Tīṇīmāni bhikkhave amātāputtikāni bhayāni katamāni tīṇi jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ 1- na bhikkhave mātā puttaṃ jīramānaṃ evaṃ labhati ahaṃ jīrāmi mā me putto jīrīti putto vā pana mātaraṃ jīramānaṃ na evaṃ labhati ahaṃ jīrāmi mā @Footnote: 1 Po. Ma. maraṇabhayanti.

--------------------------------------------------------------------------------------------- page231.

Me mātā jīrīti . na bhikkhave mātā puttaṃ byādhiyamānaṃ evaṃ labhati ahaṃ byādhiyāmi mā me putto byādhiyīti putto vā pana mātaraṃ byādhiyamānaṃ na evaṃ labhati ahaṃ byādhiyāmi mā me mātā byādhiyīti . na bhikkhave mātā puttaṃ miyyamānaṃ evaṃ labhati ahaṃ miyyāmi mā me putto miyyīti putto vā pana mātaraṃ miyyamānaṃ na evaṃ labhati ahaṃ miyyāmi mā me mātā miyyīti . Imāni kho bhikkhave tīṇi amātāputtikāni bhayāni 1-. {502.7} Atthi bhikkhave maggo atthi paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattati katamo ca bhikkhave maggo katamā [2]- paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattati ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi ayaṃ kho bhikkhave maggo ayaṃ paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattatīti.


             The Pali Tipitaka in Roman Character Volume 20 page 228-231. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4772&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4772&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=502&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=502              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4225              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4225              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]