ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [502]    63    Tīṇīmāni   bhikkhave   amātāputtikāni   bhayānīti
assutavā   puthujjano   bhāsati  katamāni  tīṇi  hoti  so  bhikkhave  samayo
yaṃ    mahāaggiḍāho    vuṭṭhāti   mahāaggiḍāhe   kho   pana   bhikkhave
vuṭṭhite    tena    gāmāpi    ḍayhanti    nigamāpi   ḍayhanti   nagarāpi
ḍayhanti    gāmesupi   ḍayhamānesu   nigamesupi   ḍayhamānesu   nagaresupi
ḍayhamānesu   tattha   mātāpi   puttaṃ   na   paṭilabhati   puttopi   mātaraṃ
Na   paṭilabhati   idaṃ   bhikkhave   paṭhamaṃ   amātāputtikaṃ   bhayanti  assutavā
puthujjano bhāsati.
     {502.1}  Puna  ca  paraṃ  bhikkhave  hoti  so  samayo yaṃ mahāmegho
vuṭṭhāti   mahāmeghe   kho   pana   bhikkhave   vuṭṭhite   mahāudakavāhako
sañjāyati    mahāudakavāhake    [1]-    sañjāte    tena    gāmāpi
vuyhanti     nigamāpi     vuyhanti     nagarāpi     vuyhanti    gāmesupi
vuyhamānesu    nigamesupi   vuyhamānesu   nagaresupi   vuyhamānesu   tattha
mātāpi   puttaṃ   na   paṭilabhati   puttopi   mātaraṃ   na   paṭilabhati   idaṃ
bhikkhave dutiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.
     {502.2}  Puna  ca  paraṃ  bhikkhave  hoti  so  samayo  yaṃ bhayaṃ hoti
aṭavīsaṅkopo    cakkasamārūḷhā    jānapadā    pariyāyanti   bhaye   kho
pana    bhikkhave    sati    aṭavīsaṅkope    cakkasamārūḷhesu   jānapadesu
pariyāyantesu   tattha   mātāpi   puttaṃ   na   paṭilabhati   puttopi  mātaraṃ
na   paṭilabhati   idaṃ   bhikkhave   tatiyaṃ   amātāputtikaṃ   bhayanti  assutavā
puthujjano   bhāsati   .   imāni   kho   bhikkhave   tīṇi  amātāputtikāni
bhayānīti assutavā puthujjano bhāsati.
     {502.3}  Tāni  kho  panimāni  bhikkhave  tīṇi  samātāputtikāniyeva
bhayāni   amātāputtikāni   2-   bhayānīti   assutavā   puthujjano  bhāsati
katamāni   tīṇi   hoti  so  bhikkhave  samayo  yaṃ  mahāaggiḍāho  vuṭṭhāti
mahāaggiḍāhe  kho  pana  bhikkhave  vuṭṭhite  tena gāmāpi ḍayhanti nigamāpi
ḍayhanti  nagarāpi  ḍayhanti  gāmesupi  ḍayhamānesu  nigamesupi  ḍayhamānesu
nagaresupi   ḍayhamānesu   hoti  so  samayo  yaṃ  kadāci  karahaci  mātāpi
@Footnote: 1 Ma. kho pana bhikkhave sañjāyante .  2 Po. Yu. amātāputtikāniyeva.
Puttaṃ    paṭilabhati    puttopi   mātaraṃ   paṭilabhati   idaṃ   bhikkhave   paṭhamaṃ
samātāputtikaññeva      bhayaṃ     amātāputtikaṃ     bhayanti     assutavā
puthujjano bhāsati.
     {502.4}  Puna   ca  paraṃ  bhikkhave  hoti  so samayo yaṃ mahāmegho
vuṭṭhāti   mahāmeghe   kho   pana   bhikkhave   vuṭṭhite   mahāudakavāhako
sañjāyati   mahāudakavāhake   sañjāte  tena  gāmāpi  vuyhanti  nigamāpi
vuyhanti    nagarāpi    vuyhanti    gāmesupi    vuyhamānesu    nigamesupi
vuyhamānesu   nagaresupi   vuyhamānesu   hoti   so   samayo  yaṃ  kadāci
karahaci    mātāpi   puttaṃ   paṭilabhati   puttopi   mātaraṃ   paṭilabhati   idaṃ
bhikkhave   dutiyaṃ  samātāputtikaññeva  bhayaṃ  amātāputtikaṃ  bhayanti  assutavā
puthujjano bhāsati.
     {502.5}  Puna  ca  paraṃ  bhikkhave  hoti  so  samayo  yaṃ bhayaṃ hoti
aṭavīsaṅkopo    cakkasamārūḷhā    jānapadā    pariyāyanti   bhaye   kho
pana    bhikkhave    sati    aṭavīsaṅkope    cakkasamārūḷhesu   jānapadesu
pariyāyantesu   hoti   so   samayo   yaṃ  kadāci  karahaci  mātāpi  puttaṃ
paṭilabhati  puttopi  mātaraṃ  paṭilabhati  idaṃ  bhikkhave  tatiyaṃ samātāputtikaññeva
bhayaṃ   amātāputtikaṃ  bhayanti  assutavā  puthujjano  bhāsati  .  imāni  kho
bhikkhave   tīṇi   samātāputtikāniyeva   bhayāni   amātāputtikāni  bhayānīti
assutavā puthujjano bhāsati.
     {502.6}     Tīṇīmāni     bhikkhave    amātāputtikāni    bhayāni
katamāni   tīṇi   jarābhayaṃ   byādhibhayaṃ   maraṇabhayaṃ  1-  na  bhikkhave  mātā
puttaṃ   jīramānaṃ   evaṃ   labhati   ahaṃ   jīrāmi   mā  me  putto  jīrīti
putto   vā   pana   mātaraṃ  jīramānaṃ  na  evaṃ  labhati  ahaṃ  jīrāmi  mā
@Footnote: 1 Po. Ma. maraṇabhayanti.
Me  mātā  jīrīti  .  na  bhikkhave  mātā  puttaṃ  byādhiyamānaṃ evaṃ labhati
ahaṃ   byādhiyāmi   mā  me  putto  byādhiyīti  putto  vā  pana  mātaraṃ
byādhiyamānaṃ   na   evaṃ   labhati   ahaṃ   byādhiyāmi   mā   me  mātā
byādhiyīti   .   na   bhikkhave  mātā  puttaṃ  miyyamānaṃ  evaṃ  labhati  ahaṃ
miyyāmi    mā    me   putto   miyyīti   putto   vā   pana   mātaraṃ
miyyamānaṃ   na   evaṃ  labhati  ahaṃ  miyyāmi  mā  me  mātā  miyyīti .
Imāni kho bhikkhave tīṇi amātāputtikāni bhayāni 1-.
     {502.7}  Atthi  bhikkhave  maggo  atthi  paṭipadā  imesañca  tiṇṇaṃ
samātāputtikānaṃ    bhayānaṃ   imesañca   tiṇṇaṃ   amātāputtikānaṃ   bhayānaṃ
pahānāya  samatikkamāya  saṃvattati  katamo  ca  bhikkhave  maggo katamā [2]-
paṭipadā   imesañca   tiṇṇaṃ   samātāputtikānaṃ   bhayānaṃ   imesañca  tiṇṇaṃ
amātāputtikānaṃ   bhayānaṃ   pahānāya    samatikkamāya   saṃvattati   ayameva
ariyo    aṭṭhaṅgiko    maggo   seyyathīdaṃ   sammādiṭṭhi   sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi   ayaṃ   kho  bhikkhave  maggo  ayaṃ  paṭipadā  imesañca  tiṇṇaṃ
samātāputtikānaṃ    bhayānaṃ   imesañca   tiṇṇaṃ   amātāputtikānaṃ   bhayānaṃ
pahānāya samatikkamāya saṃvattatīti.



             The Pali Tipitaka in Roman Character Volume 20 page 228-231. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4772              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4772              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=502&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=502              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4225              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4225              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]