ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [500]  61  Athakho  saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
@Footnote: 1 Yu. so.

--------------------------------------------------------------------------------------------- page215.

Vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca mayamassu bho gotama brāhmaṇā nāma yaññaṃ yajāmapi yajāpemapi tatra bho gotama yo ceva yaññaṃ 1- yajati yo ca yajāpeti sabbe te anekasārīrikaṃ puññapaṭipadaṃ paṭipannā honti yadidaṃ yaññādhikaraṇaṃ yo panāyaṃ bho gotama yassa vā tassa vā kulā agārasmā anagāriyaṃ pabbajito ekamattānaṃ dameti ekamattānaṃ sameti ekamattānaṃ parinibbāpeti evamassāyaṃ ekasārīrikā 2- puññapaṭipadā hoti yadidaṃ pabbajjādhikaraṇanti. {500.1} Tenahi brāhmaṇa taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi brāhmaṇa idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so evamāha etthāyaṃ maggo ayaṃ paṭipadā yathā paṭipanno ahaṃ anuttaraṃ brahmacariyogadhaṃ sayaṃ abhiññā sacchikatvā pavedemi etha tumhepi tathā paṭipajjatha yathā paṭipannā tumhepi anuttaraṃ brahmacariyogadhaṃ sayaṃ abhiññā sacchikatvā upasampajja viharissathāti iti ayaṃ ceva satthā dhammaṃ deseti pare ca tathattāya paṭipajjanti tāni kho pana honti anekānipi satāni anekānipi sahassāni anekānipi satasahassāni taṃ kiṃ maññasi brāhmaṇa iccāyaṃ evaṃ sante ekasārīrikā vā puññapaṭipadā hoti anekasārīrikā vā yadidaṃ pabbajjādhikaraṇanti. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi 2 Ma. Yu. ekasārīrikaṃ puññapaṭipadaṃ paṭipanno hoti.

--------------------------------------------------------------------------------------------- page216.

{500.2} Iccāyaṃpi bho gotama evaṃ sante anekasārīrikā puññapaṭipadā hoti yadidaṃ pabbajjādhikaraṇanti . evaṃ vutte āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca imāsaṃ te brāhmaṇa dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cāti . Evaṃ vutte saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca seyyathāpi bhavaṃ gotamo bhavañcānando ete me pujjā ete me pāsaṃsāti. {500.3} Dutiyampi kho āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca na kho tyāhaṃ brāhmaṇa evaṃ pucchāmi ke vā te pujjā ke vā te pāsaṃsāti evañca kho tyāhaṃ brāhmaṇa pucchāmi imāsaṃ te brāhmaṇa dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cāti . dutiyampi kho saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca seyyathāpi bhavaṃ gotamo bhavañcānando ete me pujjā ete me pāsaṃsāti. {500.4} Tatiyampi kho āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca na kho tyāhaṃ brāhmaṇa pucchāmi ke vā te pujjā ke vā te pāsaṃsāti evañca kho tyāhaṃ brāhmaṇa pucchāmi imāsaṃ te brāhmaṇa dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cāti . tatiyampi kho saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca seyyathāpi bhavaṃ gotamo bhavañcānando ete me pujjā ete

--------------------------------------------------------------------------------------------- page217.

Me pāsaṃsāti . athakho bhagavato etadahosi yāvatatiyampi kho saṅgāravo brāhmaṇo ānandena sahadhammikaṃ pañhaṃ puṭṭho saṃsādeti no vissajjeti yannūnāhaṃ parimoceyyanti . athakho bhagavā saṅgāravaṃ brāhmaṇaṃ etadavoca kānujja brāhmaṇa rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ antarākathā udapādīti . ayaṃ khvajja bho gotama rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ antarākathā udapādi pubbassudaṃ appatarā ceva bhikkhū ahesuṃ bahutarā ca uttarimanussadhammā iddhipāṭihāriyaṃ dassesuṃ etarahi kho bahutarā ceva bhikkhū appatarā ca uttarimanussadhammā iddhipāṭihāriyaṃ dassentīti ayaṃ khvajja bho gotama rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ antarākathā udapādīti. {500.5} Tīṇi kho imāni brāhmaṇa pāṭihāriyāni katamāni tīṇi iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihāriyaṃ . Katamañca brāhmaṇa iddhipāṭihāriyaṃ idha brāhmaṇa ekacco anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyā ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati yāvabrahmalokāpi kāyena vasaṃ vatteti idaṃ vuccati brāhmaṇa

--------------------------------------------------------------------------------------------- page218.

Iddhipāṭihāriyaṃ. {500.6} Katamañca brāhmaṇa ādesanāpāṭihāriyaṃ idha brāhmaṇa ekacco nimittena ādisati evampi te mano itthampi te mano itipi te cittanti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana brāhmaṇa ekacco na heva kho nimittena ādisati apica kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati evampi te mano itthampi te mano itipi te cittanti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana brāhmaṇa ekacco na heva kho nimittena ādisati napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati apica kho vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati evampi te mano itthampi te mano itipi te cittanti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana brāhmaṇa ekacco na heva kho nimittena ādisati napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati napi vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati apica kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatīti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idaṃ vuccati brāhmaṇa ādesanāpāṭihāriyaṃ. {500.7} Katamañca brāhmaṇa anusāsanīpāṭihāriyaṃ idha

--------------------------------------------------------------------------------------------- page219.

Brāhmaṇa ekacco evaṃ anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti idaṃ vuccati brāhmaṇa anusāsanīpāṭihāriyaṃ . Imāni kho brāhmaṇa tīṇi pāṭihāriyāni . imesaṃ te brāhmaṇa tiṇṇaṃ pāṭihāriyānaṃ katamaṃ pāṭihāriyaṃ khamati abhikkantatarañca paṇītatarañcāti. {500.8} Tatra bho gotama yamidaṃ 1- pāṭihāriyaṃ idhekacco anekavihitaṃ iddhividhaṃ paccanubhoti .pe. yāvabrahmalokāpi kāyena vasaṃ vattetīti idaṃ bho gotama pāṭihāriyaṃ yo ca 2- naṃ karoti so ca 3- naṃ paṭisaṃvedeti yo ca naṃ karoti tassa 4- ceva taṃ hoti idaṃ me bho gotama pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyati yampidaṃ bho gotama pāṭihāriyaṃ idhekacco nimittena ādisati evampi te mano itthampi te mano itipi te cittanti {500.9} so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana bho gotama ekacco na heva kho nimittena ādisati apica kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati ... napi manusasānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati apica kho vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati ... napi vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati apica kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma @Footnote: 1 Po. Ma. yadidaṃ 2-3 Ma. va.. ito paraṃ īdisameva . 4 Ma. tasseva.

--------------------------------------------------------------------------------------------- page220.

Vitakkaṃ vitakkissatīti so bahuñcepi ādisati tatheva taṃ hoti no aññathāti idampi bho gotama pāṭihāriyaṃ yo ca naṃ karoti so ca naṃ paṭisaṃvedeti yo ca naṃ karoti tassa ceva taṃ hoti idampi me bho gotama pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyati yañca kho idaṃ bho gotama pāṭihāriyaṃ idhekacco evaṃ anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti idaṃ me bho gotama pāṭihāriyaṃ khamati imesaṃ tiṇṇaṃ pāṭihāriyānaṃ abhikkantatarañca paṇītatarañca. {500.10} Acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ bhotā gotamena imehi ca mayaṃ tīhi pāṭihāriyehi samannāgataṃ bhavantaṃ gotamaṃ dhārema bhavañhi gotamo anekavihitaṃ iddhividhaṃ paccanubhoti .pe. yāvabrahmalokāpi kāyena vasaṃ vatteti bhavañhi gotamo avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatīti bhavañhi gotamo evaṃ anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti. {500.11} Addhā kho tyāhaṃ brāhmaṇa āsajja upanīyavācā bhāsitā apica tyāhaṃ byākarissāmi ahañhi brāhmaṇa anekavihitaṃ iddhividhaṃ paccanubhomi .pe. yāvabrahmalokāpi kāyena vasaṃ vattemi

--------------------------------------------------------------------------------------------- page221.

Ahañhi brāhmaṇa avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāmi yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatīti ahañhi brāhmaṇa evaṃ anusāsāmi evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti. {500.12} Atthi pana bho gotama añño ekabhikkhupi yo imehi tīhi pāṭihāriyehi samannāgato aññatra bhotā gotamenāti . na kho brāhmaṇa ekaṃyeva sataṃ na dve satāni na tīṇiṃ satāni na cattāri satāni na pañca satāni athakho bhiyyova ye bhikkhū imehi tīhi pāṭihāriyehi samannāgatāti . kahaṃ pana bho gotama etarahi te bhikkhū viharantīti . imasmiṃyeva kho brāhmaṇa bhikkhusaṅgheti. Abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Brāhmaṇavaggo paṭhamo.

--------------------------------------------------------------------------------------------- page222.

Tassuddānaṃ dve janā brāhmaṇā ceva paribbājakena nibbutaṃ palobhajappo tikaṇṇo soṇi saṅgāravena cāti. -------------


             The Pali Tipitaka in Roman Character Volume 20 page 214-222. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4471&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4471&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=500&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=500              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3830              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3830              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]