ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [497]   58   Athakho   vacchagotto   paribbājako  yena  bhagavā
Tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
vacchagotto   paribbājako   bhagavantaṃ   etadavoca  sutammetaṃ  bho  gotama
samaṇo    gotamo    evamāha   mayhameva   dānaṃ   dātabbaṃ   nāññesaṃ
dānaṃ   dātabbaṃ  mayhameva  sāvakānaṃ  dānaṃ  dātabbaṃ  nāññesaṃ  sāvakānaṃ
dānaṃ   dātabbaṃ   mayhameva   dinnaṃ   mahapphalaṃ  nāññesaṃ   dinnaṃ  mahapphalaṃ
mayhameva    sāvakānaṃ    dinnaṃ   mahapphalaṃ   nāññesaṃ   sāvakānaṃ   dinnaṃ
mahapphalanti  ye  te  bho  gotama  evamāhaṃsu  samaṇo  gotamo  evamāha
mayhameva   dānaṃ  dātabbaṃ  nāññesaṃ  dānaṃ  dātabbaṃ  mayhameva  sāvakānaṃ
dānaṃ   dātabbaṃ   nāññesaṃ   sāvakānaṃ   dānaṃ  dātabbaṃ  mayhameva  dinnaṃ
mahapphalaṃ    nāññesaṃ    dinnaṃ    mahapphalaṃ   mayhameva   sāvakānaṃ   dinnaṃ
mahapphalaṃ   nāññesaṃ   sāvakānaṃ   dinnaṃ   mahapphalanti   kacci  te  bhoto
gotamassa   vuttavādino   na   ca  bhavantaṃ  gotamaṃ  abhūtena  abbhācikkhanti
dhammassa   cānudhammaṃ  byākaronti  na  ca  koci  sahadhammiko  vādānupāto
gārayhaṃ ṭhānaṃ āgacchati anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotamanti.
     {497.1}  Ye  te  vaccha  evamāhaṃsu  samaṇo  gotamo  evamāha
mayhameva    dānaṃ    dātabbaṃ    .pe.    nāññesaṃ   sāvakānaṃ   dinnaṃ
mahapphalanti   na   me   te   vuttavādino   abbhācikkhanti   ca  pana  maṃ
te  asatā  abhūtena  yo  kho  vaccha  paraṃ  dānaṃ dadantaṃ vāreti so tiṇṇaṃ
anutarāyakaro   hoti   tiṇṇaṃ   pāripanthiko   katamesaṃ   tiṇṇaṃ   dāyakasusa
Puññantarāyakaro     hoti     paṭiggāhakānaṃ    lābhantarāyakaro    hoti
pubbeva  kho  panassa  attā  khato  ca  hoti  upahato  ca  yo kho vaccha
paraṃ   dānaṃ   dadantaṃ   vāreti   so  imesaṃ  tiṇṇaṃ  antarāyakaro  hoti
tiṇṇaṃ pāripanthiko.
     {497.2}  Ahaṃ  kho  pana vaccha evaṃ vadāmi yepi te candanikāya vā
oliggalle  vā  pāṇā  tatrapi  yo  thālidhovanaṃ  vā  sarāvadhovanaṃ  vā
chaḍḍeti  ye  tattha  pāṇā  te  tena  1-  yāpentūti  tatonidānaṃ  ahaṃ
vaccha  puññassa  āgamaṃ  vadāmi  ko  pana  vādo  manussabhūte  .  apicāhaṃ
vaccha  sīlavato  dinnaṃ  mahapphalaṃ  vadāmi  no  tathā dussīle 2- so ca hoti
pañcaṅgavippahīno    pañcaṅgasamannāgato    katamāni   pañcaṅgāni   pahīnāni
honti  kāmacchando  pahīno  hoti  byāpādo  pahīno  hoti thīnamiddhaṃ pahīnaṃ
hoti   uddhaccakukkuccaṃ   pahīnaṃ   hoti   vicikicchā   pahīnā  hoti  imāni
pañcaṅgāni   pahīnāni   honti   katamehi   pañcaṅgehi  samannāgato  hoti
asekhena   sīlakkhandhena   samannāgato   hoti   asekhena  samādhikkhandhena
samannāgato  hoti  asekhena  paññākkhandhena  samannāgato  hoti asekhena
vimuttikkhandhena   samannāgato   hoti   asekhena  vimuttiñāṇadassanakkhandhena
samannāgato    hoti    imehi   paccaṅgehi   samannāgato   hoti   iti
pañcaṅgavippahīne pañcaṅgasamannāgate dinnaṃ mahapphalanti vadāmīti.
         Iti kaṇhāsu setāsu         rohiṇīsu harīsu vā
         kammāsāsu sarūpāsu          gosu pārevatāsu vā
@Footnote: 1 Yu. yena .   2 Ma. dussīlassa.
         Yāsukāsuci 1- etāsu        danto jāyati puṅgavo
         dhorayho balasampanno     kalyāṇajavanikkamo
         tameva bhāre yuñjanti        nāssa vaṇṇaṃ parikkhare
         evameva manussesu             yasmiṃkasmiñci jātiyaṃ 2-
         khattiye brāhmaṇe vesse   sudde caṇḍālapukkuse
         yāsukāsuci etāsu             danto jāyati subbato
         dhammaṭṭho sīlasampanno    saccavādī hirīmano
         pahīnajātimaraṇo               brahmacariyassa kevalī
         pannabhāro visaṃyutto         katakicco anāsavo
         pāragū sabbadhammānaṃ          anupādāya nibbuto
         tasmiṃ ve 3- viraje khette   vipulā hoti dakkhiṇā.
         Bālā ca avijānantā        dummedhā assutāvino
         bahiddhā dadanti dānāni 4-   nahi sante upāsare.
         Ye ca sante upāsenti       sappaññe dhīrasammate
         saddhā ca nesaṃ sugate          mūlajātā patiṭṭhitā
         devalokañca te yanti        kule vā idha jāyare
         anupubbena nibbānaṃ        adhigacchanti paṇḍitāti.



             The Pali Tipitaka in Roman Character Volume 20 page 204-207. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4255              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4255              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=497&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=497              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3643              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3643              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]