ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [494]    55   Athakho   aññataro   brāhmaṇaparibbājako   yena
bhagavā    tenupasaṅkami    .pe.    ekamantaṃ    nisinno    kho    so
brāhmaṇaparibbājako     bhagavantaṃ     etadavoca    sandiṭṭhiko    dhammo
sandiṭṭhiko   dhammoti   bho   gotama   vuccati   kittāvatā  nu  kho  bho
gotama   sandiṭṭhiko   dhammo   hoti   akāliko  ehipassiko  opanayiko
paccattaṃ veditabbo viññūhīti.
     {494.1}  Ratto  kho  brāhmaṇa  rāgena abhibhūto pariyādinnacitto
attabyābādhāyapi   ceteti   parabyābādhāyapi  ceteti  ubhayabyābādhāyapi
ceteti   cetasikaṃpi   dukkhaṃ  domanassaṃ  paṭisaṃvedeti  rāge  pahīne  neva

--------------------------------------------------------------------------------------------- page201.

Attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati rāge pahīne neva kāyena duccaritaṃ carati na vācāya duccaritaṃ carati na manasā duccaritaṃ carati ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attatthaṃpi yathābhūtaṃ nappajānāti paratthaṃpi yathābhūtaṃ nappajānāti ubhayatthaṃpi yathābhūtaṃ nappajānāti rāge pahīne attatthaṃpi yathābhūtaṃ pajānāti paratthaṃpi yathābhūtaṃ pajānāti ubhayatthaṃpi yathābhūtaṃ pajānāti {494.2} evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti ... Duṭṭho kho brāhmaṇa .pe. mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti mohe pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati mohe pahīne neva kāyena duccaritaṃ carati na vācāya duccaritaṃ carati na manasā duccaritaṃ carati mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attatthaṃpi yathābhūtaṃ nappajānāti paratthaṃpi yathābhūtaṃ

--------------------------------------------------------------------------------------------- page202.

Nappajānāti ubhayatthaṃpi yathābhūtaṃ nappajānāti mohe pahīne attatthaṃpi yathābhūtaṃ pajānāti paratthaṃpi yathābhūtaṃ pajānāti ubhayatthaṃpi yathābhūtaṃ pajānāti evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti . abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 20 page 200-202. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4158&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4158&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=494&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=99              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=494              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3615              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3615              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]