ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [490]   51   Tīhi   bhikkhave   aṅgehi  samannāgato  mahācoro
sandhimpi     chindati     nillopampi    harati    ekāgārikampi    karoti
paripanthepi    tiṭṭhati    katamehi    tīhi    idha    bhikkhave   mahācoro
visamanissito    ca    hoti    gahananissito    ca    hoti   balavanissito
ca hoti.
     {490.1}   Kathañca   bhikkhave  mahācoro  visamanissito  hoti  idha
bhikkhave    mahācoro    nadīviduggaṃ   vā   nissito   hoti   pabbatavisamaṃ
vā evaṃ kho bhikkhave mahācoro visamanissito hoti.
     {490.2}   Kathañca   bhikkhave  mahācoro  gahananissito  hoti  idha
bhikkhave  mahācoro  tiṇagahanaṃ  vā  nissito  hoti  rukkhagahanaṃ vā rodhaṃ 2-
vā mahāvanasaṇḍaṃ vā evaṃ kho bhikkhave mahācoro gahananissito hoti.
     {490.3}    Kathañca   bhikkhave   mahācoro   balavanissito   hoti
@Footnote: 1 Ma. Yu. ito paraṃ imehi tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyanti dissati.
@2 Po. gehaṃ. Yu. gedhaṃ.

--------------------------------------------------------------------------------------------- page195.

Idha bhikkhave mahācoro rājānaṃ vā rājamahāmattānaṃ vā nissito hoti tassa evaṃ hoti sace maṃ koci kiñci vakkhati ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantīti sace naṃ koci kiñci āha tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti evaṃ kho bhikkhave mahācoro balavanissito hoti. {490.4} Imehi kho bhikkhave tīhi aṅgehi samannāgato mahācoro sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati . evameva kho bhikkhave tīhi dhammehi 1- samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamehi tīhi idha bhikkhave pāpabhikkhu visamanissito ca hoti gahananissito ca balavanissito ca. {490.5} Kathañca bhikkhave pāpabhikkhu visamanissito hoti idha bhikkhave pāpabhikkhu visamena kāyakammena samannāgato hoti visamena vacīkammena samannāgato hoti visamena manokammena samannāgato hoti evaṃ kho bhikkhave pāpabhikkhu visamanissito hoti. {490.6} Kathañca bhikkhave pāpabhikkhu gahananissito hoti idha bhikkhave pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato hoti evaṃ kho bhikkhave pāpabhikkhu gahananissito hoti. {490.7} Kathañca bhikkhave pāpabhikkhu balavanissito hoti idha bhikkhave pāpabhikkhu rājānaṃ vā rājamahāmattānaṃ vā nissito hoti tassa evaṃ hoti sace maṃ koci kiñci vakkhati ime me @Footnote: 1 Ma. aṅgehi.

--------------------------------------------------------------------------------------------- page196.

Rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantīti sace naṃ koci kiñci āha tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti evaṃ kho bhikkhave pāpabhikkhu balavanissito hoti . imehi kho bhikkhave tīhi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavatīti. Cūḷavaggo pañcamo. Tassuddānaṃ sammukhiṭṭhānapaccayavattaṃ paresaṃ paṇḍitasīlañca saṅkhataṃ pabbatātappaṃ mahācorenekārasāti. Paṭhamo paṇṇāsako samatto. ----------


             The Pali Tipitaka in Roman Character Volume 20 page 194-196. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4035&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4035&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=490&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=95              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=490              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3556              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3556              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]