ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [479]   40   Tīṇīmāni   bhikkhave   ādhipateyyāni  katamāni  tīṇi
attādhipateyyaṃ   lokādhipateyyaṃ   dhammādhipateyyaṃ   .   katamañca  bhikkhave
attādhipateyyaṃ   idha   bhikkhave  bhikkhu  araññagato  vā  rukkhamūlagato  vā
suññāgāragato   vā   iti   paṭisañcikkhati   na   kho   panāhaṃ  cīvarahetu
agārasmā   anagāriyaṃ   pabbajito   na   piṇḍapātahetu  na  senāsanahetu
@Footnote: 1 Ma. ye madā .  2 Po. Ma. khemataṃ.

--------------------------------------------------------------------------------------------- page187.

Na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito apica khomhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti ahañceva kho pana yādisake kāme ohāya agārasmā anagāriyaṃ pabbajito tādisake vā kāme pariyeseyyaṃ tato vā pāpiṭṭhataraṃ 1- na metaṃ assa paṭirūpanti so iti paṭisañcikkhati āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ upaṭṭhitā sati appamuṭṭhā 2- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekagganti so attānaṃyeva ādhipateyyaṃ 3- karitvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave attādhipateyyaṃ. {479.1} Katamañca bhikkhave lokādhipateyyaṃ idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na itibhavābhavahetu āgārasmā anagāriyaṃ pabbajito apica khomhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti ahañceva kho pana evaṃ pabbajito samāno kāmavitakkaṃ vā vitakkeyyaṃ byāpādavitakkaṃ vā vitakkeyyaṃ vihiṃsāvitakkaṃ vā vitakkeyyaṃ mahā kho @Footnote: 1 Ma. pāpiṭṭhatare . 2 Ma. Yu. asamumaṭṭhā . 3 Po. Ma. adhipatiṃ.

--------------------------------------------------------------------------------------------- page188.

Panāyaṃ lokasannivāso mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno te dūratopi passanti āsannāpi na dissanti cetasāpi cittaṃ pajānanti 1- tepi maṃ evaṃ jāneyyuṃ passatha bho imaṃ kulaputtaṃ saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehīti devatāpi kho santi iddhimantiniyo dibbacakkhukā paricittaviduniyo tā dūratopi passanti āsannāpi na dissanti cetasāpi cittaṃ pajānanti tāpi maṃ evaṃ jāneyyuṃ passatha bho imaṃ kulaputtaṃ saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehīti so iti paṭisañcikkhati āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekagganti so lokaṃyeva ādhipateyyaṃ karitvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave lokādhipateyyaṃ. {479.2} Katamañca bhikkhave dhammādhipateyyaṃ idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito apica khomhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi @Footnote: 1 Po. Ma. Yu. jānanti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page189.

Dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti santi kho pana [1]- sabrahmacārī jānaṃ passaṃ viharanti ahañceva kho pana evaṃ svākkhāte dhammavinaye pabbajito samāno kusīto vihareyyaṃ pamatto na metaṃ assa paṭirūpanti so iti paṭisañcikkhati āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekagganti so dhammaṃyeva ādhipateyyaṃ karitvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave dhammādhipateyyaṃ. Imāni kho bhikkhave tīṇi ādhipateyyānīti. Natthi loke raho nāma pāpakammaṃ pakubbato attā te purisa jānāti saccaṃ vā yadi vā musā kalyāṇaṃ vata bho sakkhi attānaṃ atimaññasi 2- yo santaṃ attanī pāpaṃ atha naṃ parigūhasi passanti devā ca tathāgatā ca lokasmi bālaṃ visamaṃ carantaṃ tasmā 3- hi attādhipako sato care lokādhipo ca nipako ca jhāyī dhammādhipo ca anudhammacārī @Footnote: 1 Ma. Yu. me . 2 Yu. atimaññesi . 3 Ma. tasmā hi attādhipateyyako ca.

--------------------------------------------------------------------------------------------- page190.

Na hīyati saccaparakkamo muni pasayha māraṃ abhibhuyya antakaṃ yo ca phusī jātikhayaṃ padhānavā so tādiso lokavidū sumedho sabbesu dhammesu atammayo munīti. Devadūtavaggo catuttho. Tassuddānaṃ brahmā ānandasārīputto nidānaṃ hatthakena ca dūtā duve ca rājāno sukhumālā adhipateyyena cāti. --------------------


             The Pali Tipitaka in Roman Character Volume 20 page 186-190. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3872&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3872&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=479&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=479              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3328              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3328              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]