ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [479]   40   Tīṇīmāni   bhikkhave   ādhipateyyāni  katamāni  tīṇi
attādhipateyyaṃ   lokādhipateyyaṃ   dhammādhipateyyaṃ   .   katamañca  bhikkhave
attādhipateyyaṃ   idha   bhikkhave  bhikkhu  araññagato  vā  rukkhamūlagato  vā
suññāgāragato   vā   iti   paṭisañcikkhati   na   kho   panāhaṃ  cīvarahetu
agārasmā   anagāriyaṃ   pabbajito   na   piṇḍapātahetu  na  senāsanahetu
@Footnote: 1 Ma. ye madā .  2 Po. Ma. khemataṃ.
Na   itibhavābhavahetu   agārasmā   anagāriyaṃ   pabbajito   apica   khomhi
otiṇṇo  jātiyā  jarāmaraṇena  sokehi  paridevehi  dukkhehi domanassehi
upāyāsehi   dukkhotiṇṇo   dukkhapareto   appevanāma  imassa  kevalassa
dukkhakkhandhassa   antakiriyā   paññāyethāti  ahañceva  kho  pana  yādisake
kāme  ohāya  agārasmā  anagāriyaṃ   pabbajito  tādisake  vā  kāme
pariyeseyyaṃ  tato  vā  pāpiṭṭhataraṃ  1-  na  metaṃ  assa  paṭirūpanti  so
iti   paṭisañcikkhati   āraddhaṃ   kho   pana   me  viriyaṃ  bhavissati  asallīnaṃ
upaṭṭhitā   sati   appamuṭṭhā  2-  passaddho  kāyo  asāraddho  samāhitaṃ
cittaṃ   ekagganti  so  attānaṃyeva  ādhipateyyaṃ  3-  karitvā   akusalaṃ
pajahati   kusalaṃ   bhāveti   sāvajjaṃ   pajahati   anavajjaṃ   bhāveti   suddhaṃ
attānaṃ pariharati idaṃ vuccati bhikkhave attādhipateyyaṃ.
     {479.1}    Katamañca   bhikkhave   lokādhipateyyaṃ   idha   bhikkhave
bhikkhu   araññagato   vā   rukkhamūlagato   vā   suññāgāragato  vā  iti
paṭisañcikkhati    na    kho    panāhaṃ   cīvarahetu   agārasmā   anagāriyaṃ
pabbajito   na   piṇḍapātahetu   na   senāsanahetu   na   itibhavābhavahetu
āgārasmā   anagāriyaṃ   pabbajito   apica   khomhi   otiṇṇo  jātiyā
jarāmaraṇena   sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi
dukkhotiṇṇo      dukkhapareto     appevanāma     imassa     kevalassa
dukkhakkhandhassa    antakiriyā    paññāyethāti    ahañceva    kho    pana
evaṃ   pabbajito   samāno   kāmavitakkaṃ  vā  vitakkeyyaṃ  byāpādavitakkaṃ
vā    vitakkeyyaṃ    vihiṃsāvitakkaṃ    vā    vitakkeyyaṃ    mahā    kho
@Footnote: 1 Ma. pāpiṭṭhatare .  2 Ma. Yu. asamumaṭṭhā .  3 Po. Ma. adhipatiṃ.
Panāyaṃ   lokasannivāso   mahantasmiṃ   kho   pana   lokasannivāse   santi
samaṇabrāhmaṇā     iddhimanto     dibbacakkhukā     paracittaviduno    te
dūratopi    passanti    āsannāpi    na    dissanti    cetasāpi   cittaṃ
pajānanti   1-   tepi   maṃ  evaṃ  jāneyyuṃ  passatha  bho  imaṃ  kulaputtaṃ
saddhā     agārasmā    anagāriyaṃ    pabbajito    samāno    vokiṇṇo
viharati    pāpakehi    akusalehi    dhammehīti    devatāpi   kho   santi
iddhimantiniyo      dibbacakkhukā     paricittaviduniyo     tā     dūratopi
passanti    āsannāpi    na    dissanti    cetasāpi   cittaṃ   pajānanti
tāpi  maṃ  evaṃ  jāneyyuṃ  passatha  bho  imaṃ  kulaputtaṃ  saddhā  agārasmā
anagāriyaṃ     pabbajito     samāno    vokiṇṇo    viharati    pāpakehi
akusalehi   dhammehīti   so   iti   paṭisañcikkhati  āraddhaṃ  kho  pana  me
viriyaṃ    bhavissati    asallīnaṃ    upaṭṭhitā   sati   appamuṭṭhā   passaddho
kāyo    asāraddho    samāhitaṃ    cittaṃ   ekagganti   so   lokaṃyeva
ādhipateyyaṃ    karitvā    akusalaṃ    pajahati   kusalaṃ   bhāveti   sāvajjaṃ
pajahati     anavajjaṃ     bhāveti    suddhaṃ    attānaṃ    pariharati    idaṃ
vuccati bhikkhave lokādhipateyyaṃ.
     {479.2}    Katamañca   bhikkhave   dhammādhipateyyaṃ   idha   bhikkhave
bhikkhu   araññagato   vā   rukkhamūlagato   vā   suññāgāragato  vā  iti
paṭisañcikkhati    na    kho    panāhaṃ   cīvarahetu   agārasmā   anagāriyaṃ
pabbajito   na   piṇḍapātahetu   na   senāsanahetu   na   itibhavābhavahetu
agārasmā   anagāriyaṃ   pabbajito   apica   khomhi   otiṇṇo   jātiyā
jarāmaraṇena   sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi
@Footnote: 1 Po. Ma. Yu. jānanti. ito paraṃ īdisameva.
Dukkhotiṇṇo      dukkhapareto     appevanāma     imassa     kevalassa
dukkhakkhandhassa        antakiriyā       paññāyethāti       svākkhāto
bhagavatā    dhammo    sandiṭṭhiko    akāliko   ehipassiko   opanayiko
paccattaṃ   veditabbo   viññūhīti   santi   kho   pana  [1]-  sabrahmacārī
jānaṃ  passaṃ  viharanti  ahañceva  kho  pana  evaṃ  svākkhāte  dhammavinaye
pabbajito    samāno   kusīto   vihareyyaṃ   pamatto   na   metaṃ   assa
paṭirūpanti   so   iti   paṭisañcikkhati   āraddhaṃ   kho   pana   me  viriyaṃ
bhavissati     asallīnaṃ     upaṭṭhitā     sati     appamuṭṭhā    passaddho
kāyo    asāraddho    samāhitaṃ    cittaṃ   ekagganti   so   dhammaṃyeva
ādhipateyyaṃ    karitvā    akusalaṃ    pajahati   kusalaṃ   bhāveti   sāvajjaṃ
pajahati   anavajjaṃ  bhāveti  suddhaṃ  attānaṃ  pariharati  idaṃ  vuccati  bhikkhave
dhammādhipateyyaṃ. Imāni kho bhikkhave tīṇi ādhipateyyānīti.
        Natthi loke raho nāma       pāpakammaṃ pakubbato
        attā te purisa jānāti      saccaṃ vā yadi vā musā
        kalyāṇaṃ vata bho sakkhi        attānaṃ atimaññasi 2-
        yo santaṃ attanī pāpaṃ        atha naṃ parigūhasi
                passanti devā ca tathāgatā ca
                lokasmi bālaṃ visamaṃ carantaṃ
                tasmā 3- hi attādhipako sato care
                lokādhipo ca nipako ca jhāyī
                dhammādhipo ca anudhammacārī
@Footnote: 1 Ma. Yu. me .  2 Yu. atimaññesi .  3 Ma. tasmā hi attādhipateyyako ca.
                Na hīyati saccaparakkamo muni
                pasayha māraṃ abhibhuyya antakaṃ
                yo ca phusī jātikhayaṃ padhānavā
                so tādiso lokavidū sumedho
                sabbesu dhammesu atammayo munīti.
                   Devadūtavaggo catuttho.
                        Tassuddānaṃ
        brahmā ānandasārīputto   nidānaṃ hatthakena ca
        dūtā duve ca rājāno             sukhumālā adhipateyyena cāti.
                 --------------------



             The Pali Tipitaka in Roman Character Volume 20 page 186-190. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3872              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3872              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=479&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=479              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3328              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3328              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]