ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [476]  37  Aṭṭhamiyaṃ  bhikkhave  pakkhassa catunnaṃ mahārājānaṃ amaccā
pārisajjā   imaṃ   lokaṃ   anuvicaranti   kacci   bahū   manussā  manussesu
metteyyā   petteyyā   sāmaññā   brahmaññā   kulejeṭṭhāpacāyino
@Footnote: 1 Ma. te appamattā sukhino.
Uposathaṃ     upavasanti     paṭijāgaronti     puññāni    karontīti   .
Cātuddasiyaṃ     bhikkhave     pakkhassa    catunnaṃ    mahārājānaṃ    puttā
imaṃ   lokaṃ   anuvicaranti   kacci   bahū   manussā  manussesu  metteyyā
petteyyā       sāmaññā       brahmaññā      kulejeṭṭhāpacāyino
uposathaṃ upavasanti paṭijāgaronti puññāni karontīti.
     {476.1}    Tadahu    bhikkhave   uposathe   paṇṇarase   cattāro
mahārājāno    sāmaññeva    imaṃ    lokaṃ    anuvicaranti   kacci   bahū
manussā   manussesu   metteyyā   petteyyā   sāmaññā   brahmaññā
kulejeṭṭhāpacāyino    uposathaṃ    upavasanti    paṭijāgaronti    puññāni
karontīti   .   sace   bhikkhave   appakā   honti   manussā  manussesu
metteyyā   petteyyā   sāmaññā   brahmaññā   kulejeṭṭhāpacāyino
uposathaṃ     upavasanti     paṭijāgaronti     puññāni    karontīti   .
Tamenaṃ    bhikkhave    cattāro    mahārājāno    devānaṃ   tāvatiṃsānaṃ
sudhammāyaṃ      sabhāyaṃ     sannisinnānaṃ     sannipatitānaṃ     ārocenti
appakā   kho   mārisā   manussā   manussesu  metteyyā  petteyyā
sāmaññā     brahmaññā    kulejeṭṭhāpacāyino    uposathaṃ    upavasanti
paṭijāgaronti puññāni karontīti.
     {476.2}  Tena  1-  bhikkhave  devā  tāvatiṃsā anattamanā honti
dibbā   vata   bho  kāyā  parihāyissanti  paripūressanti  asurakāyāti .
Sace   pana   bhikkhave   bahū   honti   manussā   manussesu  metteyyā
petteyyā       sāmaññā       brahmaññā      kulejeṭṭhāpacāyino
uposathaṃ     upavasanti     paṭijāgaronti     puññāni    karontīti   .
Tamenaṃ    bhikkhave    cattāro    mahārājāno    devānaṃ   tāvatiṃsānaṃ
sudhammāyaṃ    sabhāyaṃ    sannisinnānaṃ    sannipatitānaṃ    ārocenti   bahū
@Footnote: 1 Ma. tena kho. Yu. tenahi.
Kho   mārisā   manussā   manussesu  metteyyā  petteyyā  sāmaññā
brahmaññā    kulejeṭṭhāpacāyino    uposathaṃ   upavasanti   paṭijāgaronti
puññāni  karontīti  .  tena  bhikkhave  devā  tāvatiṃsā  attamanā honti
dibbā vata bho kāyā paripūressanti parihāyissanti asurakāyāti.



             The Pali Tipitaka in Roman Character Volume 20 page 180-182. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3742              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3742              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=476&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=476              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3107              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3107              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]