ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [82]   Appamattikā   esā   bhikkhave   vuḍḍhi   yadidaṃ  yasovuḍḍhi
etadaggaṃ   bhikkhave   vuḍḍhīnaṃ   yadidaṃ   paññāvuḍḍhi   tasmā  tiha  bhikkhave
evaṃ    sikkhitabbaṃ    paññāvuḍḍhiyā    vaḍḍhissāmāti    evaṃ   hi   vo
bhikkhave sikkhitabbanti.
     [83]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ  bhikkhave  pamādo  pamādo
bhikkhave mahato anatthāya saṃvattatīti.
     [84]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave  appamādo  appamādo
bhikkhave mahato atthāya saṃvattatīti.
@Footnote: 1 Ma. Yu. kalyāṇamittādivaggo.
     [85]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ  bhikkhave  kosajjaṃ  kosajjaṃ
bhikkhave mahato anatthāya saṃvattatīti.
     [86]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ  mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave  viriyārambho viriyārambho
bhikkhave mahato atthāya saṃvattatīti.
     [87]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   anatthāya  saṃvattati  yathayidaṃ  bhikkhave  mahicchatā  mahicchatā
bhikkhave mahato anatthāya saṃvattatīti.
     [88]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave  appicchatā  appicchatā
bhikkhave mahato atthāya saṃvattatīti.
     [89]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ  mahato  anatthāya  saṃvattati  yathayidaṃ  bhikkhave asantuṭṭhitā asantuṭṭhitā
bhikkhave mahato anatthāya saṃvattatīti.
     [90]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave  santuṭṭhitā  santuṭṭhitā
bhikkhave mahato atthāya saṃvattatīti.
     [91]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato  anatthāya  saṃvattati  yathayidaṃ  bhikkhave  ayoniso  manasikāro
Ayoniso manasikāro bhikkhave mahato anatthāya saṃvattatīti.
     [92]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   atthāya   saṃvattati  yathayidaṃ  bhikkhave  yoniso  manasikāro
yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti.
     [93]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ  mahato  anatthāya  saṃvattati  yathayidaṃ  bhikkhave  asampajaññaṃ  asampajaññaṃ
bhikkhave mahato anatthāya saṃvattatīti.
     [94]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   atthāya   saṃvattati  yathayidaṃ  bhikkhave  sampajaññaṃ  sampajaññaṃ
bhikkhave mahato atthāya saṃvattatīti.
     [95]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ  mahato  anatthāya  saṃvattati  yathayidaṃ  bhikkhave pāpamittatā pāpamittatā
bhikkhave mahato anatthāya saṃvattatīti.
     [96]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ    mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave   kalyāṇamittatā
kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti.
     [97]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   anatthāya  saṃvattati  yathayidaṃ  bhikkhave  anuyogo  akusalānaṃ
dhammānaṃ   ananuyogo   kusalānaṃ   dhammānaṃ   anuyogo  bhikkhave  akusalānaṃ
dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatīti.
     [98]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   atthāya   saṃvattati   yathayidaṃ  bhikkhave  anuyogo  kusalānaṃ
dhammānaṃ   ananuyogo   akusalānaṃ   dhammānaṃ   anuyogo  bhikkhave  kusalānaṃ
dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatīti.
                    Vaggo 1- navamo.



             The Pali Tipitaka in Roman Character Volume 20 page 18-21. https://84000.org/tipitaka/read/roman_read.php?B=20&A=357              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=357              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=82&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=82              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1772              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1772              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]