ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [473]   34   Tīṇīmāni   bhikkhave   nidānāni  kammānaṃ  samudayāya
katamāni   tīṇi   lobho   nidānaṃ   kammānaṃ   samudayāya   doso   nidānaṃ
kammānaṃ   samudayāya   moho   nidānaṃ   kammānaṃ   samudayāya  yaṃ  bhikkhave
lobhapakataṃ   kammaṃ   lobhajaṃ   lobhanidānaṃ   lobhasamudayaṃ  yatthassa  attabhāvo
nibbattati    tattha   taṃ   kammaṃ   vipaccati   yattha   taṃ   kammaṃ   vipaccati
tattha  tassa  kammassa  vipākaṃ  paṭisaṃvedeti  diṭṭheva  dhamme  upapajje 3-
vā  apare  vā  pariyāye  yaṃ  bhikkhave  dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ
dosasamudayaṃ    yatthassa    attabhāvo    nibbattati    tattha    taṃ   kammaṃ
vipaccati   yattha   taṃ   kammaṃ   vipaccati   tattha   tassa   kammassa  vipākaṃ
paṭisaṃvedeti   diṭṭheva  dhamme  upapajje  vā  apare  vā  pariyāye  yaṃ
bhikkhave   mohapakataṃ   kammaṃ   mohajaṃ   mohanidānaṃ   mohasamudayaṃ   yatthassa
attabhāvo   nibbattati   tattha   taṃ   kammaṃ   vipaccati   yattha   taṃ  kammaṃ
vipaccati   tattha   tassa   kammassa   vipākaṃ  paṭisaṃvedeti  diṭṭheva  dhamme
@Footnote: 1 Yu. vāvaṭṭayi .  2 Yu. kāmacchandānaṃ .  3 Ma. upapajja. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page172.

Upapajje vā apare vā pariyāye seyyathāpi bhikkhave bījāni akhaṇḍāni apūtīni avātātapahatāni sāradāni 1- sukhasayitāni sukhette suparikammakatāya bhūmiyā nikkhittāni devo ca sammādhāraṃ anuppaveccheyya evassu tāni bhikkhave bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyuṃ evameva kho bhikkhave yaṃ lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ yatthassa attabhāvo nibbattati tattha taṃ kammaṃ vipaccati yattha taṃ kammaṃ vipaccati tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭheva dhamme upapajje vā apare vā pariyāye yaṃ dosapakataṃ kammaṃ .pe. yaṃ mohapakataṃ kammaṃ .pe. apare vā pariyāye imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāya. {473.1} Tīṇīmāni bhikkhave nidānāni kammānaṃ samudayāya katamāni tīṇi alobho nidānaṃ kammānaṃ samudayāya adoso nidānaṃ kammānaṃ samudayāya amoho nidānaṃ kammānaṃ samudayāya yaṃ bhikkhave alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ lobhe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yaṃ bhikkhave adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ dose vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yaṃ bhikkhave amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ mohe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ @Footnote: 1 Ma. sārādāni. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page173.

Seyyathāpi bhikkhave bījāni akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni tāni puriso agginā ḍaheyya agginā ḍahitvā masiṃ kareyya masiṃ katvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya evassu tāni bhikkhave bījāni ucchinnamūlāni tālāvatthukatāni anabhāvaṃ katāni āyatiṃanuppādadhammāni evameva kho bhikkhave yaṃ alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ lobhe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yaṃ adosapakataṃ kammaṃ .pe. yaṃ amohapakataṃ kammaṃ .pe. anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti. Lobhajaṃ dosajañceva mohajañcāpi 1- viddasu yantena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ idheva taṃ vedanīyaṃ vatthuṃ aññaṃ na vijjati tasmā lobhañca dosañca mohañcāpi 2- viddasu vijjaṃ uppādayaṃ bhikkhu sabbā duggatiyo jaheti.


             The Pali Tipitaka in Roman Character Volume 20 page 171-173. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3545&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3545&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=473&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=473              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2612              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2612              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]