ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [472]  33  Athakho  āyasmā  sārīputto yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   sārīputtaṃ   bhagavā   etadavoca  saṅkhittenapi
kho   ahaṃ   sārīputtaṃ  dhammaṃ  deseyyaṃ  vitthārenapi  kho  ahaṃ  sārīputta
dhammaṃ  deseyyaṃ  saṅkhittavitthārenapi  kho  ehaṃ  sārīputta  dhammaṃ deseyyaṃ
dhammassa  aññātāro  ca  dullabhāti  .  etassa  bhagavā  kālo  etassa
sugata   kālo   yaṃ   bhagavā   saṅkhittenapi  dhammaṃ  deseyya  vitthārenapi
dhammaṃ    deseyya    saṅkhittavitthārenapi    dhammaṃ   deseyya   bhavissanti
dhammassa   aññātāroti   .   tasmā   tiha   sārīputta  evaṃ  sikkhitabbaṃ
imasmiñca  saviññāṇake  kāye  ahaṅkāramamaṅkāramānānusayā  na  bhavissanti
bahiddhā   ca   sabbanimittesu   ahaṅkāramamaṅkāramānānusayā  na  bhavissanti
yañca   cetovimuttiṃ  paññāvimuttiṃ  upasampajja  viharato  ahaṅkāramamaṅkāra-
mānānusayā   na   honti   tañca  cetovimuttiṃ  paññāvimuttiṃ  upasampajja
viharissāmāti   evañhi   vo  sārīputta  sikkhitabbaṃ  yato  kho  sārīputta
bhikkhuno   imasmiñca  saviññāṇake  kāye  ahaṅkāramamaṅkāramānānusayā  na
honti   bahiddhā   ca   sabbanimittesu   ahaṅkāramamaṅkāramānānusayā   na
honti    yañca    cetovimuttiṃ    paññāvimuttiṃ    upasampajja    viharato
ahaṅkāramamaṅkāramānānusayā   na  honti  tañca  cetovimuttiṃ  paññāvimuttiṃ
@Footnote: 1 Ma. anīgho.
Upasampajja   viharati   ayaṃ   vuccati   sārīputta   bhikkhu   acchejji  taṇhaṃ
vivaṭṭayi   1-  saññojanaṃ  sammāmānābhisamayā  antamakāsi  dukkhassa  idañca
pana metaṃ sārīputta sandhāya bhāsitaṃ pārāyane udayapañhe
         pahānaṃ kāmasaññānaṃ 2-       domanassāna cūbhayaṃ
         thīnassa ca panūdanaṃ                  kukkuccānaṃ nivāraṇaṃ
         upekkhāsatisaṃsuddhaṃ                dhammatakkapurejavaṃ
         aññāvimokkhaṃ pabrūmi          avijjāyappabhedananti.



             The Pali Tipitaka in Roman Character Volume 20 page 170-171. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3519              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3519              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=472&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=472              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2568              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2568              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]