ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [461]  22  Tayome  bhikkhave  gilānā santo saṃvijjamānā lokasmiṃ
katame  tayo  idha  bhikkhave  ekacco  gilāno  labhanto  vā  sappāyāni
bhojanāni  alabhanto  vā  sappāyāni  bhojanāni  labhanto  vā  sappāyāni
Bhesajjāni    alabhanto   vā   sappāyāni   bhesajjāni   labhanto   vā
paṭirūpaṃ   upaṭṭhākaṃ   alabhanto   vā   paṭirūpaṃ   upaṭṭhākaṃ  neva  vuṭṭhāti
tamhā   ābādhā   idha   pana   bhikkhave   ekacco   gilāno  labhanto
vā  sappāyāni  bhojanāni  alabhanto  vā  sappāyāni  bhojanāni  labhanto
vā   sappāyāni   bhesajjāni   alabhanto   vā   sappāyāni  bhesajjāni
labhanto   vā   paṭirūpaṃ   upaṭṭhākaṃ   alabhanto   vā   paṭirūpaṃ  upaṭṭhākaṃ
vuṭṭhāti   tamhā   ābādhā   idha   pana   bhikkhave   ekacco  gilāno
labhanto   sappāyāni   bhojanāni   no   alabhanto   labhanto  sappāyāni
bhesajjāni   no   alabhanto   labhanto  paṭirūpaṃ  upaṭṭhākaṃ  no  alabhanto
vuṭṭhāti   tamhā   ābādhā   tatra   bhikkhave  yvāyaṃ  gilāno  labhanto
sappāyāni   bhojanāni   no   alabhanto  labhanto  sappāyāni  bhesajjāni
no   alabhanto   labhanto   paṭirūpaṃ   upaṭṭhākaṃ   no  alabhanto  vuṭṭhāti
tamhā   ābādhā   imaṃ   kho   bhikkhave   gilānaṃ   paṭicca   gilānabhattaṃ
anuññātaṃ     gilānabhesajjaṃ    anuññātaṃ    gilānupaṭṭhāko    anuññāto
imañca   pana   bhikkhave   gilānaṃ  paṭicca  aññepi  gilānā  upaṭṭhātabbā
ime kho bhikkhave tayo gilānā santo saṃvijjamānā lokasmiṃ.
     {461.1}   Evameva  kho  bhikkhave  tayome  gilānūpamā  puggalā
santo  saṃvijjamānā  lokasmiṃ  katame  tayo  idha bhikkhave ekacco puggalo
labhanto  vā  tathāgataṃ  dassanāya  alabhanto  vā tathāgataṃ dassanāya labhanto
vā  tathāgatappaveditaṃ  dhammavinayaṃ  savanāya  alabhanto  vā  tathāgatappaveditaṃ
Dhammavinayaṃ    savanāya    neva    okkamati   niyāmaṃ   kusalesu   dhammesu
sammattaṃ   idha   pana  bhikkhave  ekacco  puggalo  labhanto  vā  tathāgataṃ
dassanāya    alabhanto    vā    tathāgataṃ    dassanāya    labhanto   vā
tathāgatappaveditaṃ   dhammavinayaṃ   savanāya   alabhanto   vā  tathāgatappaveditaṃ
dhammavinayaṃ    savanāya   okkamati   niyāmaṃ   kusalesu   dhammesu   sammattaṃ
idha   pana  bhikkhave  ekacco  puggalo  labhanto  tathāgataṃ  dassanāya  no
alabhanto    labhanto    tathāgatappaveditaṃ    dhammavinayaṃ    savanāya    no
alabhanto    okkamati    niyāmaṃ    kusalesu   dhammesu   sammattaṃ   tatra
bhikkhave   yvāyaṃ   puggalo   labhanto  tathāgataṃ  dassanāya  no  alabhanto
labhanto   tathāgatappaveditaṃ   dhammavinayaṃ  savanāya  no  alabhanto  okkamati
niyāmaṃ   kusalesu   dhammesu   sammattaṃ  imaṃ  kho  bhikkhave  puggalaṃ  paṭicca
dhammadesanā    anuññātā    imañca    pana   bhikkhave   puggalaṃ   paṭicca
aññesaṃpi   dhammo   desetabbo   ime  kho  bhikkhave  tayo  gilānūpamā
puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 20 page 151-153. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3122              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3122              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=461&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=461              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2218              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2218              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]