ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [452]  13  Tayome  bhikkhave  puggalā santo saṃvijjamānā lokasmiṃ
katame  tayo  nirāso  āsaṃso  vigatāso  .  katamo  ca bhikkhave puggalo
nirāso  idha  bhikkhave  ekacco  puggalo  nīce  kule  paccājāto hoti
caṇḍālakule  vā  veṇakule 1- vā nesādakule vā rathakārakule vā [2]-
pukkusakule  vā  daḷidde  appannapānabhojane  kasiravuttike  yattha  kasirena
ghāsacchādo   labbhati   so   ca  hoti  dubbaṇṇo  duddasiko  okoṭimako
bahvābādho  kāṇo  vā  kuṇī  vā  khañjo  vā  pakkhahato  vā  na lābhī
annassa      pānassa     vatthassa     yānassa     mālāgandhavilepanassa
seyyāvasathapadīpeyyassa  so  suṇāti   itthannāmo  kira  khattiyo khattiyehi
khattiyābhisekena   abhisittoti  tassa  na  evaṃ  hoti  kadāssu  3-  nāma
@Footnote: 1 Ma. venakule. 2 Po. kumbhakārakule vā. 3 Po. Ma. Yu. sabbattha kudāssu.
Maṃpi     khattiyā    khattiyābhisekena    abhisiñcissantīti    ayaṃ    vuccati
bhikkhave puggalo nirāso.
     {452.1}   Katamo   ca  bhikkhave  puggalo  āsaṃso  idha  bhikkhave
rañño  khattiyassa  muddhābhisittassa  jeṭṭho  putto  hoti  abhisekena  1-
anabhisitto    macalappatto   so   suṇāti   itthannāmo   kira   khattiyo
khattiyehi  khattiyābhisekena  abhisittoti  tassa  evaṃ  hoti  kadāssu  nāma
maṃpi   khattiyā   khattiyābhisekena   abhisiñcissantīti   ayaṃ  vuccati  bhikkhave
puggalo āsaṃso.
     {452.2}  Katamo  ca  bhikkhave puggalo vigatāso idha bhikkhave rājā
hoti   khattiyo   muddhābhisitto   so  suṇāti  itthannāmo  kira  khattiyo
khattiyehi   khattiyābhisekena   abhisittoti  tassa  na  evaṃ  hoti  kadāssu
nāma    maṃpi    khattiyā   khattiyābhisekena   abhisiñcissantīti   taṃ   kissa
hetu    yā    hissa    bhikkhave    pubbe   anabhisittassa   abhisekāsā
sāssa paṭippassaddhā ayaṃ vuccati bhikkhave puggalo vigatāso.
     {452.3}  Ime  kho  bhikkhave  tayo  puggalā  santo saṃvijjamānā
lokasmiṃ  .  evameva  kho  bhikkhave  tayo  puggalā  santo  saṃvijjamānā
bhikkhūsu  katame  tayo  nirāso  āsaṃso vigatāso katamo ca bhikkhave puggalo
nirāso   idha   bhikkhave   ekacco  puggalo  dussīlo  hoti  pāpadhammo
asuci    saṅkassarasamācāro   paṭicchannakammanto   assamaṇo   samaṇapaṭiñño
abrahmacārī   brahmacāripaṭiñño   antopūti   avassuto  kasambujāto  so
suṇāti   itthannāmo   kira  bhikkhu  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
@Footnote: 1 Ma. Yu. abhiseko.
Paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti   tassa   na   evaṃ   hoti   kadāssu   nāma  ahampi  āsavānaṃ
khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva  dhamme  sayaṃ  abhiññā
sacchikatvā   upasampajja   viharissāmīti   ayaṃ   vuccati   bhikkhave  puggalo
nirāso.
     {452.4}  Katamo  ca  bhikkhave  puggalo  āsaṃso idha bhikkhave bhikkhu
sīlavā   hoti   kalyāṇadhammo   so   suṇāti   itthannāmo   kira  bhikkhu
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharatīti   tassa   evaṃ  hoti
kadāssu    nāma    ahampi    āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharissāmīti ayaṃ vuccati bhikkhave puggalo āsaṃso.
     {452.5}  Katamo  ca  bhikkhave puggalo vigatāso idha bhikkhave  bhikkhu
arahaṃ  hoti  khīṇāsavo  so  suṇāti  itthannāmo  kira bhikkhu āsavānaṃ khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva    dhamme   sayaṃ  abhiññā
sacchikatvā   upasampajja   viharatīti  tassa  na  evaṃ  hoti  kadāssu  nāma
ahampi   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharissāmīti  taṃ  kissa
hetu   yā   hissa   bhikkhave    pubbe   avimuttassa  vimuttāsā  sāssa
paṭippassaddhā   ayaṃ   vuccati  bhikkhave  puggalo  vigatāso  .  ime  kho
bhikkhave tayo puggalā santo saṃvijjamānā bhikkhūsūti.



             The Pali Tipitaka in Roman Character Volume 20 page 135-137. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2761              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2761              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=452&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=452              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1875              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1875              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]