ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [442]  3  Tīṇīmāni  bhikkhave  bālassa  bālalakkhaṇāni bālanimittāni
@Footnote: 1 Ma. apadānasobhanī. 2 Ma. Yu. paññāti.

--------------------------------------------------------------------------------------------- page129.

Bālāpadānāni katamāni tīṇi idha bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī [1]- dukkatakammakārī [2]- no cetaṃ 3- bhikkhave bālo duccintitacintī ca abhavissa dubbhāsitabhāsī dukkatakammakārī kena naṃ paṇḍitā jāneyyuṃ bālo ayaṃ bhavaṃ asappurisoti yasmā ca kho bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī tasmā naṃ paṇḍitā jānanti bālo ayaṃ bhavaṃ asappurisoti imāni kho bhikkhave tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. {442.1} Tīṇīmāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni katamāni tīṇi idha bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī no cetaṃ 4- bhikkhave paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī sukatakammakārī kena naṃ paṇḍitā jāneyyuṃ paṇḍito ayaṃ bhavaṃ sappurisoti yasmā ca kho bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī tasmā naṃ paṇḍitā jānanti paṇḍito ayaṃ bhavaṃ sappurisoti imāni kho bhikkhave tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmāti evañhi vo bhikkhave sikkhitabbanti. @Footnote: 1-2 Po. Ma. ca. ito paraṃ īdisameva. 3-4 Ma. Yu. no cedaṃ.


             The Pali Tipitaka in Roman Character Volume 20 page 128-129. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2621&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2621&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=442&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=442              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1747              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1747              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]