ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [442]  3  Tīṇīmāni  bhikkhave  bālassa  bālalakkhaṇāni bālanimittāni
@Footnote: 1 Ma. apadānasobhanī. 2 Ma. Yu. paññāti.
Bālāpadānāni   katamāni   tīṇi   idha   bhikkhave   bālo   duccintitacintī
ca  hoti  dubbhāsitabhāsī  [1]- dukkatakammakārī [2]- no cetaṃ 3- bhikkhave
bālo   duccintitacintī   ca  abhavissa  dubbhāsitabhāsī  dukkatakammakārī  kena
naṃ   paṇḍitā   jāneyyuṃ  bālo  ayaṃ  bhavaṃ  asappurisoti  yasmā  ca  kho
bhikkhave   bālo   duccintitacintī  ca  hoti  dubbhāsitabhāsī  dukkatakammakārī
tasmā   naṃ   paṇḍitā   jānanti   bālo  ayaṃ  bhavaṃ  asappurisoti  imāni
kho bhikkhave tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.
     {442.1}     Tīṇīmāni    bhikkhave    paṇḍitassa    paṇḍitalakkhaṇāni
paṇḍitanimittāni    paṇḍitāpadānāni    katamāni    tīṇi    idha    bhikkhave
paṇḍito    sucintitacintī   ca   hoti   subhāsitabhāsī   sukatakammakārī   no
cetaṃ   4-   bhikkhave   paṇḍito   sucintitacintī  ca  abhavissa  subhāsitabhāsī
sukatakammakārī    kena   naṃ   paṇḍitā   jāneyyuṃ   paṇḍito   ayaṃ   bhavaṃ
sappurisoti   yasmā   ca   kho  bhikkhave  paṇḍito  sucintitacintī  ca  hoti
subhāsitabhāsī   sukatakammakārī   tasmā   naṃ   paṇḍitā   jānanti   paṇḍito
ayaṃ  bhavaṃ  sappurisoti  imāni  kho  bhikkhave  tīṇi  paṇḍitassa paṇḍitalakkhaṇāni
paṇḍitanimittāni    paṇḍitāpadānāni   .   tasmā   tiha   bhikkhave   evaṃ
sikkhitabbaṃ   yehi   tīhi   dhammehi   samannāgato  bālo  veditabbo  te
tayo   dhamme  abhinivajjetvā  yehi  tīhi  dhammehi  samannāgato  paṇḍito
veditabbo   te   tayo   dhamme  samādāya  vattissāmāti  evañhi  vo
bhikkhave sikkhitabbanti.
@Footnote: 1-2 Po. Ma. ca. ito paraṃ īdisameva. 3-4 Ma. Yu. no cedaṃ.



             The Pali Tipitaka in Roman Character Volume 20 page 128-129. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2621              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2621              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=442&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=442              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1747              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1747              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]