ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

                Suttantapiṭake aṅguttaranikāyassa
                        tikanipāto
                         -----
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
                     bālavaggo paṭhamo
     [440]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā bhikkhū āmantesi
bhikkhavoti  .  bhadanteti  te  bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
yānikānici  bhikkhave  bhayāni  uppajjanti  sabbāni  tāni bālato uppajjanti
no   paṇḍitato   yekeci   upaddavā   uppajjanti  sabbe  te  bālato
uppajjanti   no   paṇḍitato   yekeci   upasaggā   uppajjanti   sabbe
te    bālato   uppajjanti   no   paṇḍitato   .  seyyathāpi  bhikkhave
naḷāgārā  vā  tiṇāgārā  vā  aggi  mukko  1-  kūṭāgārānipi  dahati
ullittāvalittāni   nivātāni   phusitaggaḷāni   pihitavātapānāni   evameva
kho   bhikkhave   yānikānici   bhayāni  uppajjanti  sabbāni  tāni  bālato
uppajjanti   no   paṇḍitato  yekeci  upaddavā  uppajjanti  sabbe  te
bālato   uppajjanti   no   paṇḍitato   yekeci   upasaggā  uppajjanti
sabbe   te   bālato   uppajjanti   no  paṇḍitato  iti  kho  bhikkhave
@Footnote: 1 Po. Ma. mutto.
Sappaṭibhayo   bālo   appaṭibhayo  paṇḍito  saupaddavo  bālo  anupaddavo
paṇḍito    saupasaggo   bālo   anupasaggo   paṇḍito   natthi   bhikkhave
paṇḍitato    bhayaṃ    natthi    paṇḍitato    upaddavo    natthi   paṇḍitato
upasaggo  .  tasmā  tiha  bhikkhave  evaṃ  sikkhitabbaṃ  yehi  tīhi  dhammehi
samannāgato   bālo   veditabbo   te   tayo   dhamme  abhinivajjetvā
yehi  tīhi  dhammehi  samannāgato  paṇḍito  veditabbo  te  tayo  dhamme
samādāya vattissāmāti evañhi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 20 page 127-128. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2583              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2583              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=440&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=440              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1696              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1696              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]