ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [396]  150  Dveme bhikkhave santhārā katame dve āmisasanthāro
ca    dhammasanthāro    ca    ime    kho   bhikkhave   dve   santhārā
etadaggaṃ bhikkhave imesaṃ dvinnaṃ santhārānaṃ yadidaṃ dhammasanthāroti.
     [397]   151   Dveme   bhikkhave   paṭisanthārā   katame  dve
āmisapaṭisanthāro   ca   dhammapaṭisanthāro   ca  ime  kho  bhikkhave  dve
paṭisanthārā   etadaggaṃ   bhikkhave   imesaṃ   dvinnaṃ  paṭisanthārānaṃ  yadidaṃ
dhammapaṭisanthāroti.
     [398]  152  Dvemā  bhikkhave  esanā  katamā dve āmisesanā
ca  dhammesanā  ca  imā  kho  bhikkhave  dve  esanā  etadaggaṃ bhikkhave
imāsaṃ dvinnaṃ esanānaṃ yadidaṃ dhammesanāti.
     [399] 153 Dvemā bhikkhave pariyesanā katamā dve āmisapariyesanā
ca    dhammapariyesanā    ca   imā   kho   bhikkhave   dve   pariyesanā
etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pariyesanānaṃ yadidaṃ dhammapariyesanāti.
     [400]   154   Dvemā   bhikkhave   pariyeṭṭhiyo   katamā  dve
āmisapariyeṭṭhi   ca   dhammapariyeṭṭhi   ca   imā   kho   bhikkhave   dve
pariyeṭṭhiyo   etadaggaṃ   bhikkhave   imāsaṃ   dvinnaṃ   pariyeṭṭhīnaṃ   yadidaṃ
dhammapariyeṭṭhīti.
@Footnote: 1 Yu. terasamo.
     [401]   155  Dvemā  bhikkhave  pūjā  katamā  dve  āmisapūjā
ca   dhammapūjā   ca  imā  kho  bhikkhave  dve  pūjā  etadaggaṃ  bhikkhave
imāsaṃ dvinnaṃ pūjānaṃ yadidaṃ dhammapūjāti.
     [402]  156  Dvemāni  bhikkhave  atitheyyāni  1-  katamāni dve
āmisātitheyyañca    dhammātitheyyañca    imāni    kho   bhikkhave   dve
atitheyyāni  2-  etadaggaṃ  bhikkhave  imesaṃ  dvinnaṃ atitheyyānaṃ 3- yadidaṃ
dhammātitheyyanti.
     [403]  157  Dvemā  bhikkhave  iddhiyo  katamā  dve  āmisiddhi
ca   dhammiddhi  ca  imā  kho  bhikkhave  dve  iddhiyo  etadaggaṃ  bhikkhave
imāsaṃ dvinnaṃ iddhīnaṃ yadidaṃ dhammiddhīti.
     [404]  158  Dvemā  bhikkhave  vuḍḍhiyo  katamā  dve āmisavuḍḍhi
ca   dhammavuḍḍhi   ca   imā   kho   bhikkhave   dve   vuḍḍhiyo  etadaggaṃ
bhikkhave imāsaṃ dvinnaṃ vuḍḍhīnaṃ yadidaṃ dhammavuḍḍhīti.
     [405]  159  Dvemāni bhikkhave ratanāni katamāni dve āmisaratanañca
dhammaratanañca    imāni    kho    bhikkhave    dve   ratanāni   etadaggaṃ
bhikkhave imesaṃ dvinnaṃ ratanānaṃ yadidaṃ dhammaratananti.
     [406]  160  Dveme bhikkhave sannicayā katame dve āmisasannicayo
ca    dhammasannicayo    ca    ime    kho   bhikkhave   dve   sannicayā
etadaggaṃ bhikkhave imesaṃ dvinnaṃ sannicayānaṃ yadidaṃ dhammasannicayoti.
     [407]   161   Dvemāni   bhikkhave   vepullāni  katamāni  dve
@Footnote: 1-2 Ma. Yu. ātitheyyāni. 3 Ma. Yu. ātitheyyānaṃ.
Āmisavepullañca   dhammavepullañca  imāni  kho  bhikkhave  dve  vepullāni
etadaggaṃ bhikkhave imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepullanti.
                 Santhāravaggo catuttho 1-.



             The Pali Tipitaka in Roman Character Volume 20 page 116-118. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2382              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2382              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=396&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=396              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1547              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1547              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]