ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [386]  140  Dvemāni bhikkhave dānāni katamāni dve āmisadānañca
dhammadānañca    imāni    kho    bhikkhave    dve   dānāni   etadaggaṃ
bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadānanti.
     [387]  141  Dveme  bhikkhave  yāgā  katame  dve āmisayāgo
ca  dhammayāgo  ca  ime  kho  bhikkhave  dve  yāgā  etadaggaṃ  bhikkhave
imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgoti.
     [388]  142  Dveme  bhikkhave  cāgā  katame  dve āmisacāgo
ca  dhammacāgo  ca  ime  kho  bhikkhave  dve  cāgā  etadaggaṃ  bhikkhave
@Footnote: 1 Yu. davādasamo.
Imesaṃ dvinnaṃ cāgānaṃ yadidaṃ dhammacāgoti.
     [389] 143 Dveme bhikkhave pariccāgā katame dve āmisapariccāgo
ca    dhammapariccāgo    ca   ime   kho   bhikkhave   dve   pariccāgā
etadaggaṃ bhikkhave imesaṃ dvinnaṃ pariccāgānaṃ yadidaṃ dhammapariccāgoti .
     [390]  144  Dveme  bhikkhave  bhogā  katame  dve āmisabhogo
ca  dhammabhogo  ca  ime  kho  bhikkhave  dve  bhogā  etadaggaṃ  bhikkhave
imesaṃ dvinnaṃ bhogānaṃ yadidaṃ dhammabhogoti.
     [391]  145  Dveme bhikkhave sambhogā katame dve āmisasambhogo
ca    dhammasambhogo    ca    ime    kho   bhikkhave   dve   sambhogā
etadaggaṃ bhikkhave imesaṃ dvinnaṃ sambhogānaṃ yadidaṃ dhammasambhogoti.
     [392]  146  Dveme bhikkhave saṃvibhāgā katame dve āmisasaṃvibhāgo
ca    dhammasaṃvibhāgo    ca    ime    kho   bhikkhave   dve   saṃvibhāgā
etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgoti.
     [393]    147    Dveme   bhikkhave   saṅgahā   katame   dve
āmisasaṅgaho  ca  dhammasaṅgaho  ca ime kho bhikkhave dve saṅgahā etadaggaṃ
bhikkhave imesaṃ dvinnaṃ saṅgahānaṃ yadidaṃ dhammasaṅgahoti.
     [394]    148   Dveme   bhikkhave   anuggahā   katame   dve
āmisānuggaho  ca  dhammānuggaho  ca  ime  kho  bhikkhave  dve anuggahā
etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti.
     [395]    149   Dvemā   bhikkhave   anukampā   katamā   dve
Āmisānukampā  ca  dhammānukampā  ca  imā  kho  bhikkhave  dve anukampā
etadaggaṃ bhikkhave imāsaṃ dvinnaṃ anukampānaṃ yadidaṃ dhammānukampāti.
                    Dānavaggo tatiyo 1-



             The Pali Tipitaka in Roman Character Volume 20 page 114-116. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2350              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2350              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=386&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=386              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1523              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1523              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]