ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [52]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi   upakkiliṭṭhaṃ  taṃ  assutavā  puthujjano  yathābhūtaṃ  nappajānāti
tasmā assutavato puthujjanassa cittabhāvanā natthīti vadāmīti.
@Footnote: 1 Ma. rukkhajātānaṃ .  2 Ma. kammaññañca hotīti .  3 Ma. paṇihitaacchavaggo
@Yu. paṇihitaacchannavaggo.

--------------------------------------------------------------------------------------------- page12.

[53] Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi vippamuttaṃ taṃ sutavā ariyasāvako yathābhūtaṃ pajānāti tasmā sutavato ariyasāvakassa cittabhāvanā atthīti vadāmīti. [54] Accharāsaṅghātamattaṃpi ce bhikkhave bhikkhu mettacittaṃ āsevati ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapaṭikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti. [55] Accharāsaṅghātamattaṃpi ce bhikkhave bhikkhu mettacittaṃ bhāveti ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapaṭikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti. [56] Accharāsaṅghātamattaṃpi ce bhikkhave bhikkhu mettacittaṃ manasikaroti ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapaṭikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti. [57] Yekeci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbe te manopubbaṅgamā mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati anvadeva kusalā dhammāti. [58] Yekeci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā sabbe te manopubbaṅgamā mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati

--------------------------------------------------------------------------------------------- page13.

Anvadeva kusalā dhammāti. [59] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ bhikkhave pamādo pamattassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantīti. [60] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ bhikkhave appamādo appamattassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantīti. [61] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ bhikkhave kosajjaṃ kusītassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantīti. Vaggo 1- chaṭṭho.


             The Pali Tipitaka in Roman Character Volume 20 page 11-13. https://84000.org/tipitaka/read/roman_read.php?B=20&A=221&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=221&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=52&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=52              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1271              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1271              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]