ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [343]  97   Dveme  bhikkhave bālā katame dve yo ca  anāgataṃ
bhāraṃ   vahati   yo    ca   āgataṃ  bhāraṃ  na  vahati  ime  kho  bhikkhave
dve bālāti.
     [344]   98   Dveme  bhikkhave  paṇḍitā  katame  dve  yo  ca
āgataṃ   bhāraṃ   vahati   yo   ca   anāgataṃ  bhāraṃ  na  vahati  ime  kho
bhikkhave dve paṇḍitāti.
     [345]   99   Dveme   bhikkhave  bālā  katame  dve  yo  ca
akappiye   kappiyasaññī   yo   ca   kappiye   akappiyasaññī   ime   kho
Bhikkhave dve bālāti.
     [346]   100  Dveme  bhikkhave  paṇḍitā  katame  dve  yo  ca
akappiye   akappiyasaññī   yo   ca   kappiye   kappiyasaññī   ime   kho
bhikkhave dve paṇḍitāti.
     [347]   101  Dveme  bhikkhave  bālā  katame  dve  yo   ca
anāpattiyā   āpattisaññī   yo    ca   āpattiyā  anāpattisaññī  ime
kho bhikkhave dve bālāti.
     [348]   102  Dveme  bhikkhave  paṇḍitā  katame  dve  yo  ca
anāpattiyā    anāpattisaññī    yo     ca    āpattiyā   āpattisaññī
ime kho bhikkhave dve paṇḍitāti.
     [349]   103   Dveme  bhikkhave  bālā  katame  dve  yo  ca
adhamme   dhammasaññī   yo   ca   dhamme  adhammasaññī  ime  kho  bhikkhave
dve bālāti.
     [350]   104  Dveme  bhikkhave  paṇḍitā  katame  dve  yo  ca
adhamme   adhammasaññī   yo   ca   dhamme  dhammasaññī  ime  kho  bhikkhave
dve paṇḍitāti.
     [351]   105   Dveme  bhikkhave  bālā  katame  dve  yo  ca
avinaye   vinayasaññī   yo   ca   vinaye  avinayasaññī  ime  kho  bhikkhave
dve bālāti.
     [352]   106  Dveme  bhikkhave  paṇḍitā  katame  dve  yo  ca
Avinaye   avinayasaññī   yo   ca   vinaye  vinayasaññī  ime  kho  bhikkhave
dve paṇḍitāti.
     [353]  107  Dvinnaṃ  bhikkhave  āsavā  vaḍḍhanti  katamesaṃ  dvinnaṃ
yo   ca   nakukkuccāyitabbaṃ   kukkuccāyati   yo   ca  kukkuccāyitabbaṃ  na
kukkuccāyati imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.
     [354]   108   Dvinnaṃ   bhikkhave  āsavā  na  vaḍḍhanti  katamesaṃ
dvinnaṃ    yo    ca    nakukkuccāyitabbaṃ   na   kukkuccāyati    yo   ca
kukkuccāyitabbaṃ     kukkuccāyati     imesaṃ    kho    bhikkhave    dvinnaṃ
āsavā na vaḍḍhantīti.
     [355]  109  Dvinnaṃ  bhikkhave  āsavā  vaḍḍhanti  katamesaṃ  dvinnaṃ
yo   ca   akappiye   kappiyasaññī  yo  ca  kappiye  akappiyasaññī  imesaṃ
kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.
     [356]   110   Dvinnaṃ   bhikkhave  āsavā  na  vaḍḍhanti  katamesaṃ
dvinnaṃ   yo   ca   akappiye  akappiyasaññī  yo  ca  kappiye  kappiyasaññī
imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti.
     [357]  111  Dvinnaṃ  bhikkhave   āsavā  vaḍḍhanti  katamesaṃ dvinnaṃ
yo   ca   anāpattiyā   āpattisaññī  yo  ca  āpattiyā  anāpattisaññī
imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.
     [358]   112   Dvinnaṃ   bhikkhave  āsavā  na  vaḍḍhanti  katamesaṃ
dvinnaṃ   yo   ca   anāpattiyā   anāpattisaññī   yo   ca   āpattiyā
Āpattisaññī  imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti.
     [359]  113  Dvinnaṃ  bhikkhave  āsavā  vaḍḍhanti  katamesaṃ  dvinnaṃ
yo   ca   adhamme   dhammasaññī   yo   ca   dhamme   adhammasaññī  imesaṃ
kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.
     [360]   114   Dvinnaṃ   bhikkhave  āsavā  na  vaḍḍhanti  katamesaṃ
dvinnaṃ   yo   ca   adhamme   adhammasaññī   yo   ca   dhamme  dhammasaññī
imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti.
     [361]  115  Dvinnaṃ  bhikkhave  āsavā  vaḍḍhanti  katamesaṃ  dvinnaṃ
yo   ca   avinaye   vinayasaññī   yo    ca   vinaye  avinayasaññī  imesaṃ
kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti.
     [362]   116   Dvinnaṃ   bhikkhave  āsavā  na  vaḍḍhanti  katamesaṃ
dvinnaṃ   yo   ca   avinaye   avinayasaññī   yo   ca   vinaye  vinayasaññī
imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti.
                    Bālavaggo pañcamo.
                 Dutiyo paṇṇāsako samatto.
                      -----------



             The Pali Tipitaka in Roman Character Volume 20 page 105-108. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2169              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2169              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=343&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=343              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1423              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1423              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]