ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

                      Dutiyapaṇṇāsako
     [297]   51   Dveme   bhikkhave  puggalā  loke  uppajjamānā
uppajjanti    bahujanahitāya    bahujanasukhāya    bahuno    janassa   atthāya
hitāya   sukhāya   devamanussānaṃ   katame   dve   tathāgato   ca   arahaṃ
sammāsambuddho   rājā   ca   cakkavattī   ime   kho   bhikkhave   dve
puggalā      loke      uppajjamānā     uppajjanti     bahujanahitāya
bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.
     [298]  52 Dveme bhikkhave puggalā loke uppajjamānā uppajjanti
acchariyamanussā   katame   dve   tathāgato   ca   arahaṃ   sammāsambuddho
rājā   ca   cakkavattī   ime   kho   bhikkhave   dve  puggalā  loke
@Footnote: 1 Ma. Yu. ceva. 2 Ma. parāmāsā.
@3 Ma. Yu.          tassuddānaṃ
@            uttānā vaggā aggavatī
@            ariyā kasaṭo ca pañcamo
@            ukkācitaāmisañceva
@            visamā adhammā dhammiyena cāti.

--------------------------------------------------------------------------------------------- page97.

Uppajjamānā uppajjanti acchariyamanussāti. [299] 53 Dvinnaṃ bhikkhave puggalānaṃ kālakiriyā bahuno janassa anutappā hoti katamesaṃ dvinnaṃ tathāgatassa ca arahato sammāsambuddhassa rañño ca cakkavattissa imesaṃ kho bhikkhave dvinnaṃ puggalānaṃ kālakiriyā bahuno janassa anutappā hotīti. [300] 54 Dveme bhikkhave thūpārahā katame dve tathāgato ca arahaṃ sammāsambuddho rājā ca cakkavattī ime kho bhikkhave dve thūpārahāti. [301] 55 Dveme bhikkhave buddhā katame dve tathāgato ca arahaṃ sammāsambuddho paccekabuddho ca ime kho bhikkhave dve buddhāti. [302] 56 Dveme bhikkhave asaniyā phalantiyā na santasanti katame dve bhikkhu ca khīṇāsavo hatthājāniyo ca ime kho bhikkhave dve asaniyā phalantiyā na santasantīti. [303] 57 Dveme bhikkhave asaniyā phalantiyā na santasanti katame dve bhikkhu ca khīṇāsavo assājāniyo ca ime kho bhikkhave dve asaniyā phalantiyā na santasantīti. [304] 58 Dveme bhikkhave asaniyā phalantiyā na santasanti katame dve bhikkhu ca khīṇāsavo sīho ca migarājā ime kho bhikkhave

--------------------------------------------------------------------------------------------- page98.

Dve asaniyā phalantiyā na santasantīti. [305] 59 Dveme bhikkhave atthavase sampassamānā kiṃpurisā mānusiṃ vācaṃ na bhāsanti katame dve mā ca musā bhaṇimhā mā ca paraṃ abhūtena abbhācikkhimhāti ime kho bhikkhave dve atthavase sampassamānā kiṃpurisā mānusiṃ vācaṃ na bhāsantīti. [306] 60 Dvinnaṃ bhikkhave dhammānaṃ atitto appaṭivāṇo mātugāmo kālaṃ karoti katamesaṃ dvinnaṃ methunadhammasamāpattiyā ca vijāyanassa ca imesaṃ kho bhikkhave dvinnaṃ dhammānaṃ atitto appaṭivāṇo mātugāmo kālaṃ karotīti. [307] 61 Asantasannivāsañca vo bhikkhave desessāmi santasannivāsañca taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca kathañca bhikkhave asantasannivāso hoti kathañca asanto sannivasanti idha bhikkhave therassa bhikkhuno evaṃ hoti theropi maṃ na vadeyya majjhimopi maṃ na vadeyya navopi maṃ na vadeyya theraṃpāhaṃ na vadeyyaṃ majjhimaṃpāhaṃ na vadeyyaṃ navaṃpāhaṃ na vadeyyaṃ thero cepi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī noti naṃ vadeyyaṃ viheseyyaṃpi 1- naṃ passampissa na paṭikareyyaṃ majjhimo cepi maṃ vadeyya ... navo cepi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī noti naṃ vadeyyaṃ viheseyyaṃpi 2- naṃ passampissa @Footnote: 1-2 Ma. vihaṭheyyaṃ.

--------------------------------------------------------------------------------------------- page99.

Na paṭikareyyaṃ majjhimassapi bhikkhuno evaṃ hoti .pe. navassapi bhikkhuno evaṃ hoti theropi maṃ na vadeyya majjhimopi maṃ na vadeyya navopi maṃ na vadeyya theraṃpāhaṃ na vadeyyaṃ majjhimaṃpāhaṃ na vadeyyaṃ navaṃpāhaṃ na vadeyyaṃ thero cepi maṃ vadeyyaṃ ahitānukampī maṃ vadeyya no hitānukampī noti naṃ vadeyyaṃ viheseyyaṃpi naṃ passampissa na paṭikareyyaṃ majjhimo cepi maṃ vadeyya ... navo cepi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī noti naṃ vadeyyaṃ viheseyyaṃpi naṃ passampissa na paṭikareyyaṃ evaṃ kho bhikkhave asantasannivāso hoti evañca asanto sannivasanti. {307.1} Kathañca bhikkhave santasannivāso hoti kathañca santo sannivasanti idha bhikkhave therassa bhikkhuno evaṃ hoti theropi maṃ vadeyya majjhimopi maṃ vadeyya navopi maṃ vadeyya theraṃpāhaṃ vadeyyaṃ majjhimaṃpāhaṃ vadeyyaṃ navaṃpāhaṃ vadeyyaṃ thero cepi maṃ vadeyya hitānukampī maṃ vadeyya no ahitānukampī sādhūti naṃ vadeyyaṃ na naṃ viheseyyaṃ passampissa paṭikareyyaṃ majjhimo cepi maṃ vadeyya ... Navo cepi maṃ vadeyya hitānukampī maṃ vadeyya no ahitānukampī sādhūti naṃ vadeyyaṃ na naṃ viheseyyaṃ passampissa paṭikareyyaṃ majjhimassapi bhikkhuno evaṃ hoti .pe. navassapi bhikkhuno evaṃ hoti theropi maṃ vadeyya majjhimopi maṃ vadeyya navopi maṃ vadeyya theraṃpāhaṃ vadeyyaṃ majjhimaṃpāhaṃ vadeyyaṃ navaṃpāhaṃ vadeyyaṃ thero cepi maṃ

--------------------------------------------------------------------------------------------- page100.

Vadeyya hitānukampī maṃ vadeyya no ahitānukampī sādhūti naṃ vadeyyaṃ na naṃ viheseyyaṃ passampissa paṭikareyyaṃ majjhimo cepi maṃ vadeyya ... navo cepi maṃ vadeyya hitānukampī maṃ vadeyya no ahitānukampī sādhūti naṃ vadeyyaṃ na naṃ viheseyyaṃ passampissa paṭikareyyaṃ evaṃ kho bhikkhave santasannivāso hoti evañca santo sannivasantīti. [308] 62 Yasmiṃ bhikkhave adhikaraṇe ubhatovacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ avūpasantaṃ hoti tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati bhikkhū ca na phāsuṃ viharissanti . yasmiṃ ca kho bhikkhave adhikaraṇe ubhatovacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ suvūpasantaṃ hoti tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ na dīghattāya kharattāya vāḷattāya saṃvattissati bhikkhū ca phāsuṃ viharissantīti. Puggalavaggo paṭhamo.


             The Pali Tipitaka in Roman Character Volume 20 page 96-100. https://84000.org/tipitaka/read/roman_read.php?B=20&A=1979&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=1979&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=297&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=297              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1316              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1316              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]