ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [287]  41  Dvemā  bhikkhave  parisā  katamā  dve  uttānā ca
@Footnote: 1 Ma. Yu. pana. 2 Ma. pakkamanti.

--------------------------------------------------------------------------------------------- page89.

Parisā gambhīrā ca parisā . katamā ca bhikkhave uttānā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū uddhatā honti unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā ayaṃ vuccati bhikkhave uttānā parisā . katamā ca bhikkhave gambhīrā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū anuddhatā honti anunnaḷā acapalā amukharā avikiṇṇavācā upaṭṭhitassatī sampajānā samāhitā ekaggacittā saṃvutindriyā ayaṃ vuccati bhikkhave gambhīrā parisā . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ gambhīrā parisāti. [288] 42 Dvemā bhikkhave parisā katamā dve vaggā ca parisā samaggā ca parisā . katamā ca bhikkhave vaggā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ayaṃ vuccati bhikkhave vaggā parisā . katamā ca bhikkhave samaggā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti ayaṃ vuccati bhikkhave samaggā parisā . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samaggā parisāti. [289] 43 Dvemā bhikkhave parisā katamā dve anaggavatī ca parisā aggavatī ca parisā . katamā ca bhikkhave anaggavatī parisā

--------------------------------------------------------------------------------------------- page90.

Idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū bāhullikā 1- honti sāthalikā vokkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti bāhullikā sāthalikā vokkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ vuccati bhikkhave anaggavatī parisā . katamā ca bhikkhave aggavatī parisā idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū na bāhullikā honti na sāthalikā vokkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti na bāhullikā na sāthalikā vokkamane [2]- nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ vuccati bhikkhave aggavatī parisā . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ aggavatī parisāti. [290] 44 Dvemā bhikkhave parisā katamā dve anariyā ca parisā ariyā ca parisā . katamā ca bhikkhave anariyā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū idaṃ dukkhanti yathābhūtaṃ nappajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ @Footnote: 1 Ma. Yu. bāhulikā. sabbattha īdisameva. 2 Ma. na.

--------------------------------------------------------------------------------------------- page91.

Nappajānanti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti ayaṃ vuccati bhikkhave anariyā parisā . katamā ca bhikkhave ariyā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū idaṃ dukkhanti yathābhūtaṃ pajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānanti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti ayaṃ vuccati bhikkhave ariyā parisā . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ ariyā parisāti. [291] 45 Dvemā bhikkhave parisā katamā dve parisakasaṭo 1- ca parisamaṇḍo ca . katamo ca bhikkhave parisakasaṭo idha bhikkhave yassaṃ parisāyaṃ bhikkhū chandāgatiṃ gacchanti dosāgatiṃ gacchanti mohāgatiṃ gacchanti bhayāgatiṃ gacchanti ayaṃ vuccati bhikkhave parisakasaṭo . Katamo ca bhikkhave parisamaṇḍo idha bhikkhave yassaṃ parisāyaṃ bhikkhū na chandāgatiṃ gacchanti na dosāgatiṃ gacchanti na mohāgatiṃ gacchanti na bhayāgatiṃ gacchanti ayaṃ vuccati bhikkhave parisamaṇḍo . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ parisamaṇḍoti. [292] 46 Dvemā bhikkhave parisā katamā dve ukkācitavinītā parisā no paṭipucchāvinītā paṭipucchāvinītā parisā no ukkācitavinītā. Katamā ca bhikkhave ukkācitavinītā parisā no paṭipucchāvinītā idha bhikkhave yassaṃ parisāyaṃ bhikkhū ye te suttantā tathāgatabhāsitā gambhīrā @Footnote: 1 Ma. parisākasaṭo ca parisāmaṇḍo ca.

--------------------------------------------------------------------------------------------- page92.

Gambhīratthā lokuttarā suññatapaṭisaṃyuttā tesu bhaññamānesu na sussūsanti na sotaṃ odahanti na aññācittaṃ upaṭṭhāpenti na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti ye pana te suttantā kavikatā 1- kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā tesu bhaññamānesu sussūsanti sotaṃ odahanti aññācittaṃ upaṭṭhāpenti te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti te [2]- taṃ dhammaṃ pariyāpuṇitvā na ceva aññamaññaṃ paṭipucchanti na paṭivivaranti 3- idaṃ kathamimassa kvatthoti te avivaṭañceva na vivaranti anuttānīkatañca na uttānīkaronti anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ nappaṭivinodenti ayaṃ vuccati bhikkhave ukkācitavinītā parisā no paṭipucchāvinītā . katamā ca bhikkhave paṭipucchāvinītā parisā no ukkācitavinītā idha bhikkhave yassaṃ parisāyaṃ bhikkhū ye te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā tesu bhaññamānesu na sussūsanti na sotaṃ odahanti na aññācittaṃ upaṭṭhāpenti na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti ye pana te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā tesu bhaññamānesu sussūsanti sotaṃ odahanti aññācittaṃ upaṭṭhāpenti te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti te taṃ dhammaṃ pariyāpuṇitvā aññamaññaṃ paṭipucchanti paṭivivaranti idaṃ kathamimassa kvatthoti te @Footnote: 1 Ma. Yu. kavitā. 2 Ma. ca . 3 Ma. na ca paṭivicaranti.

--------------------------------------------------------------------------------------------- page93.

Avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti ayaṃ vuccati bhikkhave paṭipucchāvinītā parisā no ukkācitavinītā . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ paṭipucchāvinītā parisā no ukkācitavinītāti. [293] 47 Dvemā bhikkhave parisā katamā dve āmisagaru 1- parisā no saddhammagaru 2- saddhammagaru parisā no āmisagaru. Katamā ca bhikkhave āmisagaru parisā no saddhammagaru idha bhikkhave yassaṃ parisāyaṃ bhikkhū gihīnaṃ odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti asuko bhikkhu ubhatobhāgavimutto asuko paññāvimutto asuko kāyasakkhī asuko diṭṭhippatto asuko saddhāvimutto asuko dhammānusārī asuko saddhānusārī asuko sīlavā kalyāṇadhammo asuko dussīlo pāpadhammoti te tena lābhaṃ labhanti te taṃ lābhaṃ labhitvā gadhitā 3- mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti ayaṃ vuccati bhikkhave āmisagaru parisā no saddhammagaru. {293.1} Katamā ca bhikkhave saddhammagaru parisā no āmisagaru idha bhikkhave yassaṃ parisāyaṃ bhikkhū na gihīnaṃ odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti asuko bhikkhu ubhatobhāgavimutto asuko paññāvimutto asuko kāyasakkhī asuko diṭṭhippatto asuko saddhāvimutto asuko dhammānusārī asuko saddhānusārī asuko sīlavā kalyāṇadhammo asuko dussīlo pāpadhammoti @Footnote: 1-2 Yu. āmisagarū saddhammagarū. 3 Ma. gathitā.

--------------------------------------------------------------------------------------------- page94.

Te tena lābhaṃ labhanti te taṃ lābhaṃ labhitvā agadhitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti ayaṃ vuccati bhikkhave saddhammagaru parisā no āmisagaru . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ saddhammagaru parisā no āmisagarūti. [294] 48 Dvemā bhikkhave parisā katamā dve visamā ca parisā samā ca parisā . katamā ca bhikkhave visamā parisā idha bhikkhave yassaṃ parisāyaṃ adhammakammāni pavattanti dhammakammāni nappavattanti avinayakammāni pavattanti vinayakammāni nappavattanti adhammakammāni dippanti dhammakammāni na dippanti avinayakammāni dippanti vinayakammāni na dippanti ayaṃ vuccati bhikkhave visamā parisā . visamattā bhikkhave parisāya adhammakammāni pavattanti dhammakammāni nappavattanti avinayakammāni pavattanti vinayakammāni nappavattanti adhammakammāni dippanti dhammakammāni na dippanti avinayakammāni dippanti vinayakammāni na dippanti. {294.1} Katamā ca bhikkhave samā parisā idha bhikkhave yassaṃ parisāyaṃ dhammakammāni pavattanti adhammakammāni nappavattanti vinayakammāni pavattanti avinayakammāni nappavattanti dhammakammāni dippanti adhammakammāni na dippanti vinayakammāni dippanti avinayakammāni na dippanti ayaṃ vuccati bhikkhave samā parisā . samattā bhikkhave parisāya dhammakammāni pavattanti adhammakammāni nappavattanti vinayakammāni

--------------------------------------------------------------------------------------------- page95.

Pavattanti avinayakammāni nappavattanti dhammakammāni dippanti adhammakammāni na dippanti vinayakammāni dippanti avinayakammāni na dippanti . imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samā parisāti. [295] 49 Dvemā bhikkhave parisā katamā dve adhammikā ca parisā dhammikā ca parisā .pe. imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammikā parisāti. [296] 50 Dvemā bhikkhave parisā katamā dve adhammavādinī ca parisā dhammavādinī ca parisā . katamā ca bhikkhave adhammavādinī parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā te taṃ adhikaraṇaṃ ādiyitvā na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upagacchanti na ca nijjhāpenti na ca nijjhattiṃ upagacchanti te asaññattibalā anijjhattibalā appaṭinissaggamantino tameva adhikaraṇaṃ thāmasā parāmassa 1- abhinivissa voharanti idameva saccaṃ moghamaññanti ayaṃ vuccati bhikkhave adhammavādinī parisā . katamā ca bhikkhave dhammavādinī parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā te taṃ adhikaraṇaṃ ādiyitvā aññamaññaṃ saññāpenti ceva @Footnote: 1 Ma. parāmāsā.

--------------------------------------------------------------------------------------------- page96.

Saññattiñca upagacchanti nijjhāpenti ca 1- nijjhattiñca upagacchanti te saññattibalā nijjhattibalā paṭinissaggamantino na tameva adhikaraṇaṃ thāmasā parāmassa 2- abhinivissa voharanti idameva saccaṃ moghamaññanti ayaṃ vuccati bhikkhave dhammavādinī parisā . Imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammavādinī parisāti. Parisavaggo pañcamo. [3]- Paṭhamo paṇṇāsako samatto. ----------


             The Pali Tipitaka in Roman Character Volume 20 page 88-96. https://84000.org/tipitaka/read/roman_read.php?B=20&A=1820&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=1820&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=287&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=287              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1186              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1186              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]