ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

                Suttantapiṭake aṅguttaranikāyassa
                        dukanipāto
                         -----
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
     [247]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā bhikkhū āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   dvemāni   bhikkhave   vajjāni  katamāni  dve  diṭṭhadhammikañca
vajjaṃ samparāyikañca vajjaṃ.
     {247.1}  Katamañca  bhikkhave  diṭṭhadhammikaṃ vajjaṃ idha bhikkhave ekacco
passati  coraṃ  āgucāriṃ  rājāno gahetvā vividhā kammakaraṇā 1- karonte
kasāhipi   tāḷente   vettehipi  tāḷente  aḍḍhadaṇḍakehipi  tāḷente
hatthaṃpi   chindante   pādaṃpi   chindante   hatthapādaṃpi   chindante   kaṇṇaṃpi
chindante    nāsaṃpi    chindante   kaṇṇanāsaṃpi   chindante   bilaṅgathālikaṃpi
karonte   saṅkhamuṇḍikaṃpi   karonte   rāhumukhaṃpi   karonte   jotimālikaṃpi
karonte     hatthappajjotikaṃpi    karonte    erakavaṭṭikaṃpi    karonte
cīrakavāsikaṃpi   karonte   eṇeyyakaṃpi   karonte   baḷisamaṃsikaṃpi  karonte
kahāpaṇakaṃpi  2-  karonte  khārāpaṭicchakaṃpi 3- karonte palighaparivattakaṃpi 4-
karonte  palālapīṭhakaṃpi  karonte  tattenapi  telena osiñcante sunakhehipi
khādāpente  jīvantaṃpi  sūle  uttāsente  asināpi  sīsaṃ  chindante tassa
@Footnote: 1 Ma. kammakāraṇā. Po. vividhāni kammakaraṇāni. 2 Ma. kahāpaṇikampi. 3 Ma. Yu.
@khārāpaṭicchikampi. 4 Ma. Yu. palighaparivattikampi.
Evaṃ   hoti  yathārūpānaṃ  kho  pāpakānaṃ  kammānaṃ  hetu  coraṃ  āgucāriṃ
rājāno  gahetvā  vividhā  kammakaraṇā  karonti  kasāhipi tāḷenti .pe.
Asināpi   sīsaṃ  chindanti  ahañceva  kho  pana  evarūpaṃ  pāpakammaṃ  kareyyaṃ
maṃpī  rājāno  gahetvā  evarūpā  vividhā  kammakaraṇā  kareyyuṃ  kasāhipi
tāḷeyyuṃ  .pe.  asināpi  sīsaṃ  chindeyyunti  so  diṭṭhadhammikassa  vajjassa
bhīto   na   paresaṃ   pābhataṃ   palumpanto    carati  idaṃ  vuccati  bhikkhave
diṭṭhadhammikaṃ vajjaṃ.
     {247.2}   Katamañca   bhikkhave   samparāyikaṃ   vajjaṃ  idha  bhikkhave
ekacco   iti   paṭisañcikkhati   kāyaduccaritassa   kho   pāpako  vipāko
abhisamparāyaṃ    vacīduccaritassa    kho    pāpako   vipāko   abhisamparāyaṃ
manoduccaritassa   kho  pāpako  vipāko  abhisamparāyaṃ  ahañceva  kho  pana
kāyena   duccaritaṃ   careyyaṃ  vācāya  duccaritaṃ  careyyaṃ  manasā  duccaritaṃ
careyyaṃ   kiñca   taṃ   yenāhaṃ   kāyassa   bhedā   parammaraṇā   apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyyanti   so   samparāyikassa  vajjassa
bhīto   kāyaduccaritaṃ   pahāya   kāyasucaritaṃ   bhāveti   vacīduccaritaṃ  pahāya
vacīsucaritaṃ   bhāveti   manoduccaritaṃ   pahāya   manosucaritaṃ   bhāveti  suddhaṃ
attānaṃ   pariharati   idaṃ   vuccati  bhikkhave  samparāyikaṃ  vajjaṃ  .  imāni
kho   bhikkhave  dve  vajjāni  .  tasmā  tiha  bhikkhave  evaṃ  sikkhitabbaṃ
diṭṭhadhammikassa   vajjassa   bhāyissāma   samparāyikassa  vajjassa  bhāyissāma
vajjabhīruno   bhavissāma   vajjabhayadassāvinoti   evaṃ   hi   vo   bhikkhave
sikkhitabbaṃ   vajjabhīruno   bhikkhave   vajjabhayadassāvino  etaṃ  pāṭikaṅkhaṃ  yaṃ
Parimuccissati sabbavajjehīti.
     [248]   2  Dvemāni  bhikkhave  padhānāni  durabhisambhavāni  lokasmiṃ
katamāni   dve   yañca  gihīnaṃ  agāraṃ  ajjhāvasataṃ  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānuppādanatthaṃ    padhānaṃ    yañca    agārasmā
anagāriyaṃ    pabbajitānaṃ    sabbūpadhipaṭinissaggatthaṃ    padhānaṃ   imāni   kho
bhikkhave   dve   padhānāni   durabhisambhavāni   lokasmiṃ  etadaggaṃ  bhikkhave
imesaṃ    dvinnaṃ   padhānānaṃ   yadidaṃ   sabbūpadhipaṭinissaggatthaṃ   padhānaṃ  .
Tasmā   tiha   bhikkhava   evaṃ   sikkhitabbaṃ   sabbūpadhipaṭinissaggatthaṃ   padhānaṃ
padahissāmāti evaṃ hi vo bhikkhave sikkhitabbanti.
     [249]  3  Dveme  bhikkhave  dhammā  tapanīyā  katame  dve  idha
bhikkhave   ekaccassa   kāyaduccaritaṃ   kataṃ  hoti  akataṃ  hoti  kāyasucaritaṃ
vacīduccaritaṃ   kataṃ   hoti  akataṃ  hoti  vacīsucaritaṃ  manoduccaritaṃ  kataṃ  hoti
akataṃ   hoti   manosucaritaṃ   so  kāyaduccaritaṃ  me  katanti  tappati  akataṃ
me   kāyasucaritanti   tappati   vacīduccaritaṃ   me   katanti   tappati  akataṃ
me   vacīsucaritanti   tappati   manoduccaritaṃ   me   katanti   tappati  akataṃ
me manosucaritanti tappati ime kho bhikkhave dve dhammā tapanīyāti.
     [250]   4  Dveme  bhikkhave  dhammā  atapanīyā  katame  dve  idha
bhikkhave   ekaccassa   kāyasucaritaṃ   kataṃ  hoti  akataṃ  hoti  kāyaduccaritaṃ
vacīsucaritaṃ   kataṃ   hoti   akataṃ  hoti  vacīduccaritaṃ  manosucaritaṃ  kataṃ  hoti
akataṃ   hoti   manoduccaritaṃ   so   kāyasucaritaṃ   me  katanti  na  tappati
Akataṃ   me   kāyaduccaritanti   na   tappati   vacīsucaritaṃ   me  katanti  na
tappati    akataṃ    me   vacīduccaritanti   na   tappati   manosucaritaṃ   me
katanti   na   tappati   akataṃ   me   manoduccaritanti   na   tappati  ime
kho bhikkhave dve dhammā atapanīyāti.
     [251]    5   Dvinnāhaṃ   bhikkhave   dhammānaṃ   upaññāsiṃ   yā  ca
asantuṭṭhitā  kusalesu  dhammesu  yā ca appaṭivāṇitā padhānasmiṃ. Appaṭivāṇaṃ
sudāhaṃ   bhikkhave   padahāmi   kāmaṃ   taco  [1]-  nahāru  ca  aṭṭhi  ca
avasissatu   sarīre  upasussatu  maṃsalohitaṃ  yantaṃ  purisatthāmena  purisaviriyena
purisaparakkamena     pattabbaṃ     na     taṃ     apāpuṇitvā     viriyassa
saṇṭhānaṃ  bhavissatīti tassa mayhaṃ bhikkhave appamādādhigatā bodhi appamādādhigato
anuttaro yogakkhemo.
     {251.1} Tumhe cepi bhikkhave appaṭivāṇaṃ padaheyyātha kāmaṃ taco [2]-
nahāru  ca  aṭṭhi  ca avasissatu sarīre upasussatu maṃsalohitaṃ yantaṃ purisatthāmena
purisaviriyena  purisaparakkamena  pattabbaṃ  na  taṃ  apāpuṇitvā viriyassa saṇṭhānaṃ
bhavissatīti  tumhepi  bhikkhave  na  cirasseva  yassatthāya  kulaputtā sammadeva
agārasmā   anagāriyaṃ  pabbajanti  tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭheva
dhamme  sayaṃ  abhiññā  sacchikatvā upasampajja viharissatha. Tasmā tiha bhikkhave
evaṃ   sikkhitabbaṃ  appaṭivāṇaṃ  padahissāma  kāmaṃ  taco  [3]-  nahāru  ca
aṭṭhi   ca   avasissatu   sarīre  upasussatu  maṃsalohitaṃ  yantaṃ  purisatthāmena
purisaviriyena   purisaparakkamena   pattabbaṃ   na   taṃ   apāpuṇitvā  viriyassa
@Footnote:1-2-3 Ma. Yu. casaddo dissati.
Saṇṭhānaṃ bhavissatīti evaṃ hi vo bhikkhave sikkhitabbanti.
     [252]   6   Dveme   bhikkhave   dhammā  katame  dve  yā  ca
saññojaniyesu  dhammesu  assādānupassitā  yā  ca  saññojaniyesu  dhammesu
nibbidānupassitā   .   saññojaniyesu   bhikkhave   dhammesu  assādānupassī
viharanto   rāgaṃ   nappajahati   dosaṃ   nappajahati   mohaṃ  nappajahati  rāgaṃ
appahāya   dosaṃ   appahāya   mohaṃ   appahāya   na  parimuccati  jātiyā
jarāmaraṇena   sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi  na
parimuccati   dukkhasmāti   vadāmi   .   saññojaniyesu   bhikkhave   dhammesu
nibbidānupassī  viharanto  rāgaṃ  pajahati  dosaṃ  pajahati  mohaṃ  pajahati  rāgaṃ
pahāya   dosaṃ   pahāya   mohaṃ   pahāya  parimuccati  jātiyā  jarāmaraṇena
sokehi    paridevehi   dukkhehi   domanassehi   upāyāsehi   parimuccati
dukkhasmāti vadāmi. Ime kho bhikkhave dve dhammāti.
     [253]   7   Dveme   bhikkhave   dhammā   kaṇhā  katame  dve
ahirikañca anottappañca ime kho bhikkhave dve dhammā kaṇhāti.
     [254]   8  Dveme  bhikkhave  dhammā  sukkā  katame  dve  hirī
ca ottappañca ime kho bhikkhave dve dhammā sukkāti.
     [255]  9  Dveme  bhikkhave  sukkā  dhammā lokaṃ pālenti katame
dve   hirī   ca  ottappañca  ime  kho  bhikkhave  dve  sukkā  dhammā
lokaṃ   na   pāleyyuṃ   nayidha  paññāyetha  mātāti  vā  mātucchāti  vā
Mātulānīti   vā   ācariyabhariyāti   vā   garūnaṃ   dārāti  vā  sambhedaṃ
loko  agamissa  yathā  ajeḷakā  kukkuṭasūkarā  soṇasigālā  1-. Yasmā
ca   kho   bhikkhave  ime  dve  sukkā  dhammā  lokaṃ  pālenti  tasmā
paññāyati    mātāti    vā    mātucchāti    vā    mātulānīti    vā
ācariyabhariyāti vā garūnaṃ dārāti vāti.
     [256]  10  Dvemā  bhikkhave  vassūpanāyikā  katamā dve purimikā
ca pacchimikā ca imā kho bhikkhave dve vassūpanāyikāti.
                   Kammakaraṇavaggo paṭhamo.



             The Pali Tipitaka in Roman Character Volume 20 page 61-66. https://84000.org/tipitaka/read/roman_read.php?B=20&A=1238              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=1238              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=247&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=247              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]