![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[771] Anāpatti pamāṇikaṃ karoti ūnakaṃ karoti aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. -------- Navamasikkhāpadaṃ [772] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti . chabbaggiyā bhikkhū bhagavatā vassikasāṭikā anuññātāti appamāṇikāyo vassikasāṭikāyo dhārenti puratopi pacchatopi ākaḍḍhantā āhiṇḍanti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāressantīti .pe. saccaṃ kira tumhe bhikkhave appamāṇikāyo vassikasāṭikāyo dhārethāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā appamāṇikāyo vassikasāṭikāyo dhāressatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {772.1} vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā . tatridaṃ pamāṇaṃ dīghaso cha vidatthiyo sugatavidatthiyā tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiyanti. [773] Vassikasāṭikā nāma vassānassa cātumāsatthāya . Kārayamānenāti karonto vā kārāpento vā . pamāṇikā Kāretabbā . tatridaṃ pamāṇaṃ dīghaso cha vidatthiyo sugatavidatthiyā tiriyaṃ aḍḍhateyyā . taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. [774] Attanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.The Pali Tipitaka in Roman Character Volume 2 page 508-510. http://www.84000.org/tipitaka/read/roman_read.php?B=2&A=9174 Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_read.php?B=2&A=9174 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem.php?book=2&item=772&items=4 Compare with The MCU Version of Thai Tipitaka :- http://www.84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=127 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=2&i=772 The Pali Atthakatha in Thai :- http://www.84000.org/tipitaka/atthapali/read_th.php?B=2&A=10271 The Pali Atthakatha in Roman :- http://www.84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10271 Contents of The Tipitaka Volume 2 http://www.84000.org/tipitaka/read/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com