![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[710] Anāpatti kukkuccaṃ upadahitukāmo ūnavīsativasso maññe tvaṃ upasampanno vikāle maññe tayā bhuttaṃ majjaṃ maññe tayā pītaṃ mātugāmena saddhiṃ raho maññe tayā nisinnaṃ iṅgha jānāhi mā te pacchā kukkuccaṃ ahosīti bhaṇati ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. --------- Aṭṭhamasikkhāpadaṃ [711] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍanti . pesalā bhikkhū evaṃ vadenti alajjino ime āvuso chabbaggiyā bhikkhū na sakkā imehi saha bhaṇḍitunti . chabbaggiyā bhikkhū evaṃ vadenti kissa tumhe āvuso amhe alajjivādena pāpethāti . kahaṃ pana tumhe āvuso assutthāti . mayaṃ āyasmantānaṃ upassutiṃ tiṭṭhamhāti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhissantīti .pe. saccaṃ kira tumhe bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {711.1} yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya yaṃ ime bhaṇissanti taṃ sossāmīti etadeva paccayaṃ karitvā anaññaṃ pācittiyanti. [712] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhūnanti aññesaṃ bhikkhūnaṃ . Bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānanti adhikaraṇajātānaṃ . Upassutiṃ tiṭṭheyyāti imesaṃ sutvā codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṅkuṃ 1- karissāmīti gacchati āpatti dukkaṭassa . yattha ṭhito suṇāti āpatti pācittiyassa . Pacchato gacchanto turito gacchati sossāmīti āpatti dukkaṭassa . Yattha ṭhito suṇāti āpatti pācittiyassa . purato gacchanto ohīyati sossāmīti āpatti dukkaṭassa . yattha ṭhito suṇāti āpatti pācittiyassa . bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā mantentaṃ ukkāsitabbaṃ vijānāpetabbaṃ . No ce ukkāseyya vā vijānāpeyya vā āpatti pācittiyassa . Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti upassutiṃ tiṭṭhituṃ. [713] Upasampanne upasampannasaññī upassutiṃ tiṭṭhati āpatti pācittiyassa . upasampanne vematiko upassutiṃ tiṭṭhati āpatti pācittiyassa . upasampanne anupasampannasaññī upassutiṃ tiṭṭhati āpatti pācittiyassa . anupasampannassa upassutiṃ tiṭṭhati āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . @Footnote: 1 Ma. maṅkū. Anupasampanne anupasampannasaññī āpatti dukkaṭassa.The Pali Tipitaka in Roman Character Volume 2 page 466-469. http://www.84000.org/tipitaka/read/roman_read.php?B=2&A=8394 Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_read.php?B=2&A=8394 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem.php?book=2&item=711&items=4 Compare with The MCU Version of Thai Tipitaka :- http://www.84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=114 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=2&i=711 The Pali Atthakatha in Thai :- http://www.84000.org/tipitaka/atthapali/read_th.php?B=2&A=10088 The Pali Atthakatha in Roman :- http://www.84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10088 Contents of The Tipitaka Volume 2 http://www.84000.org/tipitaka/read/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com