ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page49.

Navamasikkhāpadaṃ [66] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro puriso aññataraṃ purisaṃ etadavoca ayyaṃ upanandaṃ cīvarena acchādessāmīti . sopi evamāha ahampi ayyaṃ upanandaṃ cīvarena acchādessāmīti . assosi kho aññataro piṇḍacāriko bhikkhu tesaṃ purisānaṃ imaṃ kathāsallāpaṃ . athakho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca mahāpuññosi tvaṃ āvuso upananda amukasmiṃ okāse aññataro puriso aññataraṃ purisaṃ etadavoca ayyaṃ upanandaṃ cīvarena acchādessāmīti sopi evamāha ahampi ayyaṃ upanandaṃ cīvarena acchādessāmīti . atthāvuso maṃ te upaṭṭhākāti. {66.1} Athakho āyasmā upanando sakyaputto yena te purisā tenupasaṅkami upasaṅkamitvā te purise etadavoca saccaṃ kira maṃ tumhe āvuso cīvarehi acchādetukāmatthāti . api nayya 1- evaṃ hoti ayyaṃ upanandaṃ cīvarehi acchādessāmāti . sace kho maṃ tumhe āvuso cīvarehi acchādetukāmattha evarūpena cīvarena acchādetha kyāhaṃ tehi acchannopi karissāmi yānāhaṃ na @Footnote: 1 no ayya iti padacchedo.

--------------------------------------------------------------------------------------------- page50.

Paribhuñjissāmīti . athakho te purisā ujjhāyanti khīyanti vipācenti mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā nayime sukarā cīvarehi acchādetuṃ kathaṃ hi nāma ayyo upanando amhehi pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjissatīti. {66.2} Assosuṃ kho bhikkhū tesaṃ purisānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissatīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. {66.3} Saccaṃ kira tvaṃ upananda pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjasīti . saccaṃ bhagavāti . ñātakā te upananda aññātakāti . aññātakā bhagavāti . aññātako moghapurisa aññātakānaṃ na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā tattha nāma tvaṃ moghapurisa pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {66.4} bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpanā upakkhaṭā honti imehi mayaṃ paccekacīvaracetāpanehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi

--------------------------------------------------------------------------------------------- page51.

Acchādessāmāti . tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpanehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubho va santā ekenāti kalyāṇakamyataṃ upādāya nissaggiyaṃ pācittiyanti. [67] Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ karitvā bhikkhuṃ acchādetukāmā . ubhinnanti dvinnaṃ . aññātakā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā. Gahapatī nāma 1- ye keci agāraṃ ajjhāvasanti . Gahapatānī nāma 2- yā kāci agāraṃ ajjhāvasanti . cīvaracetāpanā nāma hiraññā vā suvaṇṇā vā maṇī vā muttā vā masāragallā 3- vā phalikā vā paṭakā vā suttā vā kappāsā vā . Imehi cīvaracetāpanehīti paccupaṭṭhitehi . cetāpetvāti parivaṭṭetvā . acchādessāmāti dassāma . tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpanā upakkhaṭā honti so bhikkhu . pubbe appavāritoti pubbe avutto hoti kīdisena te bhante cīvarena attho kīdisaṃ @Footnote: 1 Yu. gahapatikā . 2 Ma. Yu. gahapatāniyo nāma . 3 Ma. Yu. muttā vā @maṇī vā pavāḷā vā.

--------------------------------------------------------------------------------------------- page52.

Te cīvaraṃ cetāpessāmāti 1- . upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā . cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā . imehi cīvaracetāpanehīti paccupaṭṭhitehi . evarūpaṃ vā evarūpaṃ vāti āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā . cetāpetvāti parivaṭṭetvā. Acchādethāti dajjetha . ubho va santā ekenāti dvepi ekena. Kalyāṇakamyataṃ upādāyāti sādhutthiko mahagghatthiko. {67.1} Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpenti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante cīvaraṃ pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [68] Aññātake aññātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati nissaggiyaṃ pācittiyaṃ . Aññātake vematiko pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati nissaggiyaṃ pācittiyaṃ . aññātake ñātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare @Footnote: 1 Ma. Yu. cetāpemāti.

--------------------------------------------------------------------------------------------- page53.

Vikappaṃ āpajjati nissaggiyaṃ pācittiyaṃ . ñātake aññātakasaññī āpatti dukkaṭassa . ñātake vematiko āpatti dukkaṭassa . Ñātake ñātakasaññī anāpatti. [69] Anāpatti ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena mahagghaṃ cetāpetukāmānaṃ appagghaṃ cetāpeti ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 49-53. https://84000.org/tipitaka/read/roman_read.php?B=2&A=839&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=839&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=66&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=66              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4241              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4241              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]