ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page452.

Dutiyasikkhāpadaṃ [685] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ bhāsati ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati . bhikkhū bhagavā kho anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ bhāsati ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati handa mayaṃ āvuso āyasmato upālissa santike vinayaṃ pariyāpuṇāmāti . te ca bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti. {685.1} Athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi etarahi kho āvuso bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti sace ime vinaye pakataññuno bhavissanti amhe [1]- yathicchakaṃ [2]- ākaḍḍhissanti parikaḍḍhissanti handa mayaṃ āvuso vinayaṃ vivaṇṇemāti . athakho chabbaggiyā bhikkhū bhikkhū upasaṅkamitvā evaṃ vadenti 3- kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantīti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ @Footnote: 1 Ma. yenicchakaṃ . 2 Ma. yāvadicchakaṃ . 3 Ma. Yu. vadanti.

--------------------------------------------------------------------------------------------- page453.

Hi nāma chabbaggiyā bhikkhū vinayaṃ vivaṇṇessantīti .pe. saccaṃ kira tumhe bhikkhave vinayaṃ vivaṇṇethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā vinayaṃ vivaṇṇessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {685.2} yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantīti sikkhāpadavivaṇṇanake 1- pācittiyanti. [686] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . pātimokkhe uddissamāneti uddissante 2- vā uddisāpente vā sajjhāyaṃ vā karonte . Evaṃ vadeyyāti kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadeva kukkuccāya vihesāya vilekhāya saṃvattanti ye imaṃ pariyāpuṇanti tesaṃ kukkuccaṃ hoti vihesā hoti vilekhā hoti ye imaṃ na pariyāpuṇanti tesaṃ kukkuccaṃ na hoti vihesā na hoti vilekhā na hoti anuddiṭṭhaṃ idaṃ varaṃ anuggahitaṃ idaṃ varaṃ apariyāputaṃ 3- idaṃ varaṃ adhāritaṃ idaṃ varaṃ vinayo vā antaradhāyatu ime vā bhikkhū apakataññuno hontūti upasampannassa vinayaṃ vivaṇṇeti āpatti pācittiyassa. [687] Upasampanne upasampannasaññī vinayaṃ vivaṇṇeti āpatti @Footnote: 1 Ma. sikkhāpadavivaṇṇake . 2 Ma. uddisante vā . 3 Ma. apariyāpuṭaṃ.

--------------------------------------------------------------------------------------------- page454.

Pācittiyassa . upasampanne vematiko vinayaṃ vivaṇṇeti āpatti pācittiyassa . upasampanne anupasampannasaññī vinayaṃ vivaṇṇeti āpatti pācittiyassa . aññaṃ dhammaṃ vivaṇṇeti āpatti dukkaṭassa . anupasampannassa vinayaṃ vā aññaṃ vā dhammaṃ vivaṇṇeti āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . Anupasampanne anupasampannasaññī āpatti dukkaṭassa. [688] Anāpatti na vivaṇṇetukāmo iṅgha tāva suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu pacchā vinayaṃ pariyāpuṇissasīti bhaṇati ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 452-454. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8136&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8136&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=685&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=108              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=685              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9863              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9863              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]