ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Pañcamasikkhāpadaṃ
     [598]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū  sattarasavaggiye  bhikkhū  bhiṃsāpenti  .  te  bhiṃsāpiyamānā rodanti.
Bhikkhū   evamāhaṃsu   kissa  tumhe  āvuso  rodathāti  .  ime  āvuso
chabbaggiyā  bhikkhū  amhe  bhiṃsāpentīti  .  ye  te bhikkhū appicchā .pe.
Te   ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū
bhikkhū  1-  bhiṃsāpessantīti  .pe.  saccaṃ  kira  tumhe  bhikkhave bhikkhū  2-
bhiṃsāpethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma
tumhe    moghapurisā    bhikkhū    3-   bhiṃsāpessatha   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {598.1} yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya pācittiyanti.
     [599]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti. Bhikkhunti aññaṃ bhikkhuṃ.
     {599.1}   Bhiṃsāpeyyāti  upasampanno  upasampannaṃ  bhiṃsāpetukāmo
rūpaṃ  vā  saddaṃ  vā  gandhaṃ  vā  rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati bhāyeyya
vā  so  na  vā  bhāyeyya  āpatti  pācittiyassa  .  corakantāraṃ  vā
vāḷakantāraṃ    vā    pisācakantāraṃ   vā   ācikkhati   bhāyeyya   vā
@Footnote:1-2-3 Ma. bhikkhuṃ.
So na vā bhāyeyya āpatti pācittiyassa.
     [600]    Upasampanne    upasampannasaññī    bhiṃsāpeti    āpatti
pācittiyassa     .    upasampanne    vematiko    bhiṃsāpeti    āpatti
pācittiyassa    .   upasampanne   anupasampannasaññī   bhiṃsāpeti   āpatti
pācittiyassa.
     [601]   Upasampanno  1-  anupasampannaṃ  bhiṃsāpetukāmo  rūpaṃ  vā
saddaṃ  vā  gandhaṃ  vā  rasaṃ  vā  phoṭṭhabbaṃ vā upasaṃharati bhāyeyya vā so
na  vā  bhāyeyya  āpatti  dukkaṭassa  .  corakantāraṃ  vā  vāḷakantāraṃ
vā  pisācakantāraṃ  vā  ācikkhati  bhāyeyya  vā  so  na  vā bhāyeyya
āpatti dukkaṭassa.
     [602]   Anupasampanne   upasampannasaññī   āpatti   dukkaṭassa .
Anupasampanne    vematiko    āpatti    dukkaṭassa    .   anupasampanne
anupasampannasaññī āpatti dukkaṭassa.
     [603]  Anāpatti  na  bhiṃsāpetukāmo  rūpaṃ  vā saddaṃ vā gandhaṃ vā
rasaṃ   vā  phoṭṭhabbaṃ  vā  upasaṃharati  corakantāraṃ  vā  vāḷakantāraṃ  vā
pisācakantāraṃ vā ācikkhati ummattakassa ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                             -------
@Footnote: 1 Ma. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 393-394. https://84000.org/tipitaka/read/roman_read.php?B=2&A=7061              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=7061              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=598&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=598              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9579              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9579              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]