ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Sattamasikkhāpadaṃ
     [555]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  mahānāmassa sakkassa bhesajjaṃ
ussannaṃ  hoti  .  athakho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  mahānāmo  sakko  bhagavantaṃ  etadavoca  icchāmahaṃ  bhante
saṅghaṃ  cātumāsaṃ  bhesajjena  pavāretunti  .  sādhu  sādhu mahānāma tenahi
tvaṃ  mahānāma  saṅghaṃ cātumāsaṃ bhesajjena pavārehīti. Bhikkhū kukkuccāyantā
nādhivāsenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
cātumāsapaccayapavāraṇaṃ sāditunti.
     {555.1}  Tena  kho  pana  samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃyeva
bhesajjaṃ  viññāpenti  .  tatheva  mahānāmassa  sakkassa  bhesajjaṃ  ussannaṃ
hoti   .   dutiyampi  kho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  mahānāmo  sakko  bhagavantaṃ  etadavoca  icchāmahaṃ  bhante
saṅghaṃ  aparaṃpi  cātumāsaṃ  bhesajjena  pavāretunti  .  sādhu sādhu mahānāma
tenahi  tvaṃ  mahānāma  saṅghaṃ  aparaṃpi  cātumāsaṃ  bhesajjena  pavārehīti.
Bhikkhū  kukkuccāyantā  nādhivāsenti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi bhikkhave puna pavāraṇaṃpi sāditunti.
     {555.2}  Tena  kho  pana  samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃyeva
bhesajjaṃ  viññāpenti  .  tatheva  mahānāmassa  sakkassa  bhesajjaṃ  ussannaṃ
hoti   .   tatiyampi  kho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  mahānāmo  sakko  bhagavantaṃ  etadavoca  icchāmahaṃ  bhante
saṅghaṃ  yāvajīvaṃ  bhesajjena  pavāretunti  .  sādhu  sādhu  mahānāma tenahi
tvaṃ   mahānāma   saṅghaṃ   yāvajīvaṃ   bhesajjena   pavārehīti   .   bhikkhū
kukkuccāyantā   nādhivāsenti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave niccapavāraṇaṃpi sāditunti.
     [556]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  dunnivatthā
honti   duppārutā   anākappasampannā   mahānāmena   sakkena   vuttā
honti  1-  kissa  tumhe  bhante  dunnivatthā duppārutā anākappasampannā
nanu     nāma     pabbajitena     sunivatthena     bhavitabbaṃ    supārutena
ākappasampannenāti  .  chabbaggiyā  bhikkhū  mahānāme  sakke upanandhiṃsu.
Athakho     chabbaggiyānaṃ     bhikkhūnaṃ    etadahosi    kena    nu    kho
mayaṃ   upāyena   mahānāmaṃ   sakkaṃ   maṅkuṃ   kareyyāmāti   .   athakho
chabbaggiyānaṃ   bhikkhūnaṃ   etadahosi  mahānāmena  [2]-  āvuso  sakkena
saṅgho   bhesajjena   pavārito   handa   mayaṃ   āvuso  mahānāmaṃ  sakkaṃ
@Footnote: 1 Ma. Yu. mahānāmo sakko vattā hoti .  2 Ma. Yu. kho.
Sappiṃ   viññāpemāti   .   athakho   chabbaggiyā  bhikkhū  yena  mahānāmo
sakko    tenupasaṅkamiṃsu    upasaṅkamitvā   mahānāmaṃ   sakkaṃ   etadavocuṃ
doṇena   āvuso   sappinā   atthoti   .  ajjuṇho  bhante  āgametha
manussā  vajaṃ  gatā  sappiṃ  āharituṃ  kāle  harissathāti  1-  .  dutiyampi
kho  .pe.  tatiyampi  kho  chabbaggiyā  bhikkhū  mahānāmaṃ  sakkaṃ  etadavocuṃ
doṇena   āvuso   sappinā   atthoti   .  ajjuṇho  bhante  āgametha
manussā  vajaṃ  gatā  sappiṃ  āharituṃ  kāle  harissathāti  .  kiṃ  pana tayā
āvuso   adātukāmena  pavāritena  yaṃ  tvaṃ  pavāretvā  na  desīti .
Athakho   mahānāmo   sakko   ujjhāyati  khīyati  vipāceti  kathaṃ  hi  nāma
bhaddantā ajjuṇho bhante āgamethāti vuccamānā nāgamessantīti.
     {556.1}  Assosuṃ  kho  bhikkhū  mahānāmassa  sakkassa ujjhāyantassa
khīyantassa  vipācentassa  .  ye  te bhikkhū appicchā .pe. Te ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  mahānāmena sakkena
ajjuṇho   bhante  āgamethāti  vuccamānā  nāgamessantīti  .pe.  saccaṃ
kira  tumhe  bhikkhave  mahānāmena  sakkena  ajjuṇho  bhante āgamethāti
vuccamānā  nāgamethāti  .  saccaṃ  bhagavāti . Vigarahi buddho bhagavā kathaṃ hi
nāma   tumhe   moghapurisā   mahānāmena   sakkena   ajjuṇho   bhante
āgamethāti   vuccamānā   nāgamessatha   netaṃ   moghapurisā  appasannānaṃ
vā  pasādāya  pasannānaṃ  vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ
@Footnote: 1 Ma. kālaṃ āharissathāti. evamuparipi.
Sikkhāpadaṃ uddiseyyātha
     {556.2}     agilānena     bhikkhunā     cātumāsapaccayapavāraṇā
sāditabbā     aññatra     punapavāraṇāya     aññatra    niccapavāraṇāya
tato ce uttariṃ 1- sādiyeyya pācittiyanti.
     [557]   Agilānena  bhikkhunā  cātumāsapaccayapavāraṇā  sāditabbāti
gilānapaccayapavāraṇā    sāditabbā    punapavāraṇāpi   sāditabbā   [2]-
yadā    gilāno    bhavissāmi   tadā   viññāpessāmīti   niccapavāraṇāpi
sāditabbā [3]- yadā gilāno bhavissāmi tadā viññāpessāmīti.
     [558]  Tato  ce  uttariṃ  sādiyeyyāti  atthi pavāraṇā bhesajja-
pariyantā    na   rattipariyantā   atthi   pavāraṇā   rattipariyantā   na
bhesajjapariyantā   atthi   pavāraṇā   bhesajjapariyantā   ca  rattipariyantā
ca   atthi   pavāraṇā   neva   bhesajjapariyantā   na   rattipariyantā .
Bhesajjapariyantā   nāma   bhesajjāni   pariggahitāni   honti   ettakehi
bhesajjehi   pavāremīti   .  rattipariyantā  nāma  rattiyo  pariggahitāyo
honti    ettakāsu    rattīsu   pavāremīti   .   bhesajjapariyantā   ca
rattipariyantā   ca   nāma   bhesajjāni  ca  pariggahitāni  honti  rattiyo
ca   pariggahitāyo   honti   ettakehi   bhesajjehi  ettakāsu  rattīsu
pavāremīti    .    neva   bhesajjapariyantā   na   rattipariyantā   nāma
bhesajjāni   ca   apariggahitāni   honti   rattiyo   ca   apariggahitāyo
honti ettakehi bhesajjehi ettakāsu rattīsu pavāremīti.
@Footnote: 1 Ma. Yu. uttari .  2-3 Ma. itisaddo dissati.
     [559]  Bhesajjapariyante  yehi  bhesajjehi  pavārito  hoti  tāni
bhesajjāni    ṭhapetvā    aññāni    bhesajjāni   viññāpeti   āpatti
pācittiyassa  .  rattipariyante  yāsu  rattīsu  pavārito  hoti tā rattiyo
ṭhapetvā    aññāsu   rattīsu   viññāpeti   āpatti   pācittiyassa  .
Bhesajjapariyante  ca  rattipariyante  ca  yehi  bhesajjehi  pavārito  hoti
tāni  bhesajjāni  ṭhapetvā  yāsu  rattīsu  pavārito  hoti  tā  rattiyo
ṭhapetvā     aññāni    bhesajjāni    aññāsu    rattīsu    viññāpeti
āpatti   pācittiyassa   .   neva   bhesajjapariyante   na  rattipariyante
anāpatti.
     [560]   Nabhesajjena  karaṇīye  1-  bhesajjaṃ  viññāpeti  āpatti
pācittiyassa   .   aññena   bhesajjena   karaṇīye   2-  aññaṃ  bhesajjaṃ
viññāpeti    āpatti   pācittiyassa   .   taduttari   3-   taduttarisaññī
bhesajjaṃ   viññāpeti   āpatti   pācittiyassa   .   taduttari   vematiko
bhesajjaṃ   viññāpeti   āpatti   pācittiyassa   .   taduttari  nataduttari-
saññī    bhesajjaṃ   viññāpeti   āpatti   pācittiyassa   .   nataduttari
taduttarisaññī   āpatti   dukkaṭassa   .   nataduttari   vematiko   āpatti
dukkaṭassa. Nataduttari nataduttarisaññī anāpatti.
     [561]  Anāpatti  yehi  bhesajjehi pavārito hoti tāni bhesajjāni
viññāpeti     yāsu    rattīsu    pavārito    hoti    tāsu    rattīsu
@Footnote: 1-2 Ma. Yu. karaṇīyena .  3 tatuttari. evamuparipi.
Viññāpeti   imehi   tayā   bhesajjehi  pavāritamhā  amhākañca  iminā
ca  iminā  ca  bhesajjena  atthoti  ācikkhitvā  viññāpeti  yāsu  tayā
rattīsu  pavāritamhā  tāyo  ca  rattiyo  vītivattā  amhākañca bhesajjena
atthoti   ācikkhitvā   viññāpeti   ñātakānaṃ  pavāritānaṃ  aññassatthāya
attano dhanena ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                           ---------



             The Pali Tipitaka in Roman Character Volume 2 page 368-373. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6600              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6600              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=555&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=555              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9451              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9451              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]