ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page362.

Chaṭṭhasikkhāpadaṃ [547] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ āyasmantaṃ upanandaṃ sakyaputtaṃ bhattena nimantesi aññepi bhikkhū bhattena nimantesi . tena kho pana samayena āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsati . Athakho te bhikkhū te manusse etadavocuṃ dethāvuso bhattanti. Āgametha bhante yāva ayyo upanando āgacchatīti . dutiyampi kho te bhikkhū te manusse etadavocuṃ dethāvuso bhattanti . āgametha bhante yāva ayyo upanando āgacchatīti . tatiyampi kho te bhikkhū te manusse etadavocuṃ dethāvuso bhattaṃ pure kālo atikkamatīti . yampi mayaṃ bhante bhattaṃ karimhā ayyassa upanandassa kāraṇā āgametha bhante yāva ayyo upanando āgacchatīti. {547.1} Athakho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati . bhikkhū na cittarūpaṃ bhuñjiṃsu . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjissatīti .pe. saccaṃ kira tvaṃ upananda nimantito sabhatto samāno purebhattaṃ kulesu

--------------------------------------------------------------------------------------------- page363.

Cārittaṃ āpajjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {547.2} yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjeyya pācittiyanti. {547.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [548] Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassatthāya khādanīyaṃ pāhesi ayyassa upanandassa dassetvā saṅghassa dātabbanti . tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti . athakho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu kahaṃ bhante ayyo upanandoti. Esāvuso āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭhoti . Idaṃ bhante khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabbanti . bhagavato etamatthaṃ ārocesuṃ [1]- . tenahi bhikkhave paṭiggahetvā nikkhipatha yāva upanando āgacchatīti. {548.1} Athakho āyasmā upanando sakyaputto bhagavatā paṭikkhittaṃ purebhattaṃ kulesu cārittaṃ āpajjitunti pacchābhattaṃ @Footnote: 1 ito paraṃ athakho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesīti @pāli sabbapotthakesu dissati. sā vicāretabbā.

--------------------------------------------------------------------------------------------- page364.

Kulāni payirupāsitvā divā paṭikkami . khādanīyaṃ ussāriyittha . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto pacchābhattaṃ kulesu cārittaṃ āpajjissatīti .pe. saccaṃ kira tvaṃ upananda pacchābhattaṃ kulesu cārittaṃ āpajjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa pacchābhattaṃ kulesu cārittaṃ āpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {548.2} yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya pācittiyanti. {548.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [549] Tena kho pana samayena bhikkhū cīvaradānasamaye kukkuccāyantā kulāni na payirupāsanti . cīvaraṃ parittaṃ uppajjati . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave cīvaradānasamaye kulāni payirupāsituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {549.1} yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo cīvaradānasamayo ayaṃ tattha samayoti. {549.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

--------------------------------------------------------------------------------------------- page365.

[550] Tena kho pana samayena bhikkhū cīvarakammaṃ karonti attho ca hoti sūciyāpi suttenapi satthakenapi . bhikkhū kukkuccāyantā kulāni na payirupāsanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave cīvarakārasamaye kulāni payirupāsituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {550.1} yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti. {550.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [551] Tena kho pana samayena bhikkhū gilānā honti attho ca hoti bhesajjehi . bhikkhū kukkuccāyantā kulāni na payirupāsanti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave santaṃ bhikkhuṃ āpucchā kulāni payirupāsituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {551.1} yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyaṃ . tatthāyaṃ samayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti. [552] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . nimantito nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito . sabhatto nāma yena

--------------------------------------------------------------------------------------------- page366.

Nimantito tena sabhatto . santaṃ nāma bhikkhuṃ sakkā hoti āpucchā pavisituṃ . asantaṃ nāma bhikkhuṃ na sakkā hoti āpucchā pavisituṃ . Purebhattaṃ nāma yena nimantito taṃ abhuttāvī. {552.1} Pacchābhattaṃ nāma yena nimantito antamaso kusaggenapi bhuttaṃ hoti . kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ . kulesu cārittaṃ āpajjeyyāti aññassa gharupacāraṃ okkamantassa āpatti dukkaṭassa . paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āpatti dukkaṭassa . dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa . aññatra samayāti ṭhapetvā samayaṃ . cīvaradānasamayo nāma anatthate kaṭhine vassānassa pacchimo māso atthate kaṭhine pañca māsā. Cīvarakārasamayo nāma cīvare kayiramāne. [553] Nimantite nimantitasaññī santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati aññatra samayā āpatti pācittiyassa . nimantite vematiko santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati aññatra samayā āpatti pācittiyassa . nimantite animantitasaññī santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati aññatra samayā āpatti pācittiyassa . animantite nimantitasaññī āpatti dukkaṭassa . animantite vematiko āpatti dukkaṭassa . animantite animantitasaññī anāpatti.

--------------------------------------------------------------------------------------------- page367.

[554] Anāpatti samaye santaṃ bhikkhuṃ āpucchā pavisati asantaṃ bhikkhuṃ anāpucchā pavisati aññassa gharena maggo hoti gharūpacārena maggo hoti antarārāmaṃ gacchati bhikkhunūpassayaṃ gacchati titthiyaseyyaṃ gacchati paṭikkamanaṃ gacchati bhattiyagharaṃ gacchati āpadāsu ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 362-367. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6493&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6493&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=547&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=547              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9429              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9429              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]