ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page350.

Dutiyasikkhāpadaṃ [531] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojesi gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti ekakassa me kathā vā nisajjā vā phāsu hotīti. Athakho so bhikkhu upakkaṭṭhe kāle nāsakkhi piṇḍāya carituṃ paṭikkamanepi bhattavissaggaṃ na sambhāvesi chinnabhatto ahosi . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojessatīti .pe. saccaṃ kira tvaṃ upananda bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana

--------------------------------------------------------------------------------------------- page351.

Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {531.1} yo pana bhikkhu bhikkhuṃ evaṃ vadeyya 1- ehāvuso gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmāti tassa dāpetvā vā adāpetvā vā uyyojeyya gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti ekakassa me kathā vā nisajjā vā phāsu hotīti etadeva paccayaṃ karitvā anaññaṃ pācittiyanti. [532] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Bhikkhunti aññaṃ bhikkhuṃ. {532.1} Ehāvuso gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagaraṃpi gāmo ceva nigamo ca. Tassa dāpetvāti yāguṃ vā bhattaṃ vā 2- khādanīyaṃ vā bhojanīyaṃ vā dāpetvā. Adāpetvāti na kiñci dāpetvā. {532.2} Uyyojeyyāti mātugāmena saddhiṃ hasitukāmo kīḷitukāmo raho nisīditukāmo anācāraṃ ācaritukāmo evaṃ vadeti gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti ekakassa me kathā vā nisajjā vā phāsu hotīti uyyojeti āpatti dukkaṭassa . dassanūpacāraṃ vā savanūpacāraṃ vā vijahantassa āpatti dukkaṭassa . vijahite āpatti pācittiyassa . etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti uyyojetuṃ. [533] Upasampanne upasampannasaññī uyyojeti āpatti @Footnote: 1 Ma. Yu. evaṃ vadeyyāti idaṃ pāṭhadvayaṃ natthi . 2 Yu. yātuṃ vā bhattaṃ vāti @pāṭhadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page352.

Pācittiyassa . upasampanne vematiko uyyojeti āpatti pācittiyassa. Upasampanne anupasampannasaññī uyyojeti āpatti pācittiyassa . Kalisāsanaṃ āropeti āpatti dukkaṭassa . anupasampannaṃ uyyojeti āpatti dukkaṭassa . kalisāsanaṃ āropeti āpatti dukkaṭassa . Anupasampanne upasampannasaññī āpatti dukkaṭassa . Anupasampanne vematiko āpatti dukkaṭassa . anupasampanne anupasampannasaññī āpatti dukkaṭassa. [534] Anāpatti ubho ekato na yāpessāmāti uyyojeti mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessatīti uyyojeti mātugāmaṃ passitvā anabhiratiṃ uppādessatīti uyyojeti gilānassa vā ohīyakassa vā vihārapālassa vā yāguṃ vā bhattaṃ vā 1- khādanīyaṃ vā bhojanīyaṃ vā nīharāti uyyojeti na anācāraṃ ācaritukāmo sati karaṇīye uyyojeti ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 Yu. yāguṃ vā bhattaṃ vāti pāṭhadvayaṃ na dissati.


             The Pali Tipitaka in Roman Character Volume 2 page 350-352. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6290&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6290&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=531&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=531              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9386              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9386              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]