ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page337.

Aṭṭhamasikkhāpadaṃ [512] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmato ānandassa upajjhāyo āyasmā veḷaṭṭhasīso 1- araññe viharati . So piṇḍāya caritvā bahuṃ piṇḍapātaṃ labhitvā 1- sukkhaṃ kūraṃ ārāmaṃ haritvā sukkhāpetvā nikkhipati yadā āhārena attho hoti tadā udakena temetvā bhuñjati cirena gāmaṃ piṇḍāya pavisati . bhikkhū āyasmantaṃ veḷaṭṭhasīsaṃ etadavocuṃ kissa tvaṃ āvuso cirena gāmaṃ piṇḍāya pavisasīti. {512.1} Athakho āyasmā veḷaṭṭhasīso bhikkhūnaṃ etamatthaṃ ārocesi . kiṃ pana tvaṃ āvuso sannidhikārakaṃ bhojanaṃ bhuñjasīti . Evamāvusoti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā veḷaṭṭhasīso sannidhikārakaṃ bhojanaṃ bhuñjissatīti .pe. saccaṃ kira tvaṃ veḷaṭṭhasīsa sannidhikārakaṃ bhojanaṃ bhuñjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ veḷaṭṭhasīsa sannidhikārakaṃ bhojanaṃ bhuñjissasi netaṃ veḷaṭṭhasīsa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {512.2} yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ @Footnote: 1 Ma. Yu. belaṭṭhasīso. evamuparipi . 2 Ma. idaṃ pāṭhattayaṃ natthi.

--------------------------------------------------------------------------------------------- page338.

Vā khādeyya vā bhuñjeyya vā pācittiyanti. [513] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . sannidhikārakaṃ nāma ajja paṭiggahitaṃ aparajja khāditaṃ hoti . khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . Khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . Ajjhohāre ajjhohāre āpatti pācittiyassa. [514] Sannidhikārake sannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . sannidhikārake vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa . Asannidhikārake sannidhikārakasaññī āpatti dukkaṭassa . Asannidhikārake vematiko āpatti dukkaṭassa . asannidhikārake asannidhikārakasaññī anāpatti. [515] Anāpatti yāvakālikaṃ yāvakāle nidahitvā bhuñjati yāmakālikaṃ yāme nidahitvā bhuñjati sattāhakālikaṃ sattāhaṃ

--------------------------------------------------------------------------------------------- page339.

Nidahitvā bhuñjati yāvajīvikaṃ sati paccaye paribhuñjati ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 2 page 337-339. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6063&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6063&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=512&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=512              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8870              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8870              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]