ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Sattamasikkhāpadaṃ
     [508]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho  pana  samayena  rājagahe  giraggasamajjo
hoti   .   sattarasavaggiyā   bhikkhū   giraggasamajjaṃ   dassanāya  agamaṃsu .
Manussā   sattarasavaggiye   bhikkhū   passitvā   nhāpetvā   vilimpetvā
bhojetvā   khādanīyaṃ   adaṃsu  .  sattarasavaggiyā  bhikkhū  khādanīyaṃ  ādāya
ārāmaṃ    gantvā    chabbaggiye    bhikkhū    etadavocuṃ    gaṇhathāvuso
khādanīyaṃ   khādathāti   .   kuto  tumhehi  āvuso  khādanīyaṃ  laddhanti .
Sattarasavaggiyā   bhikkhū   chabbaggiyānaṃ   bhikkhūnaṃ   etamatthaṃ  ārocesuṃ .
Kiṃ  pana  tumhe  āvuso  vikāle  bhojanaṃ  bhuñjathāti  .  evamāvusoti.
Chabbaggiyā   bhikkhū   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma
sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantīti.
     {508.1}  Athakho  chabbaggiyā  bhikkhū  bhikkhūnaṃ etamatthaṃ ārocesuṃ.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   sattarasavaggiyā   bhikkhū   vikāle  bhojanaṃ  bhuñjissantīti
.pe.  saccaṃ  kira  tumhe  bhikkhave  vikāle  bhojanaṃ  bhuñjathāti  .  saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
vikāle    bhojanaṃ    bhuñjissatha   netaṃ   moghapurisā   appasannānaṃ   vā
pasādāya    pasannānaṃ    vā    bhiyyobhāvāya   .pe.   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {508.2}       yo        pana        bhikkhu        vikāle
Khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti.
     [509]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  vikālo  nāma  majjhantike  vītivatte yāva
aruṇuggamanā    .    khādanīyaṃ    nāma    pañca   bhojanāni   yāmakālikaṃ
sattāhakālikaṃ   yāvajīvikaṃ  ṭhapetvā  avasesaṃ  khādanīyaṃ  nāma  .  bhojanīyaṃ
nāma   pañca   bhojanāni   odano   kummāso   sattu   maccho  maṃsaṃ .
Khādissāmi    bhuñjissāmīti    paṭiggaṇhāti    āpatti    dukkaṭassa   .
Ajjhohāre ajjhohāre āpatti pācittiyassa.
     [510]   Vikāle  vikālasaññī  khādanīyaṃ  vā  bhojanīyaṃ  vā  khādati
vā   bhuñjati  vā  āpatti  pācittiyassa  .  vikāle  vematiko  khādanīyaṃ
vā   bhojanīyaṃ   vā  khādati  vā  bhuñjati  vā  āpatti  pācittiyassa .
Vikāle   kālasaññī   khādanīyaṃ   vā   bhojanīyaṃ  vā  khādati  vā  bhuñjati
vā   āpatti   pācittiyassa   .   yāmakālikaṃ   sattāhakālikaṃ  yāvajīvikaṃ
āhāratthāya    paṭiggaṇhāti    āpatti    dukkaṭassa   .   ajjhohāre
ajjhohāre    āpatti   dukkaṭassa   .   kāle   vikālasaññī   āpatti
dukkaṭassa  .  kāle  vematiko  āpatti  dukkaṭassa  .  kāle  kālasaññī
anāpatti.
     [511]   Anāpatti   yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ   sati
paccaye paribhuñjati ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                           ---------



             The Pali Tipitaka in Roman Character Volume 2 page 335-336. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6021              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6021              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=508&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=508              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8712              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8712              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]