ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page331.

Chaṭṭhasikkhāpadaṃ [504] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena dve bhikkhū kosalesu janapadesu 1- sāvatthiṃ addhānamaggapaṭipannā honti . Eko bhikkhu anācāraṃ ācarati . dutiyo bhikkhu taṃ bhikkhuṃ etadavoca mā āvuso evarūpaṃ akāsi netaṃ kappatīti . so tasmiṃ upanandhi . Athakho te bhikkhū sāvatthiṃ agamaṃsu . tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghabhattaṃ hoti . dutiyo bhikkhu bhuttāvī pavārito hoti . upanaddho bhikkhu ñātikulaṃ gantvā piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca bhuñjāhi āvusoti . alaṃ āvuso paripuṇṇomhīti . Sundaro āvuso piṇḍapāto bhuñjāhīti. {504.1} Athakho so bhikkhu tena bhikkhunā nippiḷiyamāno taṃ piṇḍapātaṃ bhuñji . upanaddho bhikkhu taṃ bhikkhuṃ etadavoca tvaṃ 2- hi nāma āvuso maṃ vattabbaṃ maññasi yaṃ tvaṃ bhuttāvī pavārito anatirittaṃ bhojanaṃ bhuñjasīti . nanu āvuso ācikkhitabbanti . nanu āvuso pucchitabbanti . athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena @Footnote: 1 Ma. sabbattha janapade . 2 Ma. tvaṃpi.

--------------------------------------------------------------------------------------------- page332.

Abhihaṭṭhuṃ pavāressatīti .pe. saccaṃ kira tvaṃ bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāresīti . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {504.2} yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreyya handa bhikkhu khāda vā bhuñja vāti jānaṃ āsādanāpekkho bhuttasmiṃ pācittiyanti. [505] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhunti aññaṃ bhikkhuṃ . bhuttāvī nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenapi bhuttaṃ hoti . pavārito nāma asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhito abhiharati paṭikkhepo paññāyati . anatirittaṃ nāma akappiyakataṃ hoti appaṭiggahitakataṃ hoti anuccāritakataṃ hoti ahatthapāse kataṃ hoti abhuttāvinā kataṃ hoti bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ hoti alametaṃ sabbanti avuttaṃ hoti na gilānātirittaṃ hoti etaṃ anatirittaṃ nāma . khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ

--------------------------------------------------------------------------------------------- page333.

Nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti . Jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti . āsādanāpekkhoti iminā imaṃ codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṅkuṃ karissāmīti . Abhiharati āpatti dukkaṭassa . tassa vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassa. [506] Pavārite pavāritasaññī anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti āpatti pācittiyassa . pavārite vematiko anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti āpatti dukkaṭassa . pavārite appavāritasaññī anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti anāpatti . Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya abhiharati āpatti dukkaṭassa . tassa vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa . Appavārite pavāritasaññī āpatti dukkaṭassa . appavārite vematiko āpatti dukkaṭassa. Appavārite appavāritasaññī anāpatti. [507] Anāpatti atirittaṃ kāretvā deti atirittaṃ

--------------------------------------------------------------------------------------------- page334.

Kārāpetvā bhuñjāhīti deti aññassatthāya haranto gacchāhīti deti gilānassa sesakaṃ deti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjāti deti ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 331-334. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5958&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5958&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=504&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=504              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8693              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8693              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]