ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Pañcamasikkhāpadaṃ
     [499]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
brāhmaṇo   bhikkhū   nimantetvā   bhojesi  .  bhikkhū  bhuttāvī  pavāritā
ñātikulāni     gantvā    ekacce    bhuñjiṃsu    ekacce    piṇḍapātaṃ
ādāya   agamaṃsu   .   athakho   so  brāhmaṇo  paṭivissake  etadavoca
bhikkhū   mayā   ayyā   santappitā   etha  tumhepi  santappessāmīti .
Te   evamāhaṃsu  kiṃ  tvaṃ  ayya  1-  amhe  santappessasi  yepi  tayā
nimantitā    tepi    amhākaṃ   gharāni   āgantvā   ekacce   bhuñjiṃsu
ekacce piṇḍapātaṃ ādāya agamaṃsūti.
     {499.1}   Athakho   so   brāhmaṇo  ujjhāyati  khīyati  vipāceti
kathaṃ    hi    nāma    bhaddantā   amhākaṃ   ghare   bhuñjitvā   aññatra
bhuñjissanti     na     cāhaṃ     paṭibalo    yāvadatthaṃ    dātunti   .
Assosuṃ     kho     bhikkhū     tassa     brāhmaṇassa     ujjhāyantassa
khīyantassa   vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti    vipācenti   kathaṃ   hi   nāma   bhikkhū   bhuttāvī
pavāritā   aññatra   bhuñjissantīti   .pe.   saccaṃ   kira  bhikkhave  bhikkhū
bhuttāvī    pavāritā    aññatra   bhuñjantīti   .   saccaṃ   bhagavāti  .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   te   bhikkhave  moghapurisā
bhuttāvī     pavāritā     aññatra     bhuñjissanti     netaṃ    bhikkhave
@Footnote: 1 Ma. ayyo.
Appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {499.2}  yo  pana  bhikkhu  bhuttāvī  pavārito khādanīyaṃ vā bhojanīyaṃ
vā khādeyya vā bhuñjeyya vā pācittiyanti.
     {499.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [500]  Tena  kho  pana  samayena  bhikkhū  gilānānaṃ  bhikkhūnaṃ  paṇīte
piṇḍapāte   nīharanti  .  gilānā  na  cittarūpaṃ  bhuñjanti  .  tāni  bhikkhū
chaḍḍenti   .  assosi  kho  bhagavā  uccāsaddaṃ  mahāsaddaṃ  kākoravasaddaṃ
sutvāna   āyasmantaṃ   ānandaṃ   āmantesi   kinnu   kho  so  ānanda
uccāsaddo    mahāsaddo    kākoravasaddoti    .   athakho   āyasmā
ānando   bhagavato  etamatthaṃ  ārocesi  .  bhuñjeyyuṃ  panānanda  bhikkhū
gilānātirittanti   .  na  bhuñjeyyuṃ  bhagavāti  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi   bhikkhave   gilānassa   ca   agilānassa   ca  atirittaṃ  bhuñjituṃ
evañca    pana   bhikkhave   atirittaṃ   kātabbaṃ   alametaṃ   sabbanti  .
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {500.1}  yo  pana  bhikkhu  bhuttāvī  pavārito  anatirittaṃ  khādanīyaṃ
vā bhojanīyaṃ khādeyya vā bhuñjeyya vā pācittiyanti.
     [501]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe     adhippeto     bhikkhūti    .    bhuttāvī    nāma    pañcannaṃ
Bhojanānaṃ   aññataraṃ   bhojanaṃ   antamaso   kusaggenapi   bhuttaṃ   hoti .
Pavārito    nāma    asanaṃ   paññāyati   bhojanaṃ   paññāyati   hatthapāse
ṭhito    abhiharati    paṭikkhepo    paññāyati    .    anatirittaṃ    nāma
akappiyakataṃ    hoti    appaṭiggahitakataṃ    hoti    anuccāritakataṃ    hoti
ahatthapāse   kataṃ   hoti   abhuttāvinā   kataṃ  hoti  bhuttāvinā  [1]-
pavāritena   āsanā   vuṭṭhitena   kataṃ   hoti  alametaṃ  sabbanti  avuttaṃ
hoti   na   gilānātirittaṃ   hoti   etaṃ   anatirittaṃ  nāma  .  atirittaṃ
nāma    kappiyakataṃ    hoti    paṭiggahitakataṃ   hoti   uccāritakataṃ   hoti
hatthapāse   kataṃ   hoti   bhuttāvinā  kataṃ  hoti  bhuttāvinā  pavāritena
āsanā    avuṭṭhitena   kataṃ   hoti   alametaṃ   sabbanti   vuttaṃ   hoti
gilānātirittaṃ   hoti   etaṃ   atirittaṃ   nāma  .  khādanīyaṃ  nāma  pañca
bhojanāni    yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ   ṭhapetvā   avasesaṃ
khādanīyaṃ   nāma   .  bhojanīyaṃ  nāma  pañca  bhojanāni  odano  kummāso
sattu   maccho   maṃsaṃ   .  khādissāmi  bhuñjissāmīti  paṭiggaṇhāti  āpatti
dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.
     [502]   Anatiritte   anatirittasaññī   khādanīyaṃ  vā  bhojanīyaṃ  vā
khādati    vā   bhuñjati   vā   āpatti   pācittiyassa   .   anatiritte
vematiko  khādanīyaṃ  vā  bhojanīyaṃ  vā  khādati  vā  bhuñjati  vā  āpatti
pācittiyassa    .   anatiritte   atirittasaññī   khādanīyaṃ   vā   bhojanīyaṃ
vā    khādati    vā    bhuñjati    vā    āpatti    pācittiyassa  .
@Footnote: 1 Ma. ca.
Yāmakālikaṃ    sattāhakālikaṃ    yāvajīvikaṃ    āhāratthāya    paṭiggaṇhāti
āpatti   dukkaṭassa  .  ajjhohāre  ajjhohāre  āpatti  dukkaṭassa .
Atiritte   anatirittasaññī   āpatti   dukkaṭassa   .  atiritte  vematiko
āpatti dukkaṭassa. Atiritte atirittasaññī anāpatti.
     [503]    Anāpatti   atirittaṃ   kārāpetvā   bhuñjati   atirittaṃ
kārāpetvā    bhuñjissāmīti    paṭiggaṇhāti    aññassatthāya    haranto
gacchati     gilānassa    sesakaṃ    bhuñjati    yāmakālikaṃ    sattāhakālikaṃ
yāvajīvikaṃ sati paccaye paribhuñjati ummattakassa ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                           ---------



             The Pali Tipitaka in Roman Character Volume 2 page 327-330. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5886              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5886              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=499&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=499              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8399              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8399              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]