ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page34.

Chaṭṭhasikkhāpadaṃ [53] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto paṭṭho 1- hoti dhammiṃ kathaṃ kātuṃ . athakho aññataro seṭṭhiputto yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ seṭṭhiputtaṃ āyasmā upanando sakyaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. {53.1} Athakho so seṭṭhiputto āyasmatā upanandena sakyaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca vadeyyātha bhante yena attho paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāranti 2- . sace me tvaṃ āvuso dātukāmosi ito ekaṃ sāṭakaṃ dehīti . amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ āgametha 3- bhante yāva gharaṃ gacchāmi gharaṃ gato ito vā ekaṃ sāṭakaṃ @Footnote: 1 Ma. paṭṭo . 2 Yu. cīvara ... parikkhārānanti . 3 Ma. Yu. āgamehi.

--------------------------------------------------------------------------------------------- page35.

Pahiṇissāmi ito vā sundarataranti . dutiyampi kho āyasmā upanando sakyaputto taṃ seṭṭhiputtaṃ etadavoca sace me tvaṃ āvuso dātukāmosi ito ekaṃ sāṭakaṃ dehīti . amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ āgametha bhante yāva gharaṃ gacchāmi gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundarataranti. Tatiyampi kho āyasmā upanando sakyaputto taṃ seṭṭhiputtaṃ etadavoca sace me tvaṃ āvuso dātukāmosi ito ekaṃ sāṭakaṃ dehīti. Amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ āgametha bhante yāva gharaṃ gacchāmi gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundarataranti. Kiṃ pana tayā āvuso adātukāmena pavāritena yaṃ tvaṃ pavāretvā na desīti. {53.2} Athakho so seṭṭhiputto āyasmatā upanandena sakyaputtena nippīḷiyamāno ekaṃ sāṭakaṃ datvā agamāsi . manussā taṃ seṭṭhiputtaṃ passitvā etadavocuṃ kissa tvaṃ ayya 1- ekasāṭako āgacchasīti. Athakho so seṭṭhiputto tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khīyanti vipācenti mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā nayime 2- sukarā dhammanimantanāya 3- kātuṃ kathaṃ hi nāma seṭṭhiputtena dhammanimantanāya @Footnote: 1 Ma. Yu. ayyo . 2 Ma. Yu. nayimesaṃ . 3 Ma. Yu. dhammanimantanāpi.

--------------------------------------------------------------------------------------------- page36.

Kayiramānāya sāṭakaṃ gaṇhissantīti 1- . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā santuṭṭhā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto seṭṭhiputtaṃ cīvaraṃ viññāpessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Saccaṃ kira tvaṃ upananda seṭṭhiputtaṃ cīvaraṃ viññāpesīti . saccaṃ bhagavāti 2- . ñātako te upananda aññātakoti . aññātako bhagavāti . aññātako moghapurisa aññātakassa na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā tattha nāma tvaṃ moghapurisa aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {53.3} yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya nissaggiyaṃ pācittiyanti. {53.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [54] Tena kho pana samayena sambahulā bhikkhū sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge corā nikkhamitvā te bhikkhū acchindiṃsu . athakho te bhikkhū bhagavatā paṭikkhittaṃ aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetunti @Footnote: 1 Ma. Yu. gahessantīti . 2 Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page37.

Kukkuccāyantā na viññāpesuṃ yathānaggā va sāvatthiṃ gantvā bhikkhū abhivādenti . bhikkhū evamāhaṃsu sundarā kho ime āvuso ājīvakā ye ime bhikkhū abhivādentīti . Te evamāhaṃsu na mayaṃ āvuso ājīvakā bhikkhū mayanti . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ iṅgha āvuso upāli ime anuyuñjāhīti . athakho 1- te bhikkhū āyasmatā upālinā anuyuñjiyamānā etamatthaṃ ārocesuṃ 1-. {54.1} Athakho āyasmā upāli te bhikkhū anuyuñjitvā bhikkhū etadavoca bhikkhū ime āvuso detha tesaṃ 2- cīvarānīti. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū naggā āgacchissanti nanu nāma tiṇena vā paṭicchādetvā āgantabbanti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe [3]- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ yaṃ āvāsaṃ paṭhamaṃ upagacchati sace tattha hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ 4- vā bhisicchavi vā taṃ gahetvā pārupituṃ tañca kho 5- labhitvā odahissāmīti no ce hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ @Footnote: 1 Yu. ime pāṭhā natthi . 2 Ma. Yu. nesaṃ . 3 Po. bhikkhusaṅghaṃ sannipātāpetvā. @4 Ma. bhūmattharaṇaṃ . 5 Ma. Yu. tañca khoti pāṭho natthi.

--------------------------------------------------------------------------------------------- page38.

Vā bhisicchavi vā tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ natveva naggena āgantabbaṃ yo āgaccheyya āpatti dukkaṭassa . Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {54.2} yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā nissaggiyaṃ pācittiyaṃ . tatthāyaṃ samayo acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā ayaṃ tattha samayoti. [55] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho . gahapati nāma yo koci agāraṃ ajjhāvasati . gahapatānī nāma yā kāci agāraṃ ajjhāvasati . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagaṃ pacchimaṃ 1- . aññatra samayāti ṭhapetvā samayaṃ . acchinnacīvaro nāma bhikkhussa cīvaraṃ acchinnaṃ hoti rājūhi vā corehi vā dhuttehi vā yehi kehici vā acchinnaṃ hoti. Naṭṭhacīvaro nāma bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti udakena vā vuḷhaṃ hoti undurehi vā upacikāhi vā khāyitaṃ hoti paribhogajiṇṇaṃ vā hoti . aññatra samayā viññāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa @Footnote: 1 Yu. vikappanupagapacchimaṃ.

--------------------------------------------------------------------------------------------- page39.

Vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante cīvaraṃ aññātakaṃ gahapatikaṃ aññatra samayā viññāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [56] Aññātake aññātakasaññī aññatra samayā cīvaraṃ viññāpeti nissaggiyaṃ pācittiyaṃ aññātake vematiko aññatra samayā cīvaraṃ viññāpeti nissaggiyaṃ pācittiyaṃ . aññātake aññātakasaññī aññatra samayā cīvaraṃ viññāpeti nissaggiyaṃ pācittiyaṃ . ñātake aññātakasaññī āpatti dukkaṭassa . Ñātake vematiko āpatti dukkaṭassa . ñātake ñātakasaññī anāpatti. [57] Anāpatti samaye ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 34-39. https://84000.org/tipitaka/read/roman_read.php?B=2&A=587&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=587&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=53&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=53              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4049              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4049              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]