ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page322.

Catutthasikkhāpadaṃ [494] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena kāṇamātā upāsikā saddhā hoti pasannā . kāṇā gāmake aññatarassa purisassa dinnā hoti . athakho kāṇā mātugharaṃ agamāsi kenacideva karaṇīyena . athakho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi āgacchatu kāṇā icchāmi kāṇāya āgatanti . athakho kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantunti pūvaṃ paci . Pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. {494.1} Athakho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi . so nikkhamitvā aññassa ācikkhi . tassāpi pūvaṃ dāpesi . so nikkhamitvā aññassa ācikkhi . tassāpi pūvaṃ dāpesi . yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi . dutiyampi kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi āgacchatu kāṇā icchāmi kāṇāya āgatanti . dutiyampi kho kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantunti pūvaṃ paci . pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi . Athakho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi . So nikkhamitvā aññassa ācikkhi . tassāpi

--------------------------------------------------------------------------------------------- page323.

Pūvaṃ dāpesi . so nikkhamitvā aññassa ācikkhi . tassāpi pūvaṃ dāpesi . yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi . tatiyampi kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi āgacchatu kāṇā icchāmi kāṇāya āgataṃ sace kāṇā nāgamissati ahaṃ aññaṃ pajāpatiṃ ānessāmīti . tatiyampi kho kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantunti pūvaṃ paci . pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi . athakho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi . so nikkhamitvā aññassa ācikkhi . tassāpi pūvaṃ dāpesi . so nikkhamitvā aññassa ācikkhi. Tassāpi pūvaṃ dāpesi . yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi . Athakho kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi. {494.2} Assosi kho kāṇā tena kira purisena aññā pajāpati ānītāti . sā rodantī aṭṭhāsi . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kāṇamātāya upāsikāya nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho kāṇamātā upāsikā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho kāṇamātaraṃ upāsikaṃ bhagavā etadavoca kissāyaṃ kāṇā rodatīti . athakho kāṇamātā upāsikā bhagavato etamatthaṃ ārocesi . athakho bhagavā kāṇamātaraṃ upāsikaṃ dhammiyā

--------------------------------------------------------------------------------------------- page324.

Kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [495] Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti . aññataro piṇḍacāriko bhikkhu taṃ satthaṃ piṇḍāya pāvisi . aññataro upāsako tassa bhikkhuno sattuṃ dāpesi . so nikkhamitvā aññassa ācikkhi . tassāpi sattuṃ dāpesi . so nikkhamitvā aññassa ācikkhi . tassāpi sattuṃ dāpesi . yathāpaṭiyattaṃ pātheyyaṃ parikkhayaṃ agamāsi . Athakho so upāsako te manusse etadavoca ajjuṇho 1- ayyā āgametha yathāpaṭiyattaṃ pātheyyaṃ ayyānaṃ dinnaṃ pātheyyaṃ paṭiyādessāmīti . nāyya 2- sakkā āgametuṃ payāto satthoti agamaṃsu . athakho tassa upāsakassa pātheyyaṃ paṭiyādetvā pacchā gacchantassa corā acchindiṃsu . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti ayaṃ imesaṃ datvā pacchā gacchanto corehi acchinnoti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ @Footnote: 1 Ma. ajjaṇho. evamuparipi . 2 Ma. Yu. nāyyo.

--------------------------------------------------------------------------------------------- page325.

Paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya .pe. vinayānuggahāya . evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {495.1} bhikkhuṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya . ākaṅkhamānena bhikkhunā dvittipattapūrā paṭiggahetabbā . tato ce uttariṃ 1- paṭiggaṇheyya pācittiyaṃ . Dvittipattapūre paṭiggahetvā tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ ayaṃ tattha sāmīcīti. [496] Bhikkhuṃ paneva kulaṃ upagatanti kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ . upagatanti tattha upagataṃ . pūvaṃ nāma yaṅkiñci pahiṇakatthāya 2- paṭiyattaṃ . manthaṃ nāma yaṅkiñci pātheyyatthāya paṭiyattaṃ . abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti . ākaṅkhamānenāti icchamānena . dvittipattapūrā paṭiggahetabbāti dvetayopattapūrā paṭiggahetabbā . tato ce uttariṃ paṭiggaṇheyyāti taduttariṃ paṭiggaṇhāti āpatti pācittiyassa . dvittipattapūre paṭiggahetvā tato nikkhamantena bhikkhuṃ passitvā ācikkhitabbaṃ amutra mayā dvittipattapūrā paṭiggahitā mā kho tattha paṭiggaṇhīti . sace passitvā nācikkhati āpatti dukkaṭassa . sace ācikkhite paṭiggaṇhāti āpatti dukkaṭassa. @Footnote: 1 Ma. Yu. uttari . 2 Ma. paheṇakatthāya. evamuparipi . 3 Ma. Yu. tatuttari.

--------------------------------------------------------------------------------------------- page326.

[497] Tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbanti paṭikkamanaṃ nīharitvā saṃvibhajitabbaṃ . ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā . Atirekadvittipattapūre 1- atirekasaññī paṭiggaṇhāti āpatti pācittiyassa . atirekadvittipattapūre vematiko paṭiggaṇhāti āpatti pācittiyassa . atirekadvittipattapūre ūnakasaññī paṭiggaṇhāti āpatti pācittiyassa . ūnakadvittipattapūre atirekasaññī āpatti dukkaṭassa . ūnakadvittipattapūre vematiko āpatti dukkaṭassa. Ūnakadvittipattapūre ūnakasaññī anāpatti. [498] Anāpatti dvittipattapūre paṭiggaṇhāti ūnakadvittipattapūre paṭiggaṇhāti na pahiṇakatthāya na pātheyyatthāya paṭiyattaṃ denti pahiṇakatthāya vā pātheyyatthāya vā paṭiyattasesakaṃ denti gamane paṭippassaddhe denti ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. --------- @Footnote: 1 Ma. atirekadvattipattapūre. evamīdisesu padesu.


             The Pali Tipitaka in Roman Character Volume 2 page 322-326. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5789&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5789&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=494&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=494              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8348              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8348              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]