ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page302.

Dasamasikkhāpadaṃ [466] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmato udāyissa purāṇadutiyikā bhikkhunīsu pabbajitā hoti . sā bhikkhunī 1- āyasmato udāyissa santike abhikkhaṇaṃ āgacchati . āyasmāpi udāyi tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati. {466.1} Tena kho pana samayena āyasmā udāyi tassā bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi. Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappessatīti .pe. Saccaṃ kira tvaṃ udāyi bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesīti. Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {466.2} yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya pācittiyanti. [467] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhunī nāma ubhatosaṅghe @Footnote: 1 Ma. Yu. ayaṃ pāṭho. dissati.

--------------------------------------------------------------------------------------------- page303.

Upasampannā . saddhinti ekato . eko ekāyāti bhikkhu ceva hoti bhikkhunī ca . raho nāma cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhīni vā nikhaniyamāne 1- bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ . sotassa raho nāma na sakkā hoti pakatikathā sotuṃ . nisajjaṃ kappeyyāti bhikkhuniyā nisinnāya bhikkhu upanisinno vā hoti upanipanno vā āpatti pācittiyassa . bhikkhu nisinne bhikkhunī upanisinnā vā hoti upanipannā vā āpatti pācittiyassa . ubho vā nisinnā honti ubho vā nipannā āpatti pācittiyassa. [468] Raho rahosaññī eko ekāya nisajjaṃ kappeti āpatti pācittiyassa . raho vematiko eko ekāya nisajjaṃ kappeti āpatti pācittiyassa . raho arahosaññī eko ekāya nisajjaṃ kappeti āpatti pācittiyassa . araho rahosaññī āpatti dukkaṭassa . Araho vematiko āpatti dukkaṭassa. Araho arahosaññī anāpatti. [469] Anāpatti yo koci viññū puriso dutiyo hoti tiṭṭhati na nisīdati arahopekkho aññāvihito 2- nisīdati ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ. Ovādavaggo tatiyo. -------- @Footnote: 1 Ma. akkhiṃ vā nikhaṇīyamāne . 2 Ma. aññavihito.

--------------------------------------------------------------------------------------------- page304.

Tassuddānaṃ asammatatthaṅgatā upassaya āmisadānena sibbati 1- addhānaṃ nāvaṃ bhuñjeyya 2- eko ekāya te dasāti. ---------- @Footnote: 1 Ma. asammata atthaṅgatū passayāmisadānena . 2 Ma. sibbati addhānaṃ nāvaṃ @bhuñjeyya ....


             The Pali Tipitaka in Roman Character Volume 2 page 302-304. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5427&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5427&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=466&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=466              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8061              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8061              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]