ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page290.

Sattamasikkhāpadaṃ [451] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanti . manussā ujjhāyanti khīyanti vipācenti yatheva mayaṃ sappajāpatikā āhiṇḍāma evamevime samaṇā sakyaputtiyā bhikkhunīhi saddhiṃ āhiṇḍantīti . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissantīti .pe. saccaṃ kira tumhe bhikkhave bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjathāti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {451.1} yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi pācittiyanti. {451.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [452] Tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo

--------------------------------------------------------------------------------------------- page291.

Ca sāketā sāvatthiṃ addhānamaggapaṭipannā honti . athakho tā bhikkhuniyo te bhikkhū passitvā etadavocuṃ mayaṃpi ayyehi saddhiṃ gamissāmāti . na bhagini kappati bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ tumhe vā paṭhamaṃ gacchatha mayaṃ vā gamissāmāti . ayyā bhante aggapurisā ayyā va paṭhamaṃ gacchantūti. Athakho tāsaṃ bhikkhunīnaṃ pacchā gacchantīnaṃ antarāmagge corā acchindiṃsu ceva dūsesuñca . athakho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ . bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave satthagamanīye magge sāsaṅkasammate sappaṭibhaye bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {452.1} yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi aññatra samayā pācittiyaṃ . Tatthāyaṃ samayo satthagamanīyo hoti maggo sāsaṅkasammato sappaṭibhayo ayaṃ tattha samayoti. [453] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhunī nāma ubhatosaṅghe upasampannā . saddhinti ekato . saṃvidhāyāti gacchāma bhagini gacchāma ayya gacchāma ayya 1- gacchāma bhagini ajja vā @Footnote: 1 Ma. gacchāmāyya gacchāmāyya. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page292.

Hiyyo vā pare vā gacchāmāti saṃvidahati āpatti dukkaṭassa . Antamaso gāmantarampīti kukkuṭasampāte gāme gāmantare āpatti pācittiyassa . agāmake araññe aḍḍhayojane aḍḍhayojane āpatti pācittiyassa . aññatra samayāti ṭhapetvā samayaṃ . Satthagamanīyo nāma maggo na sakkā hoti vinā satthena gantuṃ . Sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati . sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti . sappaṭibhayaṃ gantvā appaṭibhayaṃ passitvā 1- uyyojetabbā gacchatha bhaginiyoti. [454] Saṃvidahite saṃvidahitasaññī ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi aññatra samayā āpatti pācittiyassa . Saṃvidahite vematiko ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi aññatra samayā āpatti pācittiyassa . saṃvidahite asaṃvidahitasaññī ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi aññatra samayā āpatti pācittiyassa . bhikkhu saṃvidahati bhikkhunī na saṃvidahati āpatti dukkaṭassa . asaṃvidahite saṃvidahitasaññī āpatti dukkaṭassa . Asaṃvidahite vematiko āpatti dukkaṭassa . asaṃvidahite asaṃvidahitasaññī anāpatti. [455] Anāpatti samaye asaṃvidahitvā gacchanti bhikkhunī @Footnote: 1 Ma. dassetvā.

--------------------------------------------------------------------------------------------- page293.

Saṃvidahati bhikkhu na saṃvidahati visaṅketena gacchanti āpadāsu ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 290-293. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5226&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5226&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=451&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=451              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7949              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7949              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]