ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page274.

Dutiyasikkhāpadaṃ [424] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena . tena kho pana samayena āyasmato cūḷapanthakassa pariyāyo hoti bhikkhuniyo ovadituṃ . bhikkhuniyo evamāhaṃsu nadāni ajja ovādo iddho bhavissati taññevadāni udānaṃ ayyo cūḷapanthako punappunaṃ bhaṇissatīti . athakho tā bhikkhuniyo yenāyasmā cūḷapanthako tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ cūḷapanthakaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā cūḷapanthako etadavoca samaggattha bhaginiyoti . samaggamhāyyāti . vattanti bhaginiyo aṭṭha garudhammāti . vattanti ayyāti . eso bhaginiyo ovādoti niyyādetvā imaṃ udānaṃ punappunaṃ abhāsi adhicetaso appamajjato munino monapathesu sikkhato sokā na bhavanti tādino upasantassa sadā satīmatoti. [425] Bhikkhuniyo evamāhaṃsu nanu avocumhā nadāni ajja ovādo iddho bhavissati taññevadāni udānaṃ ayyo cūḷapanthako

--------------------------------------------------------------------------------------------- page275.

Punappunaṃ bhaṇissatīti . assosi kho āyasmā cūḷapanthako tāsaṃ bhikkhunīnaṃ imaṃ kathāsallāpaṃ . athakho āyasmā cūḷapanthako vehāsaṃ abbhuggantvā ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyaṃpi kappeti dhūmāyatipi pajjalatipi antaradhāyatipi taññeva 1- udānaṃ bhaṇati aññañca bahuṃ buddhavacanaṃ . bhikkhuniyo evamāhaṃsu acchariyaṃ vata bho abbhutaṃ vata bho na vata no ito pubbe ovādo evaṃ iddho bhūtapubbo yathā ayyassa cūḷapanthakassāti . athakho āyasmā cūḷapanthako tā bhikkhuniyo yāva samandhakārā ovaditvā uyyojesi gacchatha bhaginiyoti. {425.1} Athakho tā bhikkhuniyo nagaradvāre thakkite 2- bahinagare vasitvā kālasseva nagaraṃ pavisanti . manussā ujjhāyanti khīyanti vipācenti abrahmacāriniyo imā bhikkhuniyo ārāme bhikkhūhi saddhiṃ vasitvā idāni nagaraṃ pavisantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā cūḷapanthako atthaṅgate suriye 3- bhikkhuniyo ovadissatīti .pe. Saccaṃ kira tvaṃ cūḷapanthaka atthaṅgate suriye bhikkhuniyo ovadasīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ cūḷapanthaka atthaṅgate suriye bhikkhuniyo ovadissasi netaṃ cūḷapanthaka appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha @Footnote: 1 Ma. tañceva . 2 Ma. thakite . 3 Ma. sūriye. evamuparipi.

--------------------------------------------------------------------------------------------- page276.

{425.2} Sammatopi ce bhikkhu atthaṅgate suriye bhikkhuniyo ovadeyya pācittiyanti. [426] Sammato nāma ñatticatutthena kammena sammato . Atthaṅgate suriyeti ogate 1- suriye . bhikkhuniyo nāma ubhatosaṅghe upasampannā . ovadeyyāti aṭṭhahi vā garudhammehi aññena vā dhammena ovadati āpatti pācittiyassa. [427] Atthaṅgate atthaṅgatasaññī ovadati āpatti pācittiyassa . atthaṅgate vematiko ovadati āpatti pācittiyassa . Atthaṅgate anatthaṅgatasaññī ovadati āpatti pācittiyassa . Ekato upasampannaṃ 2- ovadati āpatti dukkaṭassa . anatthaṅgate atthaṅgatasaññī āpatti dukkaṭassa . anatthaṅgate vematiko āpatti dukkaṭassa. Anatthaṅgate anatthaṅgatasaññī anāpatti. [428] Anāpatti uddesaṃ dento paripucchaṃ dento osārehi ayyāti vuccamāno osāreti pañhaṃ pucchati pañhaṃ puṭṭho katheti aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. oggate . 2 yebhuyyena ekato upasampannāyāti pāṭho dissati.


             The Pali Tipitaka in Roman Character Volume 2 page 274-276. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4939&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4939&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=424&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=424              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7821              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7821              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]