ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Pañcamasikkhāpadaṃ
     [46]  Tena  samayena  buddho  bhagavā  rājagahe  viharati  veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   uppalavaṇṇā  bhikkhunī
sāvatthiyaṃ    viharati    .   athakho   uppalavaṇṇā   bhikkhunī   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   sāvatthiyaṃ
piṇḍāya    caritvā    pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   andhavanaṃ
tenupasaṅkami    divāvihārāya    andhavanaṃ    ajjhogāhetvā   aññatarasmiṃ
rukkhamūle  divāvihāraṃ  nisīdi  .  tena  kho  pana  samayena corā katakammā
gāviṃ  vadhitvā  maṃsaṃ  gahetvā  andhavanaṃ pavisiṃsu. Addasā kho coragāmaṇiko
uppalavaṇṇaṃ    bhikkhuniṃ   aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisinnaṃ  .
Disvānassa    etadahosi   sace   me   puttabhātikā   1-   passissanti
viheṭhayissanti   imaṃ   bhikkhuninti   aññena   maggena  agamāsi  .  athakho
so  coragāmaṇiko  maṃse  pakke  varamaṃsāni  gahetvā  paṇṇena  puṭaṃ  2-
bandhitvā    uppalavaṇṇāya   bhikkhuniyā   avidūre   rukkhe   ālaggetvā
yo   passati   samaṇo   vā   brāhmaṇo  vā  dinnaṃyeva  haratūti  vatvā
pakkāmi   .   assosi  kho  upapalavaṇṇā  bhikkhunī  samādhimhā  vuṭṭhahitvā
tassa    coragāmaṇikassa    imaṃ    vācaṃ    bhāsamānassa    .    athakho
@Footnote: 1 Ma. Yu. puttabhātukā .  2 Ma. Yu. paṇṇapuṭaṃ.
Uppalavaṇṇā   bhikkhunī   taṃ   maṃsaṃ  gahetvā  upassayaṃ  agamāsi  .  athakho
uppalavaṇṇā   bhikkhunī   tassā  rattiyā  accayena  taṃ  maṃsaṃ  sampādetvā
uttarāsaṅgena   bhaṇḍikaṃ   bandhitvā   vehāsaṃ   abbhuggantvā   veḷuvane
paccuṭṭhāsi.
     [47]  Tena  kho  pana samayena bhagavā gāmaṃ piṇḍāya paviṭṭho hoti.
Āyasmā   udāyi  ohiyako  hoti  vihārapālo  .  athakho  uppalavaṇṇā
bhikkhunī   yenāyasmā   udāyi   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ
udāyiṃ  etadavoca  kahaṃ  bhante  bhagavāti  .  paviṭṭho  bhagini  bhagavā gāmaṃ
piṇḍāyāti  .  imaṃ  bhante  maṃsaṃ  bhagavato  dehīti  .  santappito te 1-
bhagini  bhagavā  maṃsena  sace  me tvaṃ antaravāsakaṃ dadeyyāsi evamahampi 2-
santappito   bhaveyyaṃ  antaravāsakenāti  .  mayaṃ  kho  bhante  mātugāmā
nāma  kicchalābhā  idañca  me  antimaṃ  pañcamaṃ  cīvaraṃ  nāhaṃ  dassāmīti .
Seyyathāpi  bhagini  puriso  hatthiṃ  datvā  kacche  vissajjeyya 3- evameva
kho tvaṃ bhagini bhagavato maṃsaṃ datvā mayhaṃ 4- antaravāsakaṃ vissajjehīti 5-.
     {47.1}   Athakho   uppalavaṇṇā   bhikkhunī   āyasmatā   udāyinā
nippīḷiyamānā   antaravāsakaṃ   datvā   upassayaṃ   agamāsi   .  bhikkhuniyo
uppalavaṇṇāya bhikkhuniyā
@Footnote: 1 Ma. Yu. tayā rāmaññapotthake pana na dissati .  2 evañcāhaṃpītipi pāṭho.
@3 Ma. Yu. sajjeyya .  4 Ma. Yu. mayi .  5 Ma. Yu. na sajjasīti.
Pattacīvaraṃ    paṭiggaṇhantiyo   uppalavaṇṇaṃ   bhikkhuniṃ   etadavocuṃ   kahante
ayye   antaravāsakoti   .   uppalavaṇṇā   bhikkhunī   bhikkhunīnaṃ  etamatthaṃ
ārocesi   .  bhikkhuniyo  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
ayyo   udāyi  bhikkhuniyā  hatthato  1-  cīvaraṃ  paṭiggahessati  kicchalābho
mātugāmoti  .  athakho  tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ .
Ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti vipācenti kathaṃ
hi nāma āyasmā udāyi bhikkhuniyā hatthato 2- cīvaraṃ pariggahessatīti.
     {47.2}  Athakho  te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ
kira   tvaṃ  udāyi  bhikkhuniyā  hatthato  3-  cīvaraṃ  paṭiggahesīti  .  saccaṃ
bhagavāti    .   ñātikā   te   udāyi   aññātikāti   .   aññātikā
bhagavāti   .   aññātako   moghapurisa   aññātikāya  na  jānāti  paṭirūpaṃ
vā  appaṭirūpaṃ  vā  santaṃ  vā  asantaṃ  vā  tattha  nāma  tvaṃ  moghapurisa
aññātikāya   bhikkhuniyā   hatthato   cīvaraṃ  paṭiggahessasi  netaṃ  moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {47.3}   yo  pana  bhikkhu  aññātikāya  bhikkhuniyā  hatthato  cīvaraṃ
paṭiggaṇheyya nissaggiyaṃ pācittiyanti.
     {47.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [48]   Tena   kho  pana  samayena  bhikkhū  kukkuccāyantā  bhikkhunīnaṃ
@Footnote:1-2-3 Ma. Yu. ayaṃ pāṭho natthi.
Pārivaṭṭakacīvaraṃ    1-    nappaṭiggaṇhanti    .    bhikkhuniyo   ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  ayyā  amhākaṃ  pārivaṭṭakacīvaraṃ  2-
nappaṭiggaṇhissantīti   3-   .   assosuṃ   kho   bhikkhū   tāsaṃ   bhikkhunīnaṃ
ujjhāyantīnaṃ   khīyantīnaṃ   vipācentīnaṃ   .   athakho   te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  pañcannaṃ
pārivaṭṭakaṃ  4-  paṭiggahetuṃ  bhikkhussa  bhikkhuniyā  sikkhamānāya  sāmaṇerassa
sāmaṇeriyā   anujānāmi   bhikkhave   imesaṃ   pañcannaṃ   pārivaṭṭakaṃ  5-
paṭiggahetuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {48.1}   yo  pana  bhikkhu  aññātikāya  bhikkhuniyā  hatthato  cīvaraṃ
paṭigagaṇheyya aññatra pārivaṭṭakā 6- nissaggiyaṃ pācittiyanti.
     [49]  Yo  panāti  yo  yādiso  .pe.  bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti  .  aññātikā  nāma  mātito  vā  pitito
vā    yāva   sattamā   pitāmahayugā   asambaddhā   .   bhikkhunī   nāma
ubhatosaṅghe    upasampannā    .    cīvaraṃ    nāma    channaṃ    cīvarānaṃ
@Footnote: 1-2 Ma. Yu. pārivattakacīvaraṃ .  3 Ma. Yu. na paṭiggahessantīti .  4-5 Ma. Yu.
@pārivattakaṃ. pārivaṭṭakacīvarantipi pāṭho .  6 Ma. Yu. pārivattakā. evamuparipi.
Aññataraṃ   cīvaraṃ   vikappanūpagaṃ   pacchimaṃ   1-   .  aññatra  pārivaṭṭakāti
ṭhapetvā   pārivaṭṭakaṃ   .   paṭiggaṇhāti   payoge   dukkaṭaṃ  paṭilābhena
nissaggiyaṃ   hoti   nissajjitabbaṃ   saṅghassa   vā   gaṇassa  vā  puggalassa
vā  .  evañca  pana  bhikkhave  nissajjitabbaṃ  .pe.  idaṃ me bhante cīvaraṃ
aññātikāya    bhikkhuniyā    hatthato   paṭiggahitaṃ   aññatra   pārivaṭṭakā
nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.
Dadeyyunti .pe. Āyasmato dammīti.
     [50]    Aññātikāya    aññātikasaññī    hatthato    2-   cīvaraṃ
paṭiggaṇhāti     aññatra    pārivaṭṭakā    nissaggiyaṃ    pācittiyaṃ   .
Aññātikāya   vematiko   hatthato   3-   cīvaraṃ   paṭiggaṇhāti   aññatra
pārivaṭṭakā    nissaggiyaṃ    pācittiyaṃ    .    aññātikāya   ñātikasaññī
hatthato   4-   cīvaraṃ   paṭiggaṇhāti   aññatra   pārivaṭṭakā   nissaggiyaṃ
pācittiyaṃ.
     [51]    Ekatoupasampannāya    hatthato    cīvaraṃ    paṭiggaṇhāti
aññatra     pārivaṭṭakā     āpatti     dukkaṭassa     .    ñātikāya
aññātikasaññī     āpatti     dukkaṭassa    .    ñātikāya    vematiko
āpatti dukkaṭassa. Ñātikāya ñātikasaññī anāpatti.
     [52]   Anāpatti   ñātikāya   pārivaṭṭakaṃ   parittena  vā  vipulaṃ
vipulena    vā    parittaṃ    bhikkhu    vissāsaṃ    gaṇhāti    tāvakālikaṃ
@Footnote: 1 Yu. vikappanupagapacchimaṃ .  2-3-4 Ma. Yu. ayaṃ pāṭho natthi.
Gaṇhāti    cīvaraṃ   ṭhapetvā   aññaṃ   parikkhāraṃ   gaṇhāti   sikkhamānāya
sāmaṇeriyā ummattakassa ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 28-33. https://84000.org/tipitaka/read/roman_read.php?B=2&A=489              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=489              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=46&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=46              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3991              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3991              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]