ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page253.

Sattamasikkhāpadaṃ [387] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharonti idha mayaṃ vassaṃ vasissāmāti . addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte disvāna evamāhaṃsu ime āvuso sattarasavaggiyā bhikkhū vihāraṃ paṭisaṅkharonti handa ne vuṭṭhāpessāmāti . ekacce evamāhaṃsu āgamethāvuso yāva paṭisaṅkharonti paṭisaṅkhate vuṭṭhāpessāmāti. {387.1} Athakho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuṃ uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti . nanu āvuso paṭikacceva ācikkhitabbaṃ mayañca aññaṃ paṭisaṅkhareyyāmāti . nanu āvuso saṅghiko vihāroti . āmāvuso saṅghiko vihāroti . uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti . mahallako āvuso vihāro tumhepi vasatha mayaṃpi vasissāmāti . uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti . te nikkaḍḍhiyamānā rodanti . bhikkhū evamāhaṃsu kissa tumhe āvuso rodathāti. Ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghikā vihārā nikkaḍḍhantīti . ye te bhikkhū appicchā .pe. te

--------------------------------------------------------------------------------------------- page254.

Ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissantīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhathāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {387.2} yo pana bhikkhu bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiyanti. [388] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhunti aññaṃ bhikkhuṃ. Kupito anattamanoti anabhiraddho āhatacitto khilajāto. [389] Saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto . nikkaḍḍheyyāti gabbhe gahetvā pamukhaṃ nikkaḍḍhati āpatti pācittiyassa . pamukhe gahetvā bahi nikkaḍḍhati āpatti pācittiyassa . ekena payogena bahukepi dvāre atikkāmeti āpatti pācittiyassa . nikkaḍḍhāpeyyāti aññaṃ āṇāpesi āpatti pācittiyassa . sakiṃ āṇatto bahukepi dvāre atikkāmeti āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page255.

[390] Saṅghike saṅghikasaññī kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa . saṅghike vematiko kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa . Saṅghike puggalikasaññī kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa. {390.1} Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . anupasampannaṃ vihārā vā vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. {390.2} Puggalike saṅghikasaññī āpatti dukkaṭassa . Puggalike vematiko āpatti dukkaṭassa . puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa . attano puggalike anāpatti. [391] Anāpatti alajjiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nikkaḍḍhati

--------------------------------------------------------------------------------------------- page256.

Vā nikkaḍḍhāpeti vā bhaṇḍanakārakaṃ vā kalahakārakaṃ vā vivādakārakaṃ vā bhassakārakaṃ vā saṅghe adhikaraṇakārakaṃ vā nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvattantaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 253-256. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4543&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4543&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=387&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=387              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7254              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7254              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]